SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२२ णिजुत्ति-चुण्णिसमलंकियं [५णिरयविभत्तिअज्झयणे पढमो उद्देसओ [पंचमं णिरयविभत्ती अज्झयणं] [पढमो उद्देसओ] णिरयविभत्तीए अज्झयणस्स चत्तारि अणुयोगद्दारा । ते परूवेऊण अज्झयणस्थाधिगारो णरगावासा जाणितव्वा णेरइया य, जो य णरगाणं णेरइयाणं संधावो । उद्देसत्थाधिगारो दोसु वि उद्देसएसु णेरइयाणं णाणाविधाओ वेदणाओ। णामणिप्फण्णो णिक्खेवो णरगस्स छक्को । तथा चाह णिरए छक्कं दव्वणिरया उ इहमेव जे भवे असुभा। खेत्तं करगावासा कालो णिरएसु चेव ठिती ॥१॥५५॥ णिरए छकं० गाधा । दव्वणिरओ तु इहेव जे तिरिय-मणुएसु असुद्धठाणा चारगादि खडा-कडिल्लग-कंटगा वंसकरिल्लादीणि असुभाई ठाणाई, जाओ य णरगपडिरूवियाओ वेयणाओ दीसंति, जधा सो कालसोअरिओ मरितुकामो वेदणासमण्णागओ अट्ठारसकम्मकम्मकारणाओ वा वाधि-रोग-परपीलणाओ वा एवमादि । अधवा कम्मदव्वणरगो [णोकम्मदव्वणरगो] य । तत्थ कम्मदव्वणरगो णरगवेदणिज्जं कम्मं बद्धं ण ताव उदिज्जत्ति, तं पुण एगभविय-बद्धाउय-अभिमुहणामगोयं । 10णोकम्मदव्वणरगो णाम जे असुभा इहेव सद्द-फरिस-रस-रूव-ांधा। खेत्तणरगा णरगावासा चतुरासीतिणरयावाससतसहस्सा। कालणरगा वा जस्स जेचिरं णरगेसु द्विती ॥ १ ॥ ५५ ॥ भावे उ रयजीवा कम्मं वेदंति णरगपायोगं । सोऊण गैरयदुक्खं तव-चरणे होति जइतव्वं ॥ २ ॥ ५६ ॥ [भावे उ णरयजीवा० गाधा । ] भावणरगा जे जीवा णरगाउअं वेदंति णरगपायोग वा जं कम्मं उदिण्णं, अधवा 15सह-1 रूव-रस-गंध-फासा इहेव कम्मुदयो णेरइयपायोग्गो, जधा कालसोअरियस्स इहभवे चेव ताई कम्माई नेरइयभावभाविताई भावनरकः । सोऊण णरयदुक्खं तवचरणे होति जइतव्वं ॥ २ ॥५६ ॥ उक्ता नरकाः । इदाणिं विभत्ती । सा णामादि छव्विधा । तं जधा णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेवो छविधो होति ॥३॥५७ ॥ [णामं ठवणा दविए० गाधा। णामविभत्ती ठवणविभत्ती०। णामविभासा कंठ्या। ठवणविभत्ती कट्ठकम्मभासावत्तव्वता। दव्वविभत्ती दुविधा-जीवविभत्ती य अजीवविभत्ती य । जीवविभत्ती दुविधा, तं जधा-संसारत्थजीवविभत्ती असंसारत्थजीवविभत्ती य। असंसारत्थजीवविभत्ती दुविधा-दव्वे काले य। दम्वतो तित्थसिद्धादि पंचदसभेदा, कालतो वि पढमसमयसिद्धादि । संसारत्थजीवविभत्ती तिविधा, तं जधा-इंदियविभत्ती जातिविभत्ती भवतोविभत्ती । से समासतो[इंदियविभत्ती] एगिदियविभत्ती०, जातिविभत्ती पुढविकायियादि, भवतो णेरइतभवादि । अजीवविभत्ती दुविधा-रूविया25 जीवपविभत्तीय अरूवियाजीवपविभत्ती य। रूवियाजीवपविभत्ती चतुविधा, तं जधा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला । अरूविअजीवपविभत्ती धम्मत्थिकाए १ धम्मत्थिकायस्स देसे २ धम्मत्थिकायस्स पदेसे ३, एवं अधम्म०३ आगास० ३ अद्धासमये य, धम्मत्थिकायादि दसविधा । खेत्तविभत्ती चतुव्विहा-ठाणतो दिसतो दुव्वतो सामित्ततो। ... १ स्वभाव इत्यर्थः ॥ २णिरओगासो खं १ खं २ पु २ वृ०॥ ३निरय खं १ खं २ पु २॥ ४ कम्मुदओ चेव निरयपाउग्गो खं १ खं २ पु २ वृ०॥ ५निरय खं २ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy