SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २९५-९८] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। १२१ २९८. इच्चेवमाहु से वीरे, धूतरायमग्गे सभिक्खू । ___ तम्हा अज्झत्थविसुद्धे, आमोक्खाए परिव्वएज्जासि ॥ २२ ॥ त्ति बेमि ॥ ॥ इत्थिपरिण्णा चउत्थमज्झयणं समत्तं ॥४॥ ___२९८. इच्चेवमाहु से वीरे० वृत्तम् । इति एवं इच्चेवं आहुः । क एवमाहुः ? स भगवान् वीरः रूयादिषु रागवस्तुषु धूतमेवेति धूतरागमार्गमेवाहुः । सोभणो भिक्खू सभिक्खू । अथवा भिक्खुग्गहणा असावपि भगवान्, न तु यथा पंडरंगाणं 5 महेश्वरः सराग आसीत् सभार्यश्च, ते किल निर्युक्ताः । उक्तं च-"क्षितौ वासः सुरेष्वाज्ञा०" [ यतश्चैवं तम्हा अज्झत्थविसुद्धे, अज्झत्थं णाम संकप्पातो विसुद्धं, संकप्पविसुद्धं राग-द्वेषविप्रमुक्तम् , समो माना-ऽवमानेषु समदुःखसुखं पश्यति आत्मानं च परं च मन्यते तुल्यम् । तथा चोक्तम्कस्य माता पिता चैव ? स्वजनो वा कस्य जायते । न तेन कल्पयिष्यामि, ततो मे न भविष्यसि ॥१॥ ]10 आमोक्खाए परिव्वएजासि त्ति० यावन्मोक्षं न प्राप्नोषि ताव विहरेज्जासि त्ति ॥ २२ ॥ ॥ स्त्रीपरिज्ञाध्ययनं समाप्तम् ॥ ४॥ छ । १धुयरए धुयमोहे से भिक्खू खं १ खं २ पु १ पु २ वृ० दी० । धूतरायमग्गे स भिक्खू वृपा०॥ २ सुद्धे सुविमुक्के, आमोक्खाय परि' खं १ ख २ पु २ वृ० दी । वृत्तौ सुमुक्के पाठानुसारेण व्याख्याऽस्ति । सुद्धे, सुविमुक्के विहरे आमुक्खाए ॥ त्ति बेमि पु १॥ सूय० सु० १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy