SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २७६-८१] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। २७८. अध तं तु भेदमावण्णं० वृत्तम् । अथेत्यानन्तर्ये । तुः विशेषणे । भावभेदं चरित्रभेदमावण्णं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा । मुच्छियं कामेसु दवभिक्खं, कामेसु अतिअट्ट कामेसु अतिगतं कामेसु वा पलिभिंदियाण पडिसारेऊण-'मए तुज्झ अप्पा दिण्णो, सर्वस्वजनश्वावमानितः, ण इमो लोगो जातो ण परलोगो, तुमं पि णवरिं खीलगप्पातो मजायं जातिं वा ण सारेति, अप्पयं ताव अप्पएण जाणाहि, कस्स णाम अण्णस्स मए मोत्तूण तुमे कजं कतं लुत्तसिरेण जल्लमइलितंगेणं दुगंधेणं पिंडोलएणं कक्षा-वक्षो-बस्तिस्थानयूकावसथेन ? । स एवं पडिभिण्णो तीसे चलणेसु । पडति, ताघे सा पंडतं 'मा मे अल्लियसुत्ति वामपादेणं मुद्धाणे पहणति । अणोयिंघणो वि ताव तस्मिन् काले हन्यते, किं पुण ओपिंधणो?। उक्तं च व्याभिन्नकेसरबृहच्छिरसश्च सिंहाः, नागाश्च दानमदराजिकृशः कपोलैः। मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ वचन कापुरुषा भवन्ति ॥ १॥ 1॥२॥ 10 कयाइ सा अगारी भणेज, पुव्वभजा व से अण्णा वा कायि२७९. जइ केसियाए मए भिक्खू !, णो विहरे सहणमित्थीए । केसे वि अहं लुचिस्सं, णण्णत्थ मए विचरेजासि ॥३॥ २७९. जइ केसियाए मए भिक्खू !० वृत्तम् । केशाः अस्याः सन्तीति केशिका । जइ मए केसइत्तीए हे भिक्खू! णो विहरे सहणं ति सह मया, कोऽर्थः ? जइ मए सवालिआए लज्जसि ततो केसे वि अहं लुचिस्सं, णऽण्णत्थ मए 15 विचरेज्जासि त्ति मा पुणाई मे छड्डेऊण अण्णत्थ विहरेज्जासि त्ति ॥३॥ एवमसौ ताए संबद्धो तदनुरक्तः तीसे णिदेसे चिट्ठति ततोऽसौ२८०. अध णं से होति उवलद्धे, ततो णं देसेति तधारूवेहिं । अलाउच्छेदं पेहेहि, वग्गुफलाणि आहराहि त्ति ॥ ४॥ २८०. अधणं से होति उवलद्धे० वृत्तम् । उवलद्धो नाम यथैषो मामनुरक्तो णिच्छुभंतो वि ण णस्सइ त्ति । ततो 20 पं देसेति तहासवेहिं. तधारूवाई णाम जाई लिंगत्थाणुरूवाइं, न तु कृष्यादिकर्माणि गृहस्थानुरूपाणि । अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्स मुखं छिज्जति, जेण वा णिमोइज्जइ बाहिरा वा तया अवणिज्जत्ति । वग्गफलाणि त्ति वग्ग णाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुमं दिवसं लोगस्स बोल्लेण गलएण धम्म कहेसि, जेसिं च कहेसि ते ण तरसि मग्गितूणं ?, अथवा जोइस-कोंटल-वागरणफलाणि वा ॥४॥ २८१. दारूणि अण्णपायाय, पज्जोतो वा भविस्सती रातो।। पाताणि य मे रयावेहि, एहि य ता मे पट्टि उम्महे ॥५॥ २८१. दारूणि अण्णपायाय० वृत्तम् । दारुगाणि आणय, आनीय विक्रीणीहि अण्णपागाय पढमालिया वा उवक्खडिजिहित्ति, दोच्चगं वा परिताविजिहिति सीतलीभूतं, तेहिं पंजोतो वा भविस्सति रातो भृशमुद्योतः, दीवतेल्लं पि पत्थि, तेहिं उज्जोते सुहं हत्थी (व्वी)हामो वियावेहामो वा । पाताणि य मे रयावेहि, काममयणिअल्लियाए इह पाताणि, १ अनुपबृंहण इत्यर्थः ॥ २ उपबृंहण इत्यर्थः ॥ ३ यामए खं १ खं २ पु १ पु २॥ ४णं इत्थीए खं १ ख २ पु १ पु २ ॥ ५ केसाणि विहं लंचिंसु, णण्णत्थ मए चरेजासि खं १ ख २ पु १ पु २ वृ० दी० ॥ ६ तो पेसेंति तहाभूतेहिं खं १ खं २ पु१पु २ वृ० दी । स्थाने पेसेति खं १॥ ७ लाउ°खं १ खं २ पु १ पु २॥ ८ पेहाहिं खं २॥ ९दारूणि सागपागाए ख १ ख २ पु १ पु २ वृ० दी० । दारूणि अण्णपागाए वृपा०॥ १० उम्मद्दे खं १ खं २ पु १ पु २ वृ० दी० ॥ ११ आनीत्य चूसप्र०॥ १२ पक्तो ताव भवि चूसप्र० ॥ 25 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy