________________
११६
णिज्जत्ति-चुण्णिसमलंकियं [४ इत्थीपरिण्णज्झयणे बिहओ उद्देसओ तेतेण तुमं चेय आलत्तगं आणेहि, अधवा पादाई ति भायणाई, लेवो घट्टगो, एवं कस्स अण्णेमि सेयं वाऽणंतरंगेहिं ?, लिंपावेहि ठाणं । एहि य ता मे पट्टि उम्महे, पुरिल्लं कायं अहं सक्केमि उव(म्म)हेतुं पिढे पुण ण तरामि ॥ ५ ॥
२८२. वत्थाणि य मे पंडिलिहे, अण्ण-पाणं वा मे आहराहि ।
गंधं च रैयोहरणं च, कासवगं चे मे आणयाहि ॥ ६॥ 5 २८२. वत्थाणि य मे पडिलिहे. वृत्तम् । इमाणि वत्थाणि पेच्छ सुत्तदरिहयं गयाणि, णग्गिया हं जाया । अहवा किण्ण पस्ससि मइलीभूताणि तेण धोवेमि ?, रयगस्स वा णं णेहि । अहवा वत्थाणि मे पेहाहि त्ति जतो लभेज । अहवा एयाई वत्थाई वेंटियाए पडिलेहेहि, मा से पुगारियाई खजेज । वेहारूवगवातएण वा भणेज-मम वत्थाणि पडिलेहेहि, अण्ण-पाणं वा मे आहराहि, णाहं सकेमि हिंडिउं । गंधं च रयोहरणं च, गंधाणि ताव कोट्ठादीणि आहोहि (?आणेहि)
चुण्णाणि वा जेण गायाई भुरुकुंडेत्ता । पठ्यते च-"गंथं व रयोहरणं वा" ग्रन्थ इति ग्रन्थः संघाडी रयहरणं सुन्दरं मे 10आणेहि । कासवगं हावियमाणयाहि, ण तरामि लोयं कारवेत्तए ॥ ६॥
२८३. अदु अंजणिं अलंकारं, कुकुहगं च मे पयच्छाहि ।
लोद्धं च लोद्धकुसुमं च, वेल्पलासी च गुलियं च ॥७॥ २८३. अदु अंजणि अलंकारं० वृत्तम् । अंजणभाणियम्मि अ अंजियं आणेहि । अलंकारे हार-नृकेशाद्यलङ्कारं वा सकेसियाण । कुक्कुहगो जाम तंबवीणा । लोद्धं च लोद्धकुसुमं च, लोभ्रं कषायणिमित्तं, लोद्धस्सेव कुसुमं,तं तु गंध15 संजोए उवउज्जति । वेलुपलासी णामं वेलुमयी सण्हिका कंबिगा, सा दंतेहि य वामहत्थेण य घेत्तूणं दाहिणहत्थेण य वीणा इव वाइज्जइ, पिच्छोला इत्यर्थः । [गुलिया णाम ] एक्का ताव ओसहगुलिया अत्थगुलिया अगतगुलिया वा ॥ ७ ॥
२८४. कोडं तगरं अगरुं च, संपिढें सैम हिरिबेरेणं ।
तेल्लं मुंहे भिलंगाय, वेलुफलाई सण्णिधाणाए ॥ ८॥ २८४. कोढुं तगरं अगरुं च० वृत्तम् । हिरिबेरं णाम उसीरं। सेसाणि कंठाणि । एतानि हि प्रत्येकशः गंधंगाणि 20 भवति । समं हिरिबेरेणं ति संयोगश्च भवति । तेल्लं मुहे मिलंगाय मुहमक्खणयं तेल्लं आणेहि । भिलिंगाय त्ति देसीभासाए
मक्खणमेव । वेलुफलाई ति वेलुमयी संबलिका संकोसको पेलिया करण्डको वा सण्णिधाणाए त्ति तत्थ सण्णिधेस्सामो किंचि पोत्तं वा कत्तं वा ॥८॥
२८५, णंदीचुण्णगाइं पाऽऽहराहि, छत्तगं जाणाहि उवाहणाउ वा।
सत्थं च सूवच्छेदाए, आणीलं च वत्थयं रावेहि ॥९॥ २८५. [णंदीचुण्णगाई पाऽऽहराहि० वृत्तम् । ] गंदीचुण्णगं नाम जं "संजोइमं ओट्ठमक्खणगं येन तेन वा प्रकारेण भृशं आहराहि, अधवा चुण्णाई वट्टमाणाई । वरिसारत्ते वा गिम्हे वा छत्तगं जाणाहि उवाहणाउ वा, जाणाहि त्ति आणेहि जतो जाणासि ततो त्ति, किं मए एतमवि जाणितव्वं जधा णत्थि ? त्ति । सत्थं च सूवच्छेदाए, सत्थं आसि
१पादेहि इति चूसप्र०॥ २ पडिलेहेहि, अण्णं पाणमाह° खं २ वृ० दी० । पडिलेहेहि, अण्णं पाणं च मे आह खं १ पु१ पु २॥ ३गंथं व वृपा० चूपा० ॥ ४ रतोहरणं खं २॥ ५ च समणुजाणाहि खं १ खं २ पु १ पु २ । च समणs]णुजाणाहि वृ० दी.॥ ६ सुत्तदरिद्दयं गयाणि जीर्णानीत्यर्थः॥ ७ वैहारिकवादेन वैहारिकवातेन वा इत्यर्थः॥ ८ कुक्कययं वृ० दी। कुक्कयं पु ॥ ९ वेणुपलासियं च खं १ खं २ पु १ पु २ वृ० दी०॥ १० णामित्तंवधीणा चूसप्र० । “कुक्कययं' खुखुणकं 'मे' मम प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि ।" इति वृत्तौ। “कुक्कययं घर्घरम्” इति विशेषप० । खुणओ घ्राणसिरा इत्यर्थः ॥ ११ अगुरुं खं १ खं २ पु १॥ १२ समं उसीरेण खं २ . दी । सह उसीरेण खं १ पु १ पु २॥ १३ मुहं मिलिजाए खं १ पु १ वृ० दी । मुहं सिभिजाए पु २ । मुहं सिलिंगाए खं २ ॥ १४ वेणुपडाई खं १ ॥ १५ भणं(ण)ति पु० सं०॥ १६ छत्तोवाहणं च जाणाहि। सत्थं खं १ ख २ वृ० दी०॥ १७ वत्थयं रयावेहि खं २। वत्थं रयावेहि खं १ पु १ पु २॥ १८ संजमोइम उउडम चूसप्र० । “नंदीचुण्णगाई' ति द्रव्यसंयोगनिष्पादितोष्टम्रक्षणचूर्णोऽभिधीयते" इति वृत्तिकृतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org