SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 5 सुत्तगा० २६९-७५] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। - २७१. अदु साविया पवादेण० वृत्तम् । श्राविकासु विश्रम्भ उत्पद्यते, नीषिधिकयाऽनुप्रविश्य वन्दित्वा विश्रामणालक्षण सम्बाधनादि कूयवारकवत् । काइ तु लिंगत्थिगा सिद्धपुत्ती वा भणति-अधं साधम्मिणी तुब्भं ति, स एवमासन्नवर्तिनीभिः श्लिष्यते । दृष्टान्तो यतुकुम्भः, जतुमयः कुम्भः यतुकुम्भः जतुलिप्तो वा, ज्योतिषः समीपे उपज्योति, गलतीति वाक्यशेषः । एवं संवासेण विदुरपि सीदति, किं पुनरविद्वान् ? इति । उक्तं हितज्ज्ञानं तच्च विज्ञानं स तपः स च निश्चयः । सर्वमेकपदे नष्टं सर्वथा किमपि स्त्रियः॥ १ ॥ ]॥ २६ ॥ एवं तावदासन्नाभ्यः प्रातिवेशिकस्त्रीभ्यो दोषः । एकतस्तु संवासे शीघ्रमेव विनाशः । जधा २७२. जतुकुंभे जोतिमुवगूढे, आसुऽभितत्ते णासमुवजाति। एवित्थिगासु अणगारा, संवासेणाऽऽसु विणस्संति ॥ २७॥ २७२. [जतुकुंभे जोतिमुवगूढे० वृत्तम् । ] जतुकुंभे जोतिं उपगूढः अमावाहितः अग्निमध्यमितो वा समन्ततो 10 भत्रिभिः प्रज्वलितेन आशु अभितप्तो नाशमुपयाति, एवित्थिगासु अणगारा आत्म-परोभयदोषैः आशु चारित्रतो विनश्यन्ति ॥ २७ ॥ किञ्च २७३. कुवंति पावकम्मं, पुट्ठा वेगेवमाहंसु । __णाहं करेमि पावं ति, अंकेसाइणी ममेस त्ति ॥ २८ ॥ २७३. कुव्वंति पावकम्म० वृत्तम् । पापमिति मैथुनं परदारं वा । [ पुट्ठा] एगपुरिसेण संघसमितीय वा आहंसु-15 रिति आख्यान्ति–णाहं करेमि पावं ति, एषा हि मम दुहिता भगिनी नप्ता वा । अङ्के शेत इति अङ्कशायिनी, पूर्वाभ्यासादेवैषा मम अङ्के शेते निवार्यमाणा पर्यङ्के वा ॥२८॥ २७४. बालस्स मंदयं वितियं, जं च कडं अवजाणती भुज्जो। दुगुणं करेति से पावं, पूयणकामए विसण्णेसी ॥ २९ ॥ २७४. बालस्स मंदयं बितियं० वृत्तम् । द्वाभ्यामाकलितो बालो। मंदो दवे य भावे य, दव्वे शरीरेण उपचया- 20 ऽपचये, भावमन्दो मन्दबुद्धी अल्पबुद्धिरित्यर्थः । मन्दता नाम अबलतैव । कोऽर्थः ? तस्य बालस्य बितिया बालता यदसौ कृत्वाऽवजानाति नाहमेवंकारीति, ण वा एवं जाणामि । दुगुणं करेति से पावं, मेधुणं पावं, बितियं पुणो पूया-सक्कारणिमित्तं, अवि य अवलवति सकारणिमित्तं मा मे परो परिभविस्सति । विसण्णो असंजमो तमेसति विसण्णेसी ॥२९ ।। २७५. संलोकणिजमणगारं, आतगतं णिमंतणेणाऽऽहंसु। वत्थं व ताति! पातं वा, अण्णं पाणगं पडिग्गाहे ॥ ३०॥ २७५. संलोकणिजमणगारं० वृत्तम् । संलोकणिजो णाम द्रष्टव्यो दर्शनीयो वा । तत्थ काइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेत्ति, अथवा आत्मगतः तस्या अशुभो भावः 'संबंधामि ताव णं, ततो काहिति वयणं' । आहंसुरिति आहुः। वत्थं व ताति ! पातं वा, त्रायतीति त्राती। अण्णं वा पाणं वा यच्चान्यदिच्छसि तत्तदहं सदैव दास्यामीति, एवं संबद्धो ण तरति उव्वरितुं ॥ ३० ॥ भगवन् भवति (भगवान् भणति) 25 १ वेश्मक वा० मो०॥ २ तिमव खं २ । 'तिसुव खं १पु १ पु २ वृ० दी० ॥ ३ मुवयाति । एवित्थियाहिं अण° खं १ खं २ पु १ पु २ वृ० दी.॥४°सेण णासमुवयंति खं २ वृ० दी । सेण णासमुति खं १ पु १ पु २ ॥ ५ पावगं कम्म खं १ ख २ पु १ पु २॥ ६ वेगे एवं खं १ खं २ पु १ पु २॥ ७ पावगं अंके पु १॥ ८°तणाऽऽहंसु खं १ ख २ पु १ पु २॥ ९ ताय! खं २॥ १० अण्ण-पाणयं खं १ पु२॥ ११ आगतागतं चूसप्र०। “आत्मगतं आत्मज्ञम्" इति वृत्तौ व्याख्या ॥ सूय० सु०१५ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy