SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११२ णिजुत्ति-चुण्णिसमलंकियं [४ इत्थीपरिणज्झयणे पढमो उद्देसओ दुर्गाचं हृदयं यथैव वदनं यद् दर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयचपलं नैकत्र सन्तिष्ठते, नार्यो नाम विषाड्डरैरिव लता दोषैः समं वर्द्धिताः ॥ १॥ अपि चसुहृ वि जितासु सु१ वि पियासु सुङ वि य लद्धपसरासु । अडईसु य महिलासु य वीसंभो भे ण कायव्वो ॥१॥ हक्खुवउ अंगुलिं ता पुरिसो सव्वम्मि जीवलोअम्मि । कामेंतएण लोए जेण ण पत्तं तु वेमणसं ॥२॥ अह एताण पगतिया सव्वस्स करेंति वेमणस्साई । तस्स ण करेज मंतु जस्स अलं चेय कामतंतएण ॥ ३ ॥ एवं पिता वदित्ताणं, यदा तु प्रस्थिता निवारिया भवति-मैवं कार्षीः, तदा 'न भूयः करिष्यामि' इति एवं पिता 10वदित्ताणं अध पुण कम्मुणा अवकरेंति, अपकृतं नाम यद् यथोक्तं यथा प्रतिपन्नं वा न कुर्वन्ति ॥ २३ ॥ तासां हि अयमेव स्वभावः२६९. अण्णं मणेण चिंतेंति, अण्णं वायाइ कम्मुणा अण्णं । तम्हा णो सद्दहेतव्वं, बहुमायाओ इथिओ णचा ॥ २४ ॥ २६९. अण्णं मणेण चिंतेंति० वृत्तम् । कथम् ? क्षणराँगत्वात् । तद्यथाआचार्या मर्कटा बालाः स्त्रियो राजकुलानि च । मूर्खा भण्डाश्च नीचाश्च विज्ञेयाः क्षिप्ररागिणः ॥१॥ 16 यतश्चैवं तम्हा णो सद्दहेतव्वं, यदि नाम हाव-भावादीनाकारान् कुर्यात् , वायाए वा पत्तियावेज्ज, एवमादि तासां विज्ञाप्यं न श्रद्धेयम् । दत्तो वैशिकः किल एकया गणिकया तैस्तैः प्रकारैर्निमत्रीयमाणोऽपि नेष्टवान् तदाऽसावुक्तवती त्वत्कृतेऽग्निं प्रविशा20मीति । तदाऽसौ यद् यत् तयोच्यते तत्र तत्रोत्तरमाह 'एतदप्यस्ति वैशिके' । तदाऽसौ पूर्वसुरुङ्गामुखे काष्ठसमूहं कृत्वा तं प्रज्वाल्य तत्रानुप्रवेश्य सुरुङ्गया स्वगृहमागता । दत्तकोऽपि च-एतदप्यस्ति वैशिके । एवं विलपन्नपि धूतात्तिकैश्चितकायां प्रक्षिप्तः । एवं तम्हा तु णो सद्दहितव्वं ॥ २४ ॥ २७० जुवती समणं बूया, चित्तवत्था-ऽलंकारविभूसिया।। विरता चरिस्स हैं लूह, धम्ममाइक्ख णे भयंतारो! ॥२५॥ 25 २७०. जुवती समणं बूया. वृत्तम् । चित्राणि अन्यतरवर्णोज्ज्वलानि अनेकवर्णानि वा । सा हि वस्त्रायलङ्कारवि भूषिता श्रमणसमीपमागत्य विरता चरिस्स हं लूहं, णिविण्णाऽहं समणा! घरवासेणं, भर्ता मेऽन्यप्रशक्तः, तस्य चाहमनिष्टा, स च ममेति, तेन विरता भूत्वा चरिष्याम्यहं लूहं । लूहो नाम संयमः । तं धम्मं तावदाचक्षखेति । भयात् त्रायतीति भयत्रारः । एवं सम्भाषमाणा प्रीति-विश्रम्भावुत्पादयति ॥ २५ ॥ २७१. अदु साविया पवादेण, अधगं साधम्मिणी य तुम्भं ति। 30 ___ जतुकुंभे जधा उवजोति, संवासेणं विदू वि सीदेजा ॥२६॥ १ वाया अण्णं च क खं २॥ २ तम्हा ण सइहे भिक्खू, बहु खं १ ख २ पु १ पु २ वृ० दी० ॥ ३°गित्वा पु० सं०॥ ४व्या उ चित्तऽलंकार-वत्थगाणि परिहेत्ता खं २ पु २ । बूया य चित्तलवत्थाणि परिहत्ता खं १ पु १॥ ५हंमोणं धखं १ पु२ वृपा । है रुक्खं धपु१॥ ६ मे पु १॥ ७भतारो खं १॥ ८अहगं साहम्मिणी य समणाणं खं १ खं २ पु १ पु २॥ ९वुवजोति खं १॥ १०°से विदू खं १ खं २ पु १ पु २ वृ० दी० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy