SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सुत्तगा०२६४-६८] सूयगडंगसुत्तं बिइयमंग पढमो सुयक्खंधो। यति, अब्भंगुव्वलण-हाणाणि उव्वरगे कातुं जहिट्ठपाण-भोयणं मुंजावेन्ती ते आगारे करेति । तेण 'मं इच्छति' त्ति काउं हत्थे गहिता। तीए धाहाकतो । जणो पुच्छितो गताउलो । गलंतिओ उदगं तस्सुवरिं पक्खिविऊण भणति-एसऽग्गगले लग मणं ण मतो। पच्छा जणे गते भणति-किं ते अधीतं ? को इत्थीणं भावं जाणितुं समत्थो ?-त्ति विसज्जितो गतो ॥२०॥ २६६. अदु हत्थ-पादच्छेन्जाइं, अदुवा वद्धमंसं उकंते।। अदु तेयसाभितवणाई, तच्छेतुं खारसिंचणाई च ॥ २१॥ २६६. अदु हत्थ-पादच्छेजाइं० वृत्तम् । अथ इति आनन्तर्ये । परदारप्रसक्ता हि नरा नार्यश्चापि हस्त-[पाद]च्छेदम् । अदुवा वद्धमंसं ति पृष्ठीवाणि उत्कृत्यन्ते, मांसानि चोत्कृत्य काकिणीमांसानि खाविति । अदु तेयसाभितवणाई, तेयसाभितवणं ति तेजः-अग्निः तेनाभितप्यन्ते । तच्छेतुं वासीए सत्थएण वा खारेण ओसिञ्चंति कलकलेण वा ॥ २१ ॥ २६७. अदु कण्णच्छेनं णासं वा, कंठकिजणं तितिक्खंति। इति एत्थ पावसंतत्ता, ण य बेंति पुणो ण करिस्सामो ॥ २२॥ २६७. अदु कण्णच्छेजं० वृत्तम् । कण्णा छिज्जति, णासाउ छिज्जंति, कंठे किजंति त्ति गलच्छेदः, तितिक्खंति पुरुषो वा ता वा स्त्रियः सहन्त इत्यर्थः । एवं विलंबिज्जंता वि इति एत्थ पावसंतत्ता अस्मिन् पापे संतप्ताः, पापं मैथुनं परदारं वा । ण य ३ति पुणो ण करिस्सामो, का तर्हि भावना ? अपि मरणमभ्युपगच्छन्ति, न च ततः पापाद् विनिवर्तन्ते । अपरः कल्पः-यदाऽसौ स्त्री केनचिदुक्ता भवति 'त्वमेवं अकार्षीः' इति । पश्चादसौ ब्रवीति-"अदु हत्थ-पादच्छेजाई" [वृत्तं २६६ ] इमेते पादे छिंदाहि, जीवितस्यापि, मा च मेतं वयणं ब्रूहि, पट्टीवज्झाणि व मे उकंताहि, कागणिमंसाणि व 15 मे खावेहि, मा या मे असब्भावं भणाहि, “अदु तेयसाभितवणाई" [वृत्तं २६६ ] कडग्गिणा व मे डहाहि उम्मुएण वा मे डंभेहि, कुंभिपाएण मे पयाहि, तच्छेऊण वा मे गाताई खारेण सिंचाहि, कण्णं णासं कंठं वा मे छिंदाहि, मा एतं बितियं भणाहि, एत्तो वि मे विब्भंगणाओ वेदणातो वा खलियतरं अब्भाइक्खणं। . तृतीयो विकल्पः-अभिशप्ता वाऽसौ ब्रूयात् हस्तौ वा मे पादौ वा मे छिंदाहि, पृष्ठीवाणि वा मे उत्कृत्य काकणिमांसाणि वा मे खावय वा, अदु तेयसाभितवणाई तेयसा वा मां तृणैरावेष्टय अभितावय, शस्त्रेणान्यतरेण वा मे गात्राणि 20 तक्षित्वा खारेण सिञ्च, अदु कण्णच्छेनं कर्णौष्ठौ वा नासां वा छिन्द, कंठं वा छिन्द । इति एत्थ पावसंतत्ता, पापं तदेव परदारगमनं तत्राऽऽसक्ताः। स्त्रियः ण य न काहं ति, अतीव हि ममासौ मनोऽनुकूलः, तस्य वाऽहं, नाहं तेण विना क्षणमात्रमपि जीवितुमुत्सहे, तं पुण मे वसयसि, जं जाणसि तं करेहि ॥२२॥ एवमेव पुरुषा अपि कामसंतप्ताः निवार्यमाणा ब्रुवते२६८. सुतमेवमेतमेगेसिं, इत्थीवेदे वि हु सुयक्खायं। एवं पिता वदित्ताणं, अंध पुण कम्मुणा अवकरेंति ॥ २३ ॥ २६८. सुतमेवमेतमेगेसिं० वृत्तम् । श्रूयते स्म श्रुतम् । श्रुतमिति विज्ञानं लोकश्रुतिष्वपि तत् श्रूयते, यथा-स्त्रियश्चलस्वभावा दुष्परिचया अदीर्घाप(प्रे)क्षिण्यो लहुसिकाः गर्विताः, एवं लोके आख्यायिकासु आख्यानकेषु च श्रूयते । इथिवेदो नाम वैशिकम् तत्राप्युपदिष्टम्-“दुर्विज्ञेयो हि भावः प्रमदानाम्” [ ] इति । .. १ मणस्स ण गतो वा० मो० ॥ २ अवि हत्थ-पादच्छेदाए, अदु वा वद्धमंस उ° खं १ खं २ पु १ पु २ वृ० दी० ॥ ३अवि ते खं १ खं २ पु १ पु २॥ ४ तच्छिय खा खं १ खं २ पु १ पु२॥ ५ अह पु १॥ ६कण्णणासियाछेजं, कंठच्छेदणं खं १ खं २ पु १ पु २ वृ० दी० । खं २ णासिया स्थाने णास इति वत्तेते ॥ ७काहिं(ह) ति खं १ खं २ पु१पु २ चूपा०॥ ८ सुतमेतमेवमें खं १ खं २ पु १ पु २ वृ० दी०॥ ९इत्थीवेदम्मि य सुपु १॥ १० अदुवा क°खं १ ख २ पु २ वृ० दी। अहवा कपु १॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy