SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०७ सुत्तगा० २५३-५८ ] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंघो। २५६. तम्हा हु वजए इत्थी, विसलित्तं व कंटगं णच्चा। ओये कुलाणि वसवत्ती, आघाति ण से र्विं णिग्गंथे ॥११॥ २५६. तम्हा हु वजए इत्थी वृत्तम् । तस्मादिति तस्मात् कारणात् । इत्थी तिविधा । कधं वज्जए ? विसलितं व कंटगं णच्चा, विषेण दिग्धो विषदिग्धः आगन्तुना सहजेन वा, अविषदिग्धोऽपि तावत् परिह्रियते किं पुनः सविष इति, स तु मरणभयात् परिह्रियते, स्त्रियस्तु संयममरणभयात् । किञ्च-ओये कुलाणि वसवत्ती, ओयो णाम राग-दोसरहितो। वसे । वर्त्तत इति वशवर्तीति, पूर्वाध्युषितत्वाद् यदुच्यते तत् कुर्वन्ति ददति वा, स्त्रियो वा येषां वशे वर्तन्ते, किं पुनः स्वैरस्त्रीजनेषु, वश्येन्द्रियो वा यः स वशवर्ती, गुरूणां वा वशे वर्त्तते इति वशवर्ती । आघाति नाम आख्याति गत्वा गत्वा धर्म निष्केवलानां स्त्रीणां सहितानां पुंसाम् असावपि तावन्न निर्ग्रन्थो भवति, किमु यस्ताभिर्भिन्नकथां कथयति ? । यदा पुनर्बद्धवा सहागता पुरुषमिश्रा वा वृन्देन वाऽऽगच्छेयुः तदा स्त्रीनिन्दा विषयजुगुप्सां अन्यतरां वा वैराग्यकथां कथयति । कदाचिद् ब्रूयात-यदि वा गृहमागन्तुं न कथयसि तो भिक्ख-पाणगादिकारणेणं एजध, दृष्टिविश्रामतामपि तावत् त्वां दृष्ट्वा करिष्यामः, 10 अपश्यन्त्या हि मे त्वां शून्यमेव हृदयं भवति ॥ ११॥ एवमुक्त्वा वा २५७. जे एवं उंछंतष्णुगिद्धा, अण्णयरा हु ते कुसीलाणं ।। सुतवस्सिए वि से भिक्खू, णो विरहे सहणमित्थीसु॥१२॥ २५७. जे एवं उंछंतऽणुगिद्धा० वृत्तम् । जे इति अणिद्दिट्ठणिद्देसो। एतदिति यदुक्तं गिहिणिसेज्जा, जे वा एवंविधाणि इच्छन्ति (?उञ्छन्ति) गवसंतेत्यर्थः, अणुप्रयायंते, एतदपि तावद् भवतु यदि रहो नास्ति समागमो वा, अण्णयरा 15 हते कुसीलाणं पासस्थादीणं । कुत्सितसीला कुशीला पासस्थादयः पंच णव वा। पंच त्ति-पासत्थ-ओसण्ण-कुसील-संसत्तअधाछंदा । णव त्ति-एते य पंच, इमे य चत्तारि-काधिय-पासणिय-संपसारग-मामगा। एतेषां हि ते अन्यतरा भवन्ति । स्याद-गृहिनिषद्यातः स्त्रीसमागमाद्वा को दोषः ?, उच्यते, सुतवस्सिए वि से भिक्ख, अथवा अन्यतरो वा भवति कुशीलानां सष्ठ तपस्सितः सुतपस्सितः, योऽपि तावत् तपोनिष्टप्तविग्रहः स्याद् मासोपवासी वा द्विमासोपवासी वा अथवा श्रुतमाशृतः “सुतमस्सितो" गणी वायगो वा, नो प्रतिषेधे, विरहो नाम नक्तं दिवा वा शून्यागारादि पइरिक्कजणे वा स्वगृहे, 20 सहणं ति देसीभासा सहेत्यर्थः । एवं ज्ञात्वा स्त्रीसम्बद्धा वसधी वा । कूयवारो दृष्टान्तः ॥ १२॥ कतराः स्त्रियो वाः ?, उच्यते, असङ्कनीया अपि तावद् वाः, किमु शङ्कनीयाः ? । तद्यथा २५८. अवि धूअराहिं सुण्हाहिं, धातीहिं अदु व दासीहिं। __ मैहल्लीहिं वा कुमारीहिं, संथवं से 0 कुज्जा अणगारे ॥१३॥ २५८. अवि धूअराहिं सुण्हाहिं० [वृत्तम् । अवि संभावणे । धूयरो पुत्तिया। पुत्तवहुयाओ] नाम सुण्हा । धीयत 25 इति धाती। दासीग्रहणं व्यापारक्लेशोवतप्ताः दास्योऽपि वाः, किमु स्वतत्राः स्वैरसुखोपेताः। महल्लीहिं वा कुमारीहि, महल्ली वयोऽतिक्रान्ताः वृद्धाः, कुमारी अप्राप्तवयसा भद्रकन्यकाः । संथवो उल्लाव-समुल्लाव-हास्य-कन्दर्प-क्रीडादि । मातृभिर्भगिनीभिश्च नरस्यासम्भवो भवेत् । बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥ १॥ ] ॥१३॥ स्यात् किमत्र ? 30 १उ खं १ खं २ पु २ वृ० दी० ॥ २ इत्थि खं २॥ ३ आघाते ण खं २ पु १ । अक्खाइ ण पु २॥ ४ व.णिग्गंथो खं १ खं २ पु १॥ ५ उंछं अणुगि खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ सुतमस्सिए चूपा० ॥ ७ विहरे सह णं इ. खं १ खं २ १ पु २ वृ० दी०॥ ८°मरिष्भतो सं० वा. मो०॥ ९ ाः ? शृण्वते, अस वा० मो०॥ १०धूतराहिं खं १ खं २ पु १॥ ११ महतीहिं खं १ ख २ पु १ पु २॥ १२ णेव कुखं १ खं २ पु १ पु २॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy