________________
१०४
णिजुक्ति-चुण्णिसमलंकियं [४ इत्थीपरिण्णायणे पढमो उद्देसमो ..२४८. पासे भिसं णिसीयंतिक वृत्तम् । भृशं नाम अत्यर्थे प्रकर्षे, ऊरुणा ऊरुं अक्कमित्ता, दूरगता हि नातिनेहमुत्पादयन्ति विश्रम्भदा तेण अद्धासणे णिसीदंति सन्निकृष्टा वा । परिभुजमाना पुंसा पुष्यन्तेऽनेनेति पोषकम् , तन्निमित्तं वा कामिभिर्वस्त्रा-ऽन्न-पानादिभिः पुष्यत इति पोषकम् , पोसवत्थं णाम णिवसणं, तमभीक्ष्णमभीक्ष्णमायरबद्धमपि शिथिलीकृत्वा परिहिंति । णिविहाउद्वित्ताओ य आसन्नगताओ होइऊण कार्य अधे वि दंसेंति जंघा वा दुन्निविट्ठलक्खेण वा 5 जधणेण हिता वा संती णिवेसयंती गुह्यमिति प्रकाश्य पुनर्वीलामंचेति । बाहुट्ट उद्धटु नाम उत्सृज्य कक्षां परामृशति, एवमादीनि अन्यान्यपि भ्रूकटाक्षविक्षेपादीनाकारान् करोति ॥ ३ ॥ किश्च
२४९. सयणा-ऽऽसणेहिं जोग्गेहिं, इत्थीओ एगता णिमंतेंति ।
एताणि चेव से जाणे, पासाइं विरूवरूवाइं ॥४॥ . २४९. सयणाऽऽसणेहि जोग्गेहि० वृत्तम् । तमेकाकिनं व्याकुलसीयं वा मत्वा सयणे णिमंतेंति, सयणं णाम 10 उवस्सयं, सीतं इदाणिं साहु अंतो, अतीव गिम्हे वा पवारण णिमंतेंति, धूलिं वा कतवरं वा उवस्सग्गाउ णीगंति, अण्णतरं
वा सम्मज्जणा-ऽऽवरिसीयणाति उवस्सगपकम्मं करेंति । आसणेणं ति पीढएण वा कट्ठमएण आसंदएण वा णिमंतेंति । योग्यमिति यस्मिन् काले हितं निवातं प्रवातं वा । स्यात्-किमासां भिक्षुणा प्रयोजनम् ? नन्वासामन्ये कामतत्रविदः तत्प्रयोजनिनश्च गृहस्था विद्यन्ते ?, उच्यते, कुयोषितो विधवा विप्रवसितधवाः, तासां हि विरूपोऽपि तावद् वयस्थोऽभिकाम्यो
भवति, दुर्मुखोऽप्यायतार्थिकोऽपि एकान्तरुचिरपि, किमु यः सरलः सुरूपो विचक्षणः ? । उक्तं च-"माधुर्य प्रमदाजने च 15 ललितं" [
]। ता हि सन्निरुद्धाः सधवा विधवा वा, आसन्नगतो हि निरुद्धाभिः कुब्जोऽन्धोऽपि च काम्यते, किमु यो सकोविदः ? । उक्तं हि
अंबं वा निबं वा अब्भासगुणेण आरुभति वल्ली। [ एवं इत्थीतो वि य ज आसन्नं तमिच्छति ॥१॥)
दूरस्थं चैनं मत्वा यात्-अम्हे हि ण सकेमो सकम्मादण्णाओ वंदितुं णमंसितुं वा, इमाणि अम्हं सयणाणि वा। 20 अथवा योग्यग्रहणाद् उच्चार-पासवण-चंकमण-स्थाण-ज्झाण-ऽज्झयणभूमीओ घेप्पंति । सा जइ कदाइ सड्डी भवेज जाणइ जाई साधुजोग्गाई । इत्थी/ओ एगता णिमंति, एकस्मिन् काले एकदा, यदा यदा स एकाकी भवति व्याकुलसखायो वा, अथवा वरिसारत्तादिसु जत्थ सयणा-ऽऽसणोवयोगो भवति । सयणमिति संथारगो घेप्पति उवस्सओ वि । एताणि चेव से जाणे पासाई विरूवरूवाई, एतानीति यान्युद्दिष्टानि शयना-ऽऽसननिमश्रणानि । स भिक्षुः । पासयन्तीति पासा, त एव हि पासा दुश्छेद्याः, न केवलं हाव-भाव-भ्रविभ्रमेङ्गितादयः न हि शक्यमुल्लङ्घयितुम्, न तु ये दान-मान-सत्काराः शक्यन्ते 20 छेत्तुम् । उक्तं हि
जं इच्छसि घेत्तुं जे पुटिव ते आमिसेण गेण्हाहि । आमिसपासणिबद्धो काही कजं अकजं पि ॥१॥ .
विविधरूवाई ताणि पुण पासाणि विरूवरूवाणि सम्बाधन-उपगृहन-आलिङ्गनादीनि । जधा ताणि परिहरणीयाणि तथा तद्भयादेव सयणा-ऽऽसणणिमंतणादीणि परिहरितव्वाणि ॥४॥ ताणि पुण कथं परिहरितव्याणि ?, उच्यते
२५०. णो तासि चक्खु संधेजा, णो वि य साहसं समणुजाणे ।
णो सद्धियं पि विहरेजा, एवमप्पा रक्खित्तु सेओ॥५॥
30
१ वीलामंचेति ब्रीडां प्राप्नोति इत्यर्थः ॥ २ सणेण जोगे(ग्गेण इ° पु २ वृ० । सणेहिं जोगे(ग्गे)हिं खं १ खं २ पु १ दी.॥ ३ पासादि खं १ । पासाणि पु १ पु २॥ ४ संखायं सं० वा. मो० । °संख्यायं पु० ॥ ५ तासु खं १ खं २ पु १ पु २ वृ० दी०॥ ६ समभिजाणे खं १ ख २ पु १ पु२॥ ७सद्धितं खं १॥ ८°प्पा सुरक्खितो होति खं १ खं २ पु१पु२ ३०दी.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org