SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ णिजत्ति-चुण्णिसमलंकियं [३ उपसग्गपरिण्णजायणे चउत्थो उद्देसओ २२५-२२७. एते पुबि महापुरिसा० [सिलोगो]। प्रधानाः पुरुषाः महापुरुषाः । आहिता आख्याताः । इह सम्मत त्ति इहापि ते इसिभासितेसु पढिजंति । णमी ताव णमिपव्वजाए [उत्त० भ० ९], सेसा सव्वे अण्णे इसिभासितेसु । आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविला-ऽऽसिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य मुंजंताणं ज्ञानान्युत्पन्नानि, यथा भरतस्य आदंसगिहे णाणमुप्पण्णं, तं तु तस्स भावलिंगं 5 पडिवण्णस्स खीणचउकम्मस्स गिहवासे उप्पण्णमिति । ते तु कुतित्था ण जाणंति-कस्मिन् भावे वर्तमानस्य ज्ञानमुत्पद्यते ? कतरेण वा संघतणेण सिज्झति ? । अजानानास्तु ब्रुवते ते नमी आद्या महर्षयः भोचा सीतोदगं सिद्धा, भोच त्ति भुञ्जाना एव सीतोदगं कन्दमूलाणि च जोइं च समारम्भन्ता । जह मेतमणुस्सुतं ति भारध-पुराणादिसु । एवं एताहि कुस्सुतीउवसग्गेहिं उवसग्गिज्जमाणाणं[ण ] केवलं सारीरा एव उवसग्गा मानसा अपि उपसर्गा विद्यन्ते, यां श्रुतिं श्रुत्वा मनसा विनिपातमापद्यन्ते ॥२॥३॥४॥ कथम् ? उच्यते10 २२८. तत्थ मंदा विसीदति वाहच्छिण्णा व गद्दभा। पिढेतो अणुधावंति 'पीढसप्पीव संभमे ॥५॥ २२८. तत्थ मंदा विसीदंतिः । तस्मिन्निति कुश्रुतिउपसर्गोदये मंदा अबुद्धयः विसीतंति फासुएसणिज्जे छक्काएसु अ परिहरितव्वेसु । दिटुंतो-वाहच्छिण्णा व गद्दभा भारेणेत्यर्थः, खन्धेन पृष्ठेन वा । एवं ते परसामयिका कर्मगुरुगा "लुक्खमणुण्हमणियतं"। ] एरिसेण लूहेण अजवेन्ता अस्नानादि-तव-संजमगुणे य गुरुए अचएन्ता 15 वोढुं त्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीढाभ्यां परिसर्पतीति पीढसप्पी, सम्भ्रमन्ति तस्मिन्निति सम्भ्रमः, जनस्यान्यस्य स्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं धावंतं पितोष्णुधावंति, एवं ते वि किल संसारभीरवो मोक्षप्रस्थिताः सीतोदगादिसङ्गात् संसार एव पडन्ति ॥ ५ ॥ इदानीं शाक्याः परामृश्यन्ते. २२९. इहमेगे तु मण्णंते सातं सातेण विजती। जिते त्थ आयरियं मग्गं परमं ति समाधिता ॥ ६॥ 20 २२९. इहमेगे तु मण्णंते सातं सातेण विज्जती० [सिलोगो] । सायं णाम सुखं श्रोतादि, तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, वयं सुखेन मोक्षसुखं गच्छामः, दृष्टान्तो वणिजः । तुब्भे पुण परमदुक्खितत्वात् जित स्थ आयरियं मग्गं, जिता नाम दुःखप्रव्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्षसुखं गच्छाम इत्यतो भवन्तो जिताः, तेनास्मदीयार्यमार्गेण परमं ति समाधित त्ति मनःसमाधिः परमा । असमाधीए शारीरादिना दुःखेनेत्यर्थः ॥ ६॥ २३०. मा एतं अवमण्णंता अप्पेणं बहु लुपध । एतस्स अमोक्खाए अयहारीव जूरधा ॥७॥ २३०. मा एतं अवमण्णंता० सिलोगो । अ-मा-नो-नाः प्रतिषेधे, अथ तद् बुधप्रणीतं सुखात्मकं मार्गमवमन्यमानाः आत्मानमात्मना वञ्चयतेत्यर्थः, दूर दूरेण सुखातो छिन्दध । दिटुंतो-एतस्स अमोक्खाए अयहारीव जूरधा । त एवं वदन्तः प्रत्यङ्गिरादोषमापद्यते । कधं ?, इधमेगे तु मण्णंता सातं साते ण विञ्जते. इहेति इह नैर्ग्रन्थशासने सातं साते न विद्यते । का भावना ?-न हि सुखं सुखेन लभ्यते । यदि चेतमेवं तेनेह राजादीनामपि सुखिनां परत्र सुखेन भाव्यम् , १ एतत् चूर्णिकृत्समाधानं न सम्यगवगम्यते ॥ २पिटुतो परिसप्पंति खं १ ख २ पु १ पु २ वृ० दी०॥ ३ पिट्टिसप्पीव पु २॥ ४ भासंति खं १ खं २ पु १ पु २ वृ० दी । मण्णंते वृपा० ॥ ५जे तत्थ खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ आरितं म खं १ पु १ पु २॥७च खं१ खं २ पु १ पु २ वृ० दी० चूपा० २३० गाथाचूर्णौ ॥ ८ समाहिए खं १ । समाहितो खं २ । समाहियं पु १ पु२॥ ९मा तेतं खं २॥ १० अवमंतित्ता खं १॥ ११ अप्पेणं लुपहा बहुं खं १ खं २ पु १ पु २॥ १२ आमो' खं २ पु १॥ १३ अओहारे व्व जूरहा खं २ । अयहारि व्व जूरहा खं १ पु १ पु २॥ १४ २२९ सूत्रगाथा पुनरावर्त्यते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy