SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श सुत्तगा० २२८-३४] सूयगडंगसुतं विइयमंग पढमो सुयक्खंधो। नारकाणां तु दु:खितानां पुनर्नरकेनैव भाव्यम् । तेन सायासोक्खसंगेन जित त्थ आयरियं मग्गं, जिता नाम शिरस्तुण्डमुण्डनमपि कृत्वा सम्यग्मार्गमास्थाय मोक्षं गच्छन्ति । परमं च समाधिता मोक्खसमाधिं, इह वा जाऽसंगसमाधि । उक्तं हिनवास्ति राजराजस्य तत् सुख नैव देवराजस्य । यत् सुखमिहेव साधोलांकव्यापाररहितस्य ॥ १ ॥ [प्रशम० मा० १२८] मा एतं अवमण्णंता, अ-मा-नो-नाः प्रतिषेधे । एतं ति एतं आरुहंतं मग्गं अवमण्णता आत्मानमात्मना बहुं लंपध । बहुं परिभविजध । को दृष्टान्तः ?, एयस्स अमोक्खाए अयहारि व्व जूरधा ॥ ७ ॥ कधं ?, जेण तुन्भेव २३१. पाणातिवादे वहता मुसावादे वेऽसंजता। अदिण्णादाणे वदंता मेहुणे य परिग्गहे ॥८॥ २३१. पाणातिवादे वटुंता० सिलोगो। स्यात्-कथं प्राणातिपाते व महे ?, येन पचना[नि] पाचनानि चानुज्ञातानि । उक्तं हि पचन्ति दीक्षिता यत्र पाचयन्यथवा परैः । औदेशिकं च भुञ्जन्ति न स धर्मः सनातनः ॥ १ ॥ 10 15 मुसावादे वि असंजता संजत त्ति अप्पाणं भणध । अदत्तादाणे वि जेसिं जीवाणं सरीराइं आहारैति तेहिं अदत्ताई औएह । धेनूनां वत्सवृद्ध्यै नियुञ्जितुं मैथुनेऽपि प्रेष्य-गो-पशुवर्गाणाम् । परिग्रहेऽपि धन-धान्य-प्रामादिपरिग्रहः । एवं कोध माण जाव मिच्छादसणसल्ले इति । एवं तावत् शाक्याः अन्ये च तद्विधाः कुतीर्थाः ॥ ८॥ २३२. एवमेगे तु पासत्था पण्णवेंति अणारिया। इत्थीवसगता बाला जिणसासणपरम्मुहा ॥९॥ २३२. एवमेगे तु पासत्था० सिलोगो । एवं अवधारणे । एते इति एते शाक्याः अन्ये च तद्विधाः । पार्थे तिष्ठन्तीति पार्श्वस्थाः, केषाम् ?-अहिंसादीनां गुणानां णाणादीण वा सम्मइंसणस्स वा । किम् ?, पण्णवेंति सुहेण सुहं । अथवा इमं पण्णवेंति दगसोयरियादयो सुखलिप्ता वा अजितेन्द्रियाः इत्थीवसगता बाला जिणसासणपरम्मुहा । किं 20 पण्णवेति ?-विसणिग्यातणे तु कन्जमाणे णत्थि अधम्मो, अप्पणो परस्स वा सुखमुत्पादयतः अप्येवं धर्मो भवति, न त्वधर्मः ॥९॥ को दृष्टान्तः ? २३३. जधा गंडं पिलागं वा णिप्पीलेत्ता मुहुत्तगं । एवं विणवण त्थीसु दोसो तत्थ कुतो सिया ? ॥१०॥ २३३. जधा गंडं पिलागं वा० सिलोगो । जधा कोइ अप्पणो परस्स वा गंडं पिलागं णिप्पीलेचा पूर्व सोणितं 25 । अधम्मो ?, एवं जो कोइ इत्थिशरीरे शुक्रविषनिघोतं कुयोत् तत्र को दोषः स्यात् । एवं विण्णवण त्थीसु, एवं अनेन प्रकारेण विज्ञापना नाम परिभोगः एकार्थिकानि, आसेवनादोषः तत्र कुतः स्यात् ? ॥ १० ॥ किञ्च २३४. जधा मंधातह प्रणाम थिमितं पियति दगं। एवं विण्णवण त्थीसु दोसो तत्थ कुओ सिया ? ॥ ११ ॥ १पाणादिवाए खं १॥ २ असंजता खं २ पु २॥ ३ आह च धेनूनां च सत्वध्या नियुचूसप्र०॥ ४ इत्थीवसगा बाला खं १ पु १। इत्थीसंगता बाला खं २॥ ५-६ 'एते' एके इत्यर्थः ॥ ७ वा परिपीलेज खं १ खं २ पु १ पु २ । वा परिपीलेत्ता वृ० दी०॥ ८°वणित्थीसु खं १ खं २ पु १ पु २॥ ९कओ सिता खं १ पु १॥ १० मंधादती खं १ खं २ । मंधादए पु २ वृ० दी । मंधायती पु १॥ . ११ भुंजती खं १ खं २ पु १ पु २॥ १२°वणित्थीसु खं १ ख २ पु १ पु २॥ १३ कओ खें ११ ॥ सूय० सु. १३ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy