SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सुत्तगा०२२१-२७] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। धम्मो चरित्तधम्मो य । कस्य तौ प्रीतिमुत्पादयेयाताम् ?, दृष्टिमानिति दृष्टिमतः । सम्यग्दृष्टिः परिनिर्वृतः शीतीभूत इत्यर्थः । उवसग्गे अधियासेन्तो उपसर्गा ये उक्ताः ये च वक्ष्यमाणाः तान् सर्वानधिया[सय]न सहन्नित्यर्थः । अ[मोक्खाए] मोक्षापरिसमाप्तेः । समन्ता वयेज्जासि परिवयेजासि । मोक्षो द्विविधः-भवमोक्षो सव्वकम्ममोक्खो य। उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि ॥ २१ ॥ ॥ उपसर्गपरिज्ञायां तृतीयोद्देशकः ४-३॥ [उवसग्गपरिण्णज्झयणे चउत्थो उद्देसओ] 10 वुत्तं निजुत्तीए "हेतुसरिसेहिं अहेउएहिं" [गा० ४२ ] हेत्वाभासैरित्यर्थः । कथमहेतवो हेतुसदृशाः ?, वक्ष्यति हि"सुहेण सुहमजेमो' वणिजवत् [श्लो० २२९] । तथा च "जधा गंडं पिलागं वा" [श्लो. २३३] एवं सीलक्खलिया अण्णउत्थिया तब्भावुकाश्च ॥ २२४. आहंसु महापुरिसा पुट्विं तत्ततवोधणा। भोचा सीतोदगं सिद्धा तेत्थ मंदे विसीदति ॥१॥ २२४. [ आहेसु महापुरिसा० सिलोगो।] आहंसुरिति आहुः । के ते ? महापुरिसा पहाणा पुरिसा, राजानो भूत्वा वनवासं गता पच्छा णिव्वाणं गताः । पुव्वि तत्ततवोधणा, पुग्विमिति अतीते काले केचित् त्रेतायां द्वापरे च, तप एव धनं तपोधनम् , तप्तं तपोधनं यैस्त इमे तत्ततवोधणा पश्चामितापादि । लोइयाणं तेते' महापुरिसा, अस्माकं तु यदा सामन्नं प्रतिपन्नाः तदा महापुरिसा । भोचा सीतोदकं सिद्धा, सीतोदगं णाम अपरिणतं, तेण सोयं आयरंता ण्हाण-पाण-13 हत्थादीणि अभिक्खणं सोएंता तथाऽन्तजेले वसन्तः सिद्धि प्राप्ताः सिद्धाः। एवं परम्परश्रुति श्रुत्व जिताः तत्थ मंदे विसीदंति, तत्रेति तस्मिन्नस्नानकव्रते फासुगोदयपाणे व ति ॥ १॥ तत्थ से २२५. अभुंजिय मी वेदेही रोमाउत्ते य भुंजिया। - बाहुए उदयं भोच्चा तथा नारायणे रिसी ॥२॥ २२६. आसिले देविले चेव दीवायण महारिसी।। 20 पारासरे दगं भोचा बीताणि हरिताणि य॥३॥ २२७. एते पुस्विं महापुरिसा आहिता इह सम्मता। भोचा "सीतोदगं सिद्धा जह मेतमणुस्सुतं ॥४॥ १ उदएण सिद्धिमावना खं १ ख २ पु १ पु २ वृ० दी । उदतेण खं २ ॥ २ तत्थ मैदे विसीयति खं १ पु २ । तत्थ मंदो विसीयति खं २ । तत्थ मंदाऽवसीयति पु १॥ ३ 'तेते' एते इत्यर्थः ॥ ४ उत्तराध्ययनसत्के नवमे नमिपव्वजज्झयणे नमिराजर्षिः॥ ५रामउत्ते खं १ पु १। रामगुत्ते खं २ पु २ वृ० दी० । ऋषिभाषितेषु त्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ ६ऋषिभाषितेषु बाहुकज्झयणं चतुर्दशम् ॥ ७ तारागणे खं १ खं २ पु १ पु २ । तारायणिजज्झयणं षटूत्रिंशत्तमं ऋषिभाषितेषु । नारायणे वृ० दी.॥ ८ असिले खं १ । “आसिले इत्यादि । आसिलो नाम महर्षिः, तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीज-हरितादिभोगादेव सिद्धा इति श्रूयते।” इति वृत्ति-दीपिकयोर्व्याख्याने आसिलो देविल इति च पृथगृषितया निर्दिष्टौ स्तः, किञ्च ऋषिभाषितेषु तृतीयमध्ययनं दविलज्झयणं नाम वर्तते तत्र “असिएण दविलेणं अरहता इसिणा बुइतं" इत्यत्र पाठे असिएणं इति गोत्रोक्तिर्वर्तते न पृथगृषिनाम, नापि ऋषिभाषितेषु आसिलनामकमध्ययनमन्यद् दृश्यत इत्यत्रार्थे तज्ज्ञैर्विचार्यम् ॥ ९पारासरियज्झयणं ऋषिभाषितेषु नास्ति ॥ १० पुव्वं महा खं १ पु १ पु २ । पुवमहा खं २॥ ११ अक्खाया इह पु २ ॥ १२ बीओदगं सिद्धा इति मेतम खं १ खं २ पु १ २ वृ० दी.॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy