________________
5
15
શ્રેષ્ઠ
णिज्जुत्ति- चुण्णि समलंकिय
[३ उवसग्गपरिण्णज्झयणे वउत्थो उद्देसभो अक्कोस-हणण-मारण-धम्मब्भंसाण बालसुलभाणं । लाभं मण्णति धीरो जधुत्तराणं अलाभम्मि ॥ १ ॥
[
] ॥ १८ ॥
25
] इति, अधवा "
‘“लौकिक-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः हेतु प्रतिज्ञादयः ।" [ feat aar | आत्मसमाधिर्नाम “दव्वं खेत्तं कालं सामत्थं चऽप्पणो वियाणित्ता ।" [ अयं पुरिसे ? कं च णते ?” [ आचा० श्रु० १ अ० २ उ० ६ सू० ४] त्ति, एवं तथा तथा यथाऽऽत्मनो समाधिर्भवति । 10 उक्तं हि "पडिपक्खो णायव्वो ०" [ ] । अधवा आत्मसमाधिर्नाम यथा परतो न घातो भवति बाधा वा । किंच - जेणऽणे पण विरुज्झेञ्ज, येन चोक्तेन अण्णस्स उवघातो ण भवति, तथा प्रतिज्ञादयो वक्तव्याः यथा च सिद्धान्तविरुद्धा न भवन्ति ॥ १९ ॥
२२१. बहुगुणप्पकरपाइं कुज्जा आतसमाहितो । जेणे ण विरुज्झेज्ज तेण तं तं समायरे ॥ १९ ॥
२२१. बहुगुणप्पकप्पाइं० सिलोगो । गुणा पकप्पिज्जंति जेहिं ताइं गुणप्पकप्पाहं । गुणप्पकप्पो णाम येनाऽऽत्मपक्षः प्रसाध्यते परपक्षश्वोभामीयते, अथवा सर्वपरीक्षकाविरुद्धो दृष्टान्तोऽबाध्यो हेतुर्वा । उक्तं हि
कथं विरुध्यते ?, यो ब्रूयात्-त एव हि कृतोद्दिश्यभोजित्वाद् गृहितुल्याः साधवस्तु मूलोत्तरगुणोद्यताः शरीरे चानपेक्षाः, ततश्चातिप्रसक्तस्य लक्षणस्य निवृत्तये त्वपदिश्यते—इमं च धम्ममादाय० सिलोगो ।
अथवा तैः परतन्त्रैरपदिष्टम् - नकृत्यं हि न कर्तव्यम् मा भूत् सम्बद्धसमकल्पः, तदेतमपदिश्यते—
२२२. इमं च धम्ममादाय कासवेण पवेदिदं ।
कुज्जा भिक्खू गिलाणस्स अॅगिलाणेण समाधिए ॥ २० ॥
२२२. इमं च धम्म० [ सिलोगो ] । न यथा भवतां निरनुकम्पो धर्मः अस्माकं हि इमं च धम्ममादाए कासवेण पवेइयं । अथवा ये ते उक्ता उपसर्गा एते हि अग्लायता सोढव्याः, ग्लायतो हि द्रव्यपरीषहा भवन्ति, नग्लायमानस्य 20 कर्त्तव्यम्, कथं ? इमं च धम्ममादाय इति यद् वक्ष्यामः तं धर्ममादाय गृहीत्वा कासवेण पवेदिदं कासवग्रहणात् तीर्थकरेणैवेदं स्वयं प्रवेदितम्, न तु स्थविरैः । किञ्चान्यत्-कुर्याद् भिक्खू गिलाणस्स ग्लायते रोगेणान्यतरेण वा प्रथमद्वितीयादिपरीषहादिना, अगिलाणेण अनार्दितेन अव्यथितेन राजाभियोगवत् समाधिए त्ति आत्मनः समाधिहेतोः कर्त्तव्यम् । ग्लानस्य वा अथवा समाधीए कायव्वं, ण मणोदुक्कडेण ॥ २० ॥
किन न केवलं उवसग्गा एव अहियासेयव्वा ज्ञात्वा सोढव्याः
] आतसमा
Jain Education International
२२३. संखाय पेसलं धम्मं दिट्टिमं परिणिव्वुडे ।
उवसग्गे अधियासेंतो अमोक्खाए परिव्वज्जासि ॥ २१ ॥ त्ति बेमि ॥ ॥ उवसग्गपरिण्णाए ततिओ उद्देसओ सम्मत्तो ॥ ३-३ ॥
२२३. संखाय पेसलं धम्मं० सिलोगो । संखा अट्ठविधा, तं जधा - णामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा गणणासंखा जाणणासंखा भावसंखा । तत्थ जाणणासंखाए अधियारो । संख्याय ज्ञात्वा । पेसलं दव्वे भावे 30य, दव्वे जं दब्धं पीतिमुत्पादेति आहारादि, भावपेसलस्तु सर्ववचनीयदोषापेतो भव्यानां धर्म एव । सो धर्मो दुविधो-सुत
११ ॥ २ अत्तसमाहिते खं १ खं २ पु१पु२ ॥ ३ जेणऽण्णो ण सं १ खं २ पु १ पु २ ॥ ४ मायाय ११२ । मादाए चूपा० ॥ ५ अगिलाए स सं १ खं २ पु १ पु २० दी० ॥ ६ संखाए खं १ ख २ पु१पु २ ॥ ७ सग्गे नियामित्ता आमोक्खाए खं २ पु १ ० दी० । सग्गे नियापत्ता आमोक्खार खं १ । सग्गे नियामित्ता आमुक्खाय पु २ ॥
For Private & Personal Use Only
www.jainelibrary.org