SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६३ ____10. सुत्तगा० २४-२९] दसकालियसुत्तं । गेण्हणादतो उड्डाहो य, छत्ते उड्डाहो गव्वो य, तेगिच्छे सुत्त-उत्थपलिमंथो, उवाहणाहिं गव्वादि, जोतिसमारंभे कायवहो, सेजातरपिंडे एसणादोसा, आसंदी-पलियंकेसु सुसिरदोसा, गिहतरणिसेज्जाए अगुत्ती बंभचेरस्स संकादतो य, [गाउव्वदृणाए गायविभूसा,] गिहिणो वेतावडिए अहिकरणं, आजीववित्ती अणिस्संगता, तत्तानिव्वुडभोइयत्ते सत्तवहो, आउरसरणे उप्पव्वावणादि, मूलादिग्गहणे वणस्सतिघातो, सोवचलादीणं पुढविकायवहो, धूवणादि विभूसा । एते दोसा इति सबमेतमणातिणं णिग्गंथाण महेसिणं ति । संजमम्मि उ जुत्ताणं संजमो सत्तरसविहो, 5 तुसद्दो हेतौ, जम्हा सव्वमेतमणातिण्णं अतो संजमे जुत्ताणं लहुभूतविधारिणं लहु जं ण गुरु, स पुण वायुः, लहुभूतो लहुसरिसो विहारो जेसिं ते लहुभूतविहारिणो ॥१०॥ तहा अपडिबद्धगामिणो ते जहुद्दिट्ठस्स दोसगणस्स अणायरणेण २७. पंचासवपरिण्णाता तिगुत्ता छसु संजता । ___ पंचनिग्गहणा वीरा निग्गंथा उजुदंसिणो ॥ ११॥ २७. पंचासवपरि० सिलोगो । पंच आसवा पाणातिवातादीणि पंच आसवदाराणि, परिण्णा दुविहाजाणणापरिण्णा पञ्चक्खाणपरिण्णा य, जे जाणणापरिणाए जाणिऊण पञ्चक्खाणपरिण्णाए ठिता ते पंचासवपरिण्णाता। ते एव तिगुत्ता मण-वयण-कायजोगनिग्गहपरा । छसु संजता छसु पुढविकायादिसु त्रिकरणएकभावेण जता संजता । पंचनिग्गहणापंच सोतादीणि इंदियाणि णिगिण्हंतीति । वीरा सूरा विक्रान्ताः । निग्गंथा इति जं पढमसिलोगभणितं तस्स निगमणमिदं, जम्हा तेसिं एवमणेगमणातिण्णं तिगुत्ता छसु संजता पंचणिग्गहणा 15 वीरा य अतो ते निग्गंथा । अत एव य उजुदंसिणो, उज्जु संजमो समया वा, उज्जू राग-दोसपक्खविरहिता अविग्गहगती वा, उज्जू मोक्खमग्गो, तं पस्संतीति उजुदंसिणो, एवं च ते भगवंतो गच्छविरहिता उज्जुदंसिणो॥११॥ जम्हा जम्मि काले जं दुक्खमभिभवति तमभिभवमाणा २८. आतावयंति गिम्हासु हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजता सुसमाहिता ॥ १२ ॥ 20 २८. आतावयंति गिम्हासु० सिलोगो । गिम्हासु थाण-मोण-वीरासणादि अणेगविधं तवं करेंति, विसेसेणं तु सूराभिमुहा एगपादहिता उद्धभूता आतावेंति । हेमंते अग्गि-णिवातसरणविरहिता तहा तवो-वीरियसंपण्णा अवंगुता पडिमं ठायति । सदा इंदिय-नोइंदियपडिसमल्लीणा विसेसेण सिणेहसंघट्टपरिहरणत्थं णिवातलतणगता वासासु पडिसंलीणा ण गामाणुगामं दूतिजति । अतो जता एकीभावेण संजता सुसमाहिता नाण-दंसणचरित्तेसु सुट्ठ आहिता सुसमाहिता ॥१२॥ २९. परीसहरिदंता धुतमोहा जितिंदिता । ___ सव्वदुक्खपहीणट्ठा पेक्कमंति महेसिणो ॥१३॥ २९. [परीसहरिवूदंता. सिलोगो]। जम्हा उद्देसितादिभत्त-पाणपरिहरणेण आतावणाहि त छुहापिवासुण्ह-सीतसहा अतो ते पैरीसहरितुणो दंता । केई भणंति "परीसहा एव रितुणो"। तहेव धुतमोहा १धीरा खं १-२-३-४ जे० शु० वृद्ध. हाटी० ॥ २ उज्जुदं खं ३ जे० शु० वृद्ध० ॥ ३ गिम्हेसु ख १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ ४ निवातलयनगता ॥ ५रिऊ खं १-२-३-४ जे० शु०॥ ६ ते वदंति सिवं गतिं ॥ १३॥ ति बेमि इति आचार्यान्तरमतेन पाठभेदोऽत्रैवाध्ययनपरिसमाप्तिश्च सूचिता श्रीअगस्त्यसिंहपारित्याचार्यान्तरमतेनाप्रेतनं दुक्करातिं करेंता पं० इति खवेत्तु पुब्वकम्माणि० इति च सूत्रगाथायुगलं प्राचीनवृत्तिमध्यगतं बोद्धव्यम् । निर्दिष्टं चैतदगस्त्यपादैरिति ॥ ७ परीषहाणां रिपव इत्यर्थः॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy