SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६४ णिज्जुत्ति-चुण्णिसंजुयं [च उत्थं छज्जीवणियज्झयणं विक्किण्णमोहा । मोहो मोहणीयमण्णाणं वा । जिताणि सोतादीणि इंदियाणि जेहिं ते जितिंदिता । सबदुक्खपहीणट्ठा सारीर-माणसाणि अणेगागाराणि सव्वदुक्खाणि, सव्वदुक्खाणं पहीणो अट्ठो जेसिं ते सबदुक्खपहीणट्ठा । सव्वदुक्खाणं अट्ठो अट्ठविधं कम्मं, अट्ठसद्दो कारणाभिधाती, जहा-किमत्थं जाति ? कारणं पुच्छति । "ते वदंति सिवं गति" ते इति सव्वनामेण पत्थुतं संबज्झति, जेसिं तं अणेगमणाइण्णं जे पंचासवपरिण्णाता तिगुत्ता परीसहरिवूदता ते वदंति व्रजन्ति यान्ति शांतिं शिवं सुखमेव तं सुखं गतिं, तं पुण णेव्वाणं । केसिंचि "सिवं गतिं वदंती"ति एतेण फलोवदरिसणोवसंहारेण परिसमत्तमिममज्झतणं, इति बेमि त्ति सद्दो जं पुव्वभणितं तेसिं वृत्तिगतमिदमुक्त्तिणं सिलोकदुयं । केसिंचि सूत्रम् , जेसिं सूत्रं ते पढंतिसवदुक्खपहीणट्ठा पक्कमति महेसिणो, पक्कमति साधु कमंति महेसिणो महारिसतो ॥१३॥ ३०. दुक्करातिं करेंता णं दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु केइ सिझंति णीरता ॥ १४ ॥ ३०. दुकराति करेन्ता गं० । दुक्खं कजति दुक्कराणि ताई करेंता, "आतावयंति गिम्हासु" [सूत्रगा० २८] एवमादीणि दुस्सहादीणि [ सहेत्तु य], केइत्थ देवलोएसु सोहम्मादिसु, केति पुण केवलनाणमुलभित सिझंति णीरता ॥ १४ ॥ जे देवलोगेसु तेसिं किं तदेव फलं सामण्णस्स ? न इत्युच्यते । कथं तर्हि ? कदाति अणंतरे उक्कोसेण 16 सत्त-ऽभवग्गहणेसु सुकुलपञ्चायाता बोधिमुवलमित्ता सेसाणि ३१. खेवेत्तु पुवकम्माणि संजमेण तवेण य । सिडिमग्गमणुप्पत्ता तायिणो परिणिव्वुत ॥ १५ ॥ त्ति बेमि ॥ ॥ खुड्डियायारकहाए तइयं अज्झयणं सम्मत्तं ॥ ३१. खवेत्तु० सिलोगो । खवेत्तु पुव्वकम्माणि संजमेण तवेण य पुन्वभणितेण सिद्धिमग्ग20मणुप्पत्ता तायिणो सिद्धिमग्गं दरिसण-नाण-चरित्तमतं अणुप्पत्ता पच्छा ततो भवातो तातिणो पुव्वभणिता [सूत्रगा० १७ चूर्णी ] परिणिव्वुता समंता णिव्वुता सव्वप्पकारं घाति-भवधारणकम्मपरिक्खते ॥१५॥ धम्मे धितिमतो आयारसुद्वितस्स फलोवदरिसणोवसंहारे कते णता-नायम्मि गेण्हितव्वे० गाहा । सव्वेसि पि णयाणं० गाहा ॥ एसणदोसा तणुपूयणं च कायवह सण्णिही जीवा । सबमिदमणातिण्णं ततो फलं चेव तंतियत्था ॥१॥ ॥ खुड़ियायारकहावक्खाणलवो समत्तो। शतिसहो बेमित्ति जं मूलादर्श ॥२ करेत्ताणं खं २-३-४ शु० हाटी वृद्ध०॥ ३ केएत्थ खं १-२ शु०॥४ उपलभ्य ॥ ५खवित्ता पुवकम्माई खं १-२-३-४ जे० शु० वृद्ध० हाटी० ॥ ६ तृतीयाध्ययनगता अर्थाः-अर्थाधिकाराः विषया इत्यर्थः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy