SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [तइयं खुड्डियायारकहज्मयणं ___२३. मूलए सिंगबेरे य० सिलोगो । मूलकं सारुजाति ३२ । सिंगबेरं अलग ३३ । उच्छुखंड . दोसु पोरेसु धरमाणेसु अणिव्वुडं । [अणिव्वुडं ति] मूलगादीहिं तिहिं वि संबज्झति, तं पुण जीवअविप्पजलं, निव्वुडो सांतो मतो ३४ । तहा कंदे मूले य सचित्ते फले बीए य आमए, कंदा चमकादतो ३५ मूला भिसादतो ३६, फला अंबादतो ३७, बीता धण्णविसेसो ३८, आमगं अपरिणतं । पढमसिलोगसंबंधो तहेव 5॥७॥ इदमवि अणाइण्णं २४. सोवच्चले ३९ सिंधवे लोणे ४० रूमालोणे य आमए ४१ । सामुद्दे ४२ पंसुखारे य ४३ कालालोणे य आमए ४४ ॥ ८ ॥ २४. सोवञ्चले. सिलोगो । सोवचलं उत्तरावहे पव्वतस्स लवणखाणीसु संभवति ३९ । सेंधवं सेंधवलोणपन्वते संभवति ४० । रूमालोणं रूमाए भवति ४१ । सांभरिलोणं सामुदं, समुद्दपाणीयं 10 रिणे केदारादिकतमावतॄतं लवणं भवति ४२ । पंसुखारो ऊसो कडिजंतो अहुप्पं भवति ४३ । कालालोणं तस्सेव सेंधवपवतस्स अंतरंतरेसु [कालालोण ]खाणीसु संभवति ४४ । आमगं सच्चित्तं एतदपि अणाइण्णं ॥८॥तहा २५. धूवणे त्ति ४५ वमणे य ४६ वत्थीकम्म ४७ विरेयणे ४८ । . अंजणे ४९ दंतवणे य ५० गाताभंग ५१ विभुसणे ५२ ॥ ९ ॥ 15 २५. धूवणे त्ति व सिलोगो । धूमं पिबति 'मा सिररोगातिणो भविस्संति' आरोगपडिकम्मं, अहवा "धूमणे" ति धूमपाणसलागा, धूवेति वा अप्पाणं वत्थाणि वा ४५ । वमणं छड्डणं ४६ । वत्थिकम्म वत्थी णिरोहादिदाणत्थं चम्ममयो णालियाउत्तो कीरति तेण कम्मं अपाणाणं सिणेहादिदाणं वत्थिकम्म ४७ । विरेयणं कसायादीहिं सोधणं ४८ । एताणि आरोग्गपडिकम्माणि रूव-बलत्थमणातिण्णं । अंजणे दंतवणे य गाताभंग विभूसणे, अंजणं णयणविभूसा ४९ दंतमणं दसणाणं ५० गायम्भंगो सरीरम्भंगण20 मद्दणाईणि ५१ विभूसणं अलंकरणं ५२ एतं च अणाइण्णं ॥९॥ "तेसिमेयमणातिण्णं" [सूत्रगा० १७] ति एकवयणनिदेसेण संदेहो भवेज-उद्देसितमेवमणातिण्णं, अतो संदहनियत्तणत्थं भण्णति-सव्वमेतं० । अहवा पढममणाइण्णग्गहणं पयत्येण संबंधाविनति, इदं तूवणयणमेव-सव्वमेतं० । अहवा अदीवते य दीवणत्थं भण्णति २६. सव्वमेतमणातिण्णं णिग्गंथाण महेसिणं । संजमम्मि उ जुत्ताणं लहुभूयविधारिणं ॥ १० ॥ २६. सबमेतं० [सिलोगो]। सवं असेसं । उद्देसियादि विभूसणंतं अणायरणकारणाणि-उद्देसिते सत्तवहो, कीतकडे गवादिअहिकरणं, णीताए तदट्ठमुपक्खडणं, आहडे छक्कायवहो, रातिभत्ते सत्तविराहणा, सिणाणे विभूसाउप्पीलावणादि, गंध-मल्ले सुहुमघाय-उड्डाहा, वीयणे संपादिमवायुवहो, सण्णिहीए पिपीलियादिवहो, गिहिमत्ते आउ कायवहो हिय-णढे य दवावणं, रायपिंडे संबाहेण विराहणा उक्कोसलंभे य एसणाघातो, संवाहणे सुत्त-उत्थपलिमंथो 30[अ]तब्भावणं च, [दंतपधोवणे ] दंतविभूसा, संपुच्छणे पावाणुमोदणं, संलोयणेण बंभपीडा, अट्ठावय-णालीयाए १ रोमालोणे खं १-२-३-४ जे• शु०॥ २" सोवच्चलं नाम सेंधवलोणपव्वयस्स अंतरंतरेसु लवणखाणीओ भवति" इति वृद्धविवरणे॥ ३ धूमणे अचूपा० ॥ ४ “धूपनमिति आत्म-वस्त्रादेरनाचरितम् । 'प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानम्' इत्यन्ये ।" इति हारि० वृत्तौ ॥ ५संजमं अणुपालेति लहुभूयविहारिणो वृद्ध० ॥ ६ य ख १-२-३-४ जे० शु० हाटी० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy