SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [बिइयं सामण्णपुव्वगज्झयणं १२. धिरत्थु ते० सिलोगो । अरिट्टणेमिसामिणो भाया रहणेमी भट्टारे पव्वइते रायमति आराहेति 'जति इच्छेन्ज' । सा निविण्णकामभोगा तस्स विदिताभिप्पाया कलं मधु-घयसंजुत्तं पेजं पिबित आगते कुमारे मदणफलं मुहे पक्खिप्प पात्रीए छड्डेतुमुवणिमंतेति-पिबसि पेजं ? । तेण पडिवण्णे वंतमुवणयति । तेण 'किमिदं ?" इति भणिते भणति-इदमवि एवंप्रकारमेव, भावतो हं भगवता परिच्चत्त त्ति वन्ता, अतो तुज्झ मामभिल5 संतस्स धिरत्थु ते जसोकामी जसं कामयतीति जसोकामी खत्तिया एवंपहाणा, धिक् जिंदासद्दो, अत्थु भवतु, ते इति तव । अहवा "धिरत्थु ते अजसो०” “एदोत्पर" [कातघ्र० १. २. १७] इति अकारलोपः, एतेणं कम्मुणा अजसोकामी जो तं पुव्वेण सङ्गच्छावेति जीवितकारणा जीवितनिमित्तं कुसग्गजलचंचलस्स जीवितस्स कारणा माउणा परिचत्तं मए भोत्तुमिच्छसि, एवंगयस्स सेयं ते मरणं । एवं संबोहितो पव्वइतो। रायीमती वि पव्वतिया ॥७॥ 10 घितिपरूवणप्पकरणे कुलववदेसो परमं महग्यताकारणमिति सैव भगवती रीतीमती के पति कारणेण विसीयमाणं कमारमाह-अहंच भोगरातिस्साकयाति रहणेमीबारवतीतो भिक्खं हिंडिऊण सामिसगासमागच्छंतो वद्दलाहतो एगंगुहमणुपविट्ठो। रातीमती य भगवंतमभिवंदिऊण 'सं लयणं गच्छंती 'वासमुवातं' ति तामेव गुहामुवगता । तं पुव्वपविट्ठमपेक्खमाणी उदओल{परिवत्थं णिप्पिलेउं विसारेती विवसणोपरिसरीरा देट्ठा कुमारेण, वियलियधिती जातो । सा हु भगवती सुनिश्चलसत्ता तं दटुं तस्स सकित्तिकित्तणेण संजमे धीतिसमुप्पायणत्थमाह १३. अहं च भोगरीतिस्स तं च सि अंधगवण्हिणो । मा कुले गंधणा होमो संजमं णिहुओ चर ॥ ८॥ १३. अहं च भोगराति० सिलोगो। भोया इति हरिवंसे चेव गोत्तविसेसो, तेसिं भोयाणं राया भोयराया भोयउग्गसेणो तस्स अहं दहिया। तमं च अंधगवण्हिणो कलसमप्पण्णो महारायसमहविजयस्स पुत्तो सिवादेवीगम्भसंभवो । ते वयमगंधणे कुले जाता मा गंधणा भवामो । सा सप्पक्खाणयं 20 तस्स कहेति, भणति य-जहा वंतर्विसप्पाणं तहा सव्वभावपरिच्चत्ताण भोयाणं अभिलसणं । कुले गंधणा कुलपसूता असदाचारचरित्तेण मा कुलफंसणा भवामो । सव्वारतिनिवारणं संजमं निहुओ चर ॥८॥ अहुणा अप्पणो असंबंधमुद्भाविती दिटुंतेण य पुनमत्थमाविब्भाविती रातीमती भगवती भणति - १४. जति तं काहिसि भावं जा जा देच्छसि णारीतो। वाताइडो व्व हढो अद्वितप्पा भविस्ससि ॥९॥ 20 १४. जति तं काहिसि० सिलोगो । जदिसद्दो अणब्भुवगमे, तुममिति तस्स निदेसो, काहिसि करिस्ससि, भावो अभिसंगो, जा जा इति वीप्सा, दच्छसि पेच्छिहिसि, णारीतो इत्थितो, तो वाताइद्धो व्व हढो अद्वितप्पा भविस्ससि, जलरुहो वणस्सतिविसेसो अणाबद्धमूलो हढो, सो वाएरितो इतो ततो य जाति ण य पुप्फ-फलसमिद्धिं पावेति, तहा तुमं पि नारिदरिसणे जदि तासु भावं करिस्ससि ततो अप्पतिद्वितमह, व्वतमूलो केवलं लिंगधारी अणुवलद्धसामण्णफलो भविस्ससि ॥९॥ 30 धीतिसमालंबणमुपणेत्ता रातीमतीवयणसाफलं च दरिसता तीवयणसाफलं च दरिसेंता गुरवो आणविंति१५. तीसे सो वयणं सोच्चा संजताए सुभासितं । अंकुसेण जहा णागो धम्मे संपडिवातितो ॥ १० ॥ १ भट्टारके श्रीनेमिनाथभगवति ॥ २ पीत्वा ॥ ३ राजीमती ॥ ४ खं लयनम् ॥ ५ °मुपडिवित्थं मूलादर्शे । उदकामुपरिवस्त्रम् ॥ ६'राहस्स खं १-३-४ । 'रायस्स खं २ जे० शु० ॥ ७ सर्पाख्यानकम् ॥ ८ वान्तविषपानम् ॥ ९दच्छिसि खं १-२-३ शु०॥१० अभिष्वाः ॥११ वातेरितः-पवनप्रेरितः ॥१२ सहासियं खं २॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy