SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १०-१२] दसकालियसुत्तं । ४५ य । कामे कमाहि तपसा अप्पसत्थिच्छाकामा मयणकामा य कमाहि अतियाहि वोलेहि । ते कमितुं किं फलं ? भण्णति-कमियं खु दुक्खं, कामेहि अतिकंतेहिं संसारे दुक्खं वोलीणमेव भवति । खु इति अवधारणसद्दो, कमितमेव । एतेण अभितर-बाहिरकरणजएण छिंदाहि रागं विणएहि दोसं, इट्ठा-ऽणिट्ठविसयगता राग-दोसा संसारबीजामिति । उक्तंच रागो द्वेषश्च मोहश्च यथान्धमिह मानवम् । कामतो विप्रकर्षन्ति शब्दादिप्रविलोभितम् ॥१॥ राग-दोसजयफलमिदं-एवं सुही होहिसि संपराए, एवं एतेण विहिणा सुहं जस्स अस्थि सो सुही छिण्णसंसयं सव्वं सुवयणं होहिसि, संपराओ संसारो, जेण संपराइयं कम्म भण्णति, संपराए वि दुक्खबहुले देव-मणुस्सेसु सुही भविस्ससि, जुद्धं वा संपराओ बावीसपरीसहोवसग्गजुद्धलद्धविजतो परमसुही भविस्ससि । उद्देसगादीतो तिहं सिलोगाणं उवरि उपेन्द्रवज्रोपजातीन्द्रवज्रायुगलकम् , परतो सिलोगा एव ॥५॥ तं अभितर-बाहिरकरणविणयणं ण विणा ववसाएणं ति ववसायथिरीकरणत्यं भण्णति ११. पक्खंदे जलियं जोतिं धूमकेतुं दुरासदं । णेच्छंति वंतगं भोत्तुं कुले जाया अगंधणे ॥६॥ .११. पक्खंदे जलियं० सिलोगो । भिसं आदितो वा खंदे पक्खंदेयुरित्यर्थः, जलियं अतिप्पदित्तं जोति अग्गि धूमकेतुं धूमद्धयं । सव्वहा एस अग्गि त्ति कहं पुण ण पुणरुतं ? भण्णति-जलितमिति ण 15 मुम्मुरभूतं, जोतिमिति परासणसमत्थमवि ण हंतलोहपिंडादि, धूमकेतुमिति णक्खत्ताणि वि जोतीणि भण्णंति तेसिं विसेसणत्थं, उप्पादे वा आयुधातीणि णिभूमाणि जलंति तेसिं वा, अतो सव्वं भण्णति । दुरासयं डाहकत्तणेण दुक्खं समस्सतिजति तं दुरासदमवि पक्खंदेयुः । ण य वंतं पुणो [भोत्तुं] आपिबिउमिच्छंति कुले जाता अगंधणे, गंधणा अगंधणा य सप्पा, गंधणा हीणा, अगंधणा उत्तमा, ते डंकातो विसं न पिबंति मरंता वि । किंच-. सुलसागभप्पसवा कुलमाणसमुण्णता भुयंगमणाहा । रोसवसविप्पमुक्कं ण पिबंति विसं विसायवजितसीला ॥१॥ एत्थ दुमपुफियाभणितमुदाहरणं पंचवलोएतव्वं [ नि० गा० २५ पत्र २१-२२] । जहा एसो अग्गि पविट्ठो, ण य पीतं सेविसं, एवं साहुणा वि चिंतेतव्वं । जदि ताव ते अविदितविपाका माणावलंबिणो मरणं ववसंति ण य पिबंति, किं पुण साहुणा परिचत्तकामभोगविपागजाणएणं ? । तम्हा जीक्यिच्चए वि विवन्जिता कामा णाभिलसितव्वा 25 ॥६॥ किंचएक्कं पंडियमरणं छिंदइ जाईसयाई बहुयातिं । तं मरणं मरितव्वं जेण मतो सुम्मतो होति ॥ १॥ , [मरण गा० २४५] "ववसायसाहणो धम्मो" ति तस्स दृढीकरणत्थं भणितं-"णेच्छंति वंतगं भोचुं” अण्णावदेसोऽयम् , इदं तु सम्मुहं णिडुरमणुसासणं-धिरत्थु ते जसो० । अहवा “णेच्छंति वंतगं भोतुं” एत्थं वृत्तिगत-30 मुदाहरणं, इदं सुत्तगतमेव १२. धिरत्थु ते जसोकामी जो तं जीवितकारणा । वंतं इच्छसि आवेउ सेयं ते मरणं भवे ॥ ७ ॥ १ विशेषणार्थ विश्लेषणार्थमिति वा योऽर्थः ॥ २ समाश्रीयते ॥ ३ आपातुम् ॥ ४ प्रत्यवलोकयितव्यम् ॥ ५ स्वविषम् ॥ ६ जीवितात्ययेऽपि ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy