________________
सुत्तगा० १३-१५] दसकालियसुत्तं ।
४७ १५. तीसे सो वयणं० सिलोगो । तस्सद्देण अणंतरपत्थुतं संवज्झति, तीसे रातीमतीते, स इति रहनेमी, वयणं जं तीए सोदाहरणमुपदिटुं, तं सोऊण संजताए त्ति जं सा अचंतमविकारा, सुभासितं सोभणं भासितं एतदेव, अहवा अण्णेहि वि सुभासितेहिं समुपंगूढं एतं सुहं सदिटुंतं घेपति त्ति भण्णति-अंकुसेण जहा णागो । उदाहरणं
वसंतपुरे इब्भवहुया णदीए ण्हाति । तं ददृण एगो जुवाणगो भणतिसुण्हातं ते पुच्छति एस णदी पैवरवारणकरोरू ! । एते य णदीरुक्खा अहं च पाएसु ते पणतो ॥१॥
सा पडिभणतिसुभगा होंतु णदीओ चिरं च जीवन्तु जे णदीरुक्खा । सुण्हायपुच्छगाणं घत्तीहामो पियं काउं ॥१॥
सो तीसे घरमजाणतो बितिजगाणि से चेडरूवाणि पुप्फ-फलस्थीणि रुक्खे पलोएंति तेसिं ताणि दातुं णाम-संबंध-बार-साहीहिं पुच्छति । णाते विरहमलभमाणो परिव्वातियं आराहेऊण दूर्ति पेसेति । सा तीए रुट्ठाए 10 पैत्तुल्लकाणि धोतीए मसिलितेण हत्थेण पैट्ठ तहा हता जेण पंचंगुलयं जातं, अवद्दारेण निच्छूढा । जहावत्ते कहिते विडेण णातं-कालपंचमीए पविसितव्वं । तहा पविट्ठो । असोगवणियाए मिलिताणि पसुत्ताणि ससुरेण दिवाणि । णातं-परपुरिसो । तीसे पादाओ णेउरं हरितं । चेतितं तीए, सो भणितो-लहुं णस्साहि, सहायत्तं करेज्जासि । गंतुं पति भणति-घम्मो, असोगवणियं जामो । गताणि । सुत्तं पतिं उट्ठावेत्ता भणति-तुब्भं एयं कुलाणुरूवं ? पिया ते मम पायातो णेउरं एस णेति । सो भणति-किं कीरउ ? । पभाए थेरेण सिढे रुट्ठो भणति-विवरीओ सि ।15 थेरो भणति अण्णो मए दिट्ठो। विवाए सा भणति-अहं अप्पाणं सोहेमि त्ति । कतोववासा ण्हाता जक्खघरं जाति । सो णं धुत्तो पिसातो होऊणं अवयासेति जक्खस्स अंतरंतेण गम्मति । जो कारी सो लग्गति । सा तं पुरतो ठिता भणति-माता-पितीदिण्णं एतं च पिसायं मोत्तूण जहा परपुरिसं ण जाणेमि तहा पारं देज्जासि । ताहे जक्खो विलक्ख चिंतेति-पेच्छह. केरिसाइं मंतेति ? अहगं पि वंचितो एतीए, णत्थि सतित्तणं खु धुत्तीए । तावासा निग्गता । थेरो सव्वलोएण हीलितो। अद्धिईए से निद्दा नट्ठा । रण्णा कण्णं गते सहितो अंतेउरवालो कतो । 20 अभिसेक्कं हत्थिरयणं घरस्स हेट्ठा बद्धं । एगा देवी हत्थिमेंठेण सह, रत्तिं हत्थिणा करो गवक्खंतेण पसारितो, देवी ओयारिता । 'चिरस्स आगत' त्ति मेंठेण कुविएण हत्थिसंकलाए हता सा भणति-सो चिरस्स सुत्तो, मा रुस । तं थेरो पेच्छति, चिंतेति-जति एयाओ वि एरिसियाओ, ताओ अतिभद्दियाओ । सुत्तो । पभाए उठ्ठिए वि लोए ण उद्देति । रण्णो निवेदितं, भणति-सुवतु । चिरस्स उद्वितो । पुच्छिएण कहितं जहावत्तं, 'न जाणामि कतरा ?? ति । रण्णा भेंडमतो हत्थि कतो, अंतेउरियाओ भणियाओ-एयस्स अञ्चणियं करेंता ओलंडेह । सव्वाहिं कतं । सा 25 णेच्छति, भणति-बीहेमि । रण्णा उप्पलणालेण आहता मुच्छिता । णातं-एसा । भणिता य
मत्तं गयमारुहंतिए !, भेंडमतस्स गतस्स भायसी। .
___ इह मुच्छित उप्पलाहता, तत्थ ण मुच्छित संकलाहता? ॥१॥ संकलापहारो दिट्ठो । सा मेंठो य हत्थिं विलएतुं छिण्णकडए पडणं प्रति मेंठो भणितो-हत्यिं वाहेहि । वेलुग्गाहाहिट्टितं चोदेति । जाव एगो पातो आगासे धरितो, तिहिं ठितो । 'चोदेहे'त्ति बितिओ वि । लोगो 30 भणति को एतस्स तिरियस्स दोसो ? एताणि मारेयवाणि । राया रोसं न मुयति । जाव तिण्णि पाया आगासे, एगेण ठितो । लोएण अकंदियं-किं एवं रयणं विणासेहि ? । 'पंडिआगते चित्ते भणति-तरसि णियत्तेउं ? । भणतिजदि दोण्ह वि अभयं देह । दिण्णो । अंकुसेण नियत्तितो जहा णागो, मेंठेण तं आवतिं पावितो एरिसे ठाणे अंकुसेण छित्तो जहा खिप्पामेव पादमवट्ठब्भ सरीरमुविहिऊण चतुहिं वि पाएहिं भूमीए ठितो ॥
१ पउरसोहियतरंगा वृद्ध०॥२ परिव्राजिकाम् ॥ ३ पात्राणि भाजनानीत्यर्थः ॥ ४ पृष्ठी ॥ ५ ज्ञातमित्यर्थः ॥ ६ आश्लिष्यति ॥ ७ भेंडमतो रूतमयः मृण्मयो वा ॥ ८ उल्लायत ॥ ९ बिमेषि ॥ १० प्रत्यागते वलिते शान्ते इत्यर्थः ॥ ११ पादमवष्टभ्य ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org