SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ३५ सुत्तगा० ६ णिज्जुत्तिगा० ६७-७४] दसकालियसुत्तं । सह-रस-रूव-गंधा-फासा उदयंकरा य जे दवा। दुविहा य भावकामा इच्छाकामा मयणकामा ॥ १२ ॥ ६९॥ णामं ठवणा० गाहा । णाम-ठवणाउ तहेव ॥ ११ ॥ ६८॥ दव्वकामा इमे सहरस० गाधाते पुव्वद्धं । इट्ठा सद्द-रस-रूव-गंध-फासा कंता विसतिणामिति कामा । जाणि य कामोदयकराणि किलिप्पंति तिगिच्छियदिट्ठाणि दव्वाणि ते दबकामा । भावकामा इति-दुविहा य भावकामा० गाहापच्छद्धं । भावकामा दुविहा-इच्छाकामा मयणकामा य ॥ १२ ॥ ६९ ॥ इच्छा पसत्यमपसत्थिका य मयणम्मि वेदमुवओगो। तेणऽहिगारो तस्स उ वदंति धीरा णिरुत्तमिणं ॥ १३ ॥ ७० ॥ इच्छा पसत्थमपसथिका य० गाहद्धं । दुविहा इच्छा-पसत्था अपसत्था य । तत्थ पसत्था इच्छा जहा धम्मकामो मोक्खकामो, अप्पसत्थिच्छा रजकामो जुद्धकामो, एवमादि इच्छाकामा । मदणकामो वेदोपओगो-10 जहा पुरिसो पुरिसवेदेण उदिण्णेण इत्थिं पत्थेति, इत्थी पुरिसं एवमादि । तेणेति तेण मदणकामेण अधिकारो, सेसा उच्चारितसरिस त्ति परूविता ॥ १३॥ ७० ॥ तेसिं मदणकामाण इमाओ दो णिरुत्तिगाहातो विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति 'जीवं धम्मातो तेण ते कामा ॥१४॥७१॥ अण्णं पि य सिं णाम कामा रोग त्ति पंडिया ३ति। कामे पत्थेमाणो रोगे पत्थेति खलु जंतू ॥१५॥७२॥ विसयसुहेसु पसत्तं० गाहा । अण्णं पि य सिं० गाहा । पाढसिद्धाओ ॥१४॥७१॥१५॥७२॥ कामा भणिया । एते मयणकामा इच्छाकामा य जो ण णिवारेति सो कहं सामण्णं करिस्सति ? । आहणणु सद्दादिविसतोवायाणे वि सीलधारणे सति सामण्णं ? उच्यते-तप्पसंगेण सो पदे पदे विसीयंतो संकप्पस्स वसंगतो, गम्मते इति पदं, तं पुण पादेण वा समकंतं सीहादिपदं, विक्खतं वा णहपदादि, ठाणं वा पदं 20 जहा-लद्धं पदं एतेण ॥ तं च पदं चउव्विहं णामपदं ठवणपदं दवपदं चेव होति भावपदं। एकेक पि य एत्तो णेगविहं होति णायव्वं ॥१६॥ ७३ ॥ णामपदं० गाहा । णाम-ठवणाओ गताओ ॥१६॥ ७३ ॥ दव्वपदं अणेगविहं, तं० आओडिम १ मुक्किणं २ ओणेनं ३ 'पीलियं च ४ रंगं च ५।। 'गंथिम ६ वेढिम ७ पूरिम ८ वातिम ९संघातिमं १० छेनं ११॥१७॥७४॥ आओडिममुक्किण्णं० गाहा। आओडिमं जहा रूवओ बिंबेण बिंबेओ ओवीलिजति १ । ओकिणं जहा सिलाए टंकण ओकिरिजति २। ओणेनं मदणविच्छित्तिविसेसा ३ । “संवेल्लियपोत्तरंगो (१ भंगो) पीलियं ४ । रंगपदं वद्धरत्तगं ५। गंथिमं मालाविसेसो ६ । वेढिमं कोति याऽऽकारो मालाहि वेढिजति ७। पुरिमं अंगुट्ठएहि पूरिज्जति ८ । वातिमं सिप्पिता तहारूवं वीणंति ९ । संघातिमं कंचुगाति १० । छेनं 30 अब्भपडलादिपत्तछेदो ११ । एतं दव्वपदं ॥१७॥ ७४ ॥ भावपदं पि अणेगहा, तं समासतो दुविहं 15 25 १ विषयिणामिति इत्यर्थः ॥ २ क्लृप्यन्ते इयर्थः ॥ ३ जम्हा धम्माहाटीपा० ॥ ४ य से णामं वी० सा०॥ ५ "कम्मति जेणं ति तं पदं भण्णइ" इति वृद्धविवरणे ॥ ६ आउट्टिम उक्किन्नं सा• हाटी० । आओडिम उक्किनं ख० वी० ॥ ७ पीलिमं च खं० वी. सा. हाटी.॥ ८ गंथिय वेढिय पूरिय वाइति संघा वी० ॥९ अवकीर्यते उत्कीर्यते इति वा ॥ १० "पीलिय नाम जहा पोतं संवेल्लेत्ता ठविजइ तत्थ भंगा उट्ठति तं पीलिय भण्णई" इति वृद्धविवरणे ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy