________________
णिज्जुत्ति-चुण्णिसंजुयं
[बिइयं सामण्णपुव्वगज्झयणं
15
भावपदं पि य दुविहं अवराहपदं च णो य अवराहं।।
दुविहं णोअवराहं माउग णोमाउगं चेव ॥ १८॥ ७॥ भावपदं पि यदुविहं० गाहा । भावपदं दुविहं, तं०-अवराहपदं णोअवराहपदं च । णोअवराहपदं दुविहं, तं०-माउयापदं नोमाउयापदं च । माउयापदं मातियाअक्खराणि, अहवा इमाणि दिट्ठिवादियाणि मातुयापदाणि भवंति, 5०-उप्पण्णे ति वा धुए ति वा विगमे ति वा । णोमातुयापदं दुविहं, तं०-गंथितं पतिणं च । गंथितमिति बद्धं । पतिण्णतं जं अणेगपदं पमाणेण भण्णति ॥१८॥ ७५ ॥ जं गंथितं तं चउब्विहं-गजं पजं गेतं चुण्णपदं। एतं चउपगारमवि तिसमुट्ठाणं अत्थ-धम्म-कामेहितो । एत्थं निजुत्तीगाहा
गजं पजं गेतं चुण्णं च चउब्विहं तु गहियपदं ।
तिसमुट्ठाणं सव्वं इति बेंति सलक्खणा कइणो ॥१९॥७६ ॥ 10 गजं पलं गेतं० ॥१९॥७६ ॥ तत्थ गजें
मधुरं हेउनिउत्तं गहितमपादं विरामसंजुत्तं ।
अपरिमियं चऽवसाणे कव्वं गजं ति णायव्वं ॥२०॥ ७७॥ मधुरं हेउ० गाधा । मधुरं तिविहं सुत्त-अत्थ-अभिधाणविभागेण, हेउनिउत्तं जं सैकारणं, गहितं रतितं, अपादं जं ण पादबद्धं, अत्थविरमणविरामजुत्तं, एवमाति गजं ॥ २०॥ ७७॥
पज्जं पि' होति तिविहं सममद्धसमं च णाम विसमं च । __ पाएहिं अक्खरेहि य एव विहण्णू कई बिंति ॥२१॥७८॥ पजं पि होति तिविहं० गाहा । पजं तिविहं, तं०-समं अद्धसमं विसममिति । तत्थ च उसु वि पादेसु समक्खर-विराममत्तं समं । जस्स पढम-ततिया बितिय-चउत्था य पादा समक्खर-विराम-मत्ता तं अद्धसमं । जस्स चत्तारि वि [पादा] विसमा तं विसमं ॥ २१ ॥७८ ॥ अधुणा गेयं, गिज्जति गेयं, तं पंचविहं
तंतिसमं १ वण्णसमं २ तालसमं ३ गहसमं ४ लयसमं च ५। ___ कव्वं तु होइ गेयं पंचविहं गेयसण्णाए ॥ २२ ॥ ७९ ॥
तंतिसमं० गाहा । वीणादितंतिच्छेदेण तुलं तंतिसमं १ । वण्णसमं गादवादतो वण्णा जं सममापातिजति २। सव्वाओजविहाणे तालेण तुलं तालसमं ३। आतोजगेयं पढमुक्खेवतुलं गहसमं ४ । कोणसमाहताण य तंतीए णहेणाणुमजणं लओ, तेण समाणं लयसमं ॥ २२ ॥ ७९ ॥ 25 चुण्णपदमिदाणी, तं बंभचेरादि । लक्खणे से इमा गाहा
अत्थबहुलं महत्थं हेउ-निवाओवसग्गगंभीरं ।
बहुपयमव्वोच्छिन्नं गम-णयसुद्धं च चुण्णपदं ॥ २३ ॥ ८॥ अत्थबहुलं महत्थं० । अत्थबहुलं जस्स पदं पदमणेगत्थं । महत्थमिति ते य अत्था अणेगणयवादागमगंभीरतता महान्तः । हेउरवतेसो कारणं तेण जुत्तं कारणजुत्तं । णिवाया जहा-च वा अह एवमादयः । 30 उवसग्गा पुण तं०-प्र परा एवमादतो वीसं । बहुपदं अपरिमितपदं । अवोच्छिण्णं अविरामं । गमेहिं णएहि य परिसुद्धं गम-णयसुद्धं चुण्णपदं ॥ २३ ॥ ८० ॥
१ निजुत्तं वी० सा० ॥ २ सभारणं मूलादर्श ॥ ३ तु खं० वी० सा० हाटी० ॥ ४ तंतिसमं तालसमं वण्णसमं गहसमं खं० वी० सा० हाटी० ॥ ५गीयस वी० सा• हाटी० ॥ ६ बहुपायमवोच्छिण्णं खं० वी० सा० वृद्ध० हाटी० । “बहुपादं णाम जहा सिलोगो" वृद्ध । “बहुपादं अपरिमितपादम्" हाटी० ॥ ७ गम्भीरतया ॥ ८ हेतुः अपदेशः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org