SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ३८ णिज्जुत्ति-चुण्णिसंजुयं [बिइयं सामण्णपुव्वगझयणं णेतीति णेता १३ । जीवदव्वं राग-दोसविरहितमिति दवितो १४ । सावजं न भासति ति मुणी १५ । खमइ त्ति खंतो १६ । इंदिय-कसाए दमेति त्ति दंतो १७ । पाणातिवातातिणिवृत्तो विरतो १८ । पन्त-लूहे णिसेवी लूहे, णेधर्वज्जिते वा लूहे १९ । संसारतीरगमणे अत्थी तीरही तीरस्थो वा २० ॥९॥६६॥ ___ समणस्स एगद्विता गता । पुव्वतं तेरसविहं, तं जहा5 णामं १ ठवणा २ दविए ३ खेत्ते ४ काल ५ दिसि ६ तावखेत्ते य ७। पण्णवग ८ पुव्व ९ वत्थू १० पाहुड ११ अइपाहुडे १२ भावे १३ ॥१०॥६७॥ सुत्तं ॥ णामं ठवणा गाहा । णाम ठवणा तहेव श२ । दव्वपुव्वयं पुव्वमिति कारणं, जहा बीजपुवा अंकुरुप्पत्ती ३ । णायपुव्वयं (खेत्तपुव्वयं) पुल्विं सालिखेत्तं पच्छा जवखेत्तं ४ । कालपुव्वयं पुब्बिं वरिसारत्तो पच्छा सरदो एवमादि ५ । दिसापुव्वयं “जंबुद्दीवे दीवे मंदरपव्वयस्स बहुमज्झदेसभाए इमीसे रयणप्पभाए पुढवीए 10 उवरिम हेट्ठिमिलेसु खुड्डागपतरेसु एत्थ णं तिरियलोयस्स आयाममज्झे अट्ठपएसिए रुपए पण्णत्ते जतो पुव्वादियाओ दिसाओ पवत्तंति" [ स्थानाङ्ग स्था० १० सूत्र ७२० ] एयं दिसापुव्वगं ६ । तावखेत्तपुव्वगं जस्स जतो आदिच्चो उद्देति तस्स तं पुव्वं ७। पण्णवगपुव्वगं जो जत्थ जतोमुहो ठितो पण्णवेति तं तस्स पुव्वगं ८। पुष्वपुव्वयं चोइसण्हं पुव्वाणं जं पढमं पुव्वं तं पुव्वपुव्वगं ९ । वत्थुपुव्वगं तस्सेव जं पढमवत्थु तं वत्थुपुव्वगं १० । पाहुडपुव्वगं जहा सूरपण्णत्तीए पाहुडेसु जं पढमं तं पाहुडपुव्वगं ११ । पाहुडपाहुडपुव्वगं तस्सेव पुव्ववत्थु तं पाहुडपाहुडपुव्वगं 15१२ । भावपुव्वयं पंचण्हं भावाणं ओदतिओ भावो भावपुव्वगं १३ ॥१०॥ ६७॥ सामण्णं पुव्वं एतम्मि अज्झयणे तं एतं सामण्णपुव्वगं । नामनिप्फण्णो गतो । पुव्वाणुक्कमेण सुत्ताणुगमे सुत्तं उच्चारतव्वं अखलियं जहा अणुओगदारे । तं सुत्तं इमं ६. कहं णु कुज्जा सामण्णं जो कामे ण णिवारते ? । पदे पदे विसीयंतो संकप्पस्स वसंगतो ॥१॥ 20 ६. कहं ण (?णु) कुजा सामण्णं जो कामे ण निवारते । पदच्छेदाणंतरं पदत्यो-किंसद्दो क्खेवे पुच्छाए य वर्दृति, खेवो जिंदा, हसदो प्रकारवाचीति नियमेण पुच्छाए वट्टति । णुसद्दो वितक्के, प्रकारं वियक्केति, केण णु प्रकारेण सो सामण्णं कुज्जा ?। जो कामे ण निवारते जो कामेहिंतो इंदियाणि ण णिवारए । पाढंतरं-“कतिऽहं कुज्जा" 'कति' ति संखा, 'अहो' दिवसो, कति दिणाणि स कुज्जा ? अप्पाणि दिणाणि स सत्तो जो कामे० । अण्णेसिं "कयाऽहं कुजा” 'कदा' कम्मि काले, 'अहं' अप्पाणं निहिसति, आसंसा25 वयणमिदं सावगस्स उ जुजति, कदा पुण अहं सामण्णगुणे व धरेहामि जो कामे ण । अण्णेसिं "कहं स कुजा” एत्थ परनिद्देसो उदाहरणत्तेण, [सुत्तं] अणंतगमपज्जवमिति सव्वं सिद्धं ॥ कहं ण (णु) कुजा सामण्णमिति एतस्स सुत्तत्थो । ते कामा निक्खेवं प्रति णामं ठवणाकामा दव्वकामा य भावकामा य। एसो खलु कामाणं णिक्खेवो चउविहो होइ ॥ ११॥ ६८॥ १ स्नेहवर्जितो वा ॥ २ वत्थुय पाहुड वी० ॥ ३ सूत्रम् वी० ॥ ४ "तं च सुक्तं जहा-काऽहं कुजा सामण्णं जो कामे न निवारते, तत्थ कति त्ति संखा, अह इति दिवसो भण्णइ, कति पुण सो अहाणि कुज्जा सामण्णं जो कामे ण णिवारए ? । अण्णे पुण पढंति-कयाऽहं कुजा सामण्णं, कदा इति कम्मि काले, अहमिति अत्तनिद्देसे वट्टइ, कदाऽहं करेमि सामण्णं जो कामे न निवारए । केसि पि पुण एवं-कहं णु कुज्जा सामण्णं जो कामे न निवारए । तिन्नि एते विकप्पा अविरुद्धा । पाएण पुण एतं सुत्तं एवं पढिजइकहं णु कुजा सामण्ण" इति वृद्धविवरणकृतः । श्रीहरिभद्रपादास्त्वेवं निर्दिशन्ति स्म खवृत्तौ-"कत्यहम् , कदाऽहम् , कथमहम् इत्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-कथं नु कुर्याच्यामण्यं यः कामान् न निवारयति" इति पत्र ८५-१॥ ५चउब्विहो होइ णिक्खेवो खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy