SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३४ -णिज्जुत्ति-चुण्णिसंजुयं [ पढमं दुमपुफियज्झयणं उवमा खलु एस कता० गाहा । एगदेसेण उवमा-जहा सीहो माणवगो, सूरतामेत्तं सारिसं, ण सरीरागारो सेसगुणा वा, एवमणुवरोहवित्तिता तुला, न सेसं ॥ ४७ ॥ इमं च - जह दुमगणा उ तह णगरजणवया पयण-पायणसभावा। जह भमरा तह मुणिणो वरि अदिण्णं ण गेण्हंति ॥ ४८॥ 5 जह दुमगणा उ० गाहा । जहा सभावतो दुमा काले पुप्फ-फलं देंति तहा जणा वि पाकादि । जहा भमरा तहा मुणिणो विसेसधम्मा ण अदिण्णं गेण्हंति ॥४८॥ कहं पुण जहा भमरा तहा मुणिणो ? नणु कुसुमे संभावपुप्फे आहारेंति भमरा जह तहेव । भत्तं सभावसिद्धं समणसुविहिता गवसंति ॥ ४९ ॥ 10 कुसुमे सभावपुप्फे० णिज्जुत्ती। जहा सभावकुसुमितेसु दुमेसु भमरा अणुवरोहेण रसमापियंति __ एवं लोगस्स सभावनिव्वत्तियातो पागातो समणसुविहिता उग्गमादिविसुद्धमाहारेति (माहारं गवेसंति) ॥ ४९ ॥ असण्णि-असंजतदोसपरिहरणत्थं विसेसेण उवणतोवदरिसणत्थं च इमा अद्धगाहा ___ उवसंहारो भमरा जह तह समणा वि अवधजीवि त्ति। उवसंहारो [भमरा] जह तह ख (स) मणा वि अवधजीवि त्ति । जहा भमरा पुप्फस्स 15 अणुवमद्देणं तहा अणुवरोहेण साहुणो ॥ संजतेहिं भमरेहितो गुणाहिकयासमुन्भावणत्थं भण्णति नाणापिंडरता दंता, नाणापगारं दव्वादिअभिग्गहविसेसेहिं पिंडरता, 'अंत-पंत-विगतिविवन्जितेसु वा सरीरधारणमुद्देसरतिगता । भण्णिहीति य-"अरसं विरसं वा वि" [अ० ५ उ० १ श्लो० १२० ] दंता दव्वयो अस्स-हत्थिमादि, भावतो इंदियनोइंदियदमेण दंता साहुणो ॥ वक्खाणधम्मतोवदरिसणत्थमत्थवित्थारणनिमित्तं च भण्णति दंत त्ति पुण पदम्मी णातव्वं वक्कसेसमिणं ॥५०॥ दंत त्ति पुण पदम्मी णातव्यं वक्कसेसमिणं । वक्कसेसो-जं सुत्ते सूतितं लाघवत्थं न निगदितं । दंत त्ति एगजातिताणि पदाणि सूतिजंति-खंतो गुत्तो एवमादि ॥ ५० ॥ जह एत्थ चेव इरियादिएसु सव्वम्मि दिक्खियपयारे । तस-थावरभूयहियं जयंति सम्भावियं साहू ८॥५१॥ 25 जह एत्थ चेव० गाधा । जहा एयम्मि चेव अज्झयणे एसणासमितिपसंगेण सेससमितिवयणमवि दिक्खियपयारे जं दिक्खियायरणितं तं सव्वमुक्तम् । उवसंहारविसुद्धी ८॥५१॥ निगमणं तेण वुचंति साहुणो, जेण मधुकारसमा नाणापिंडरता य तेण कारणेण । तम्हा अहिंसा संजम-तवसाहणोववेतमधुकरवयऽणवज्जाहारसाधुसाहितो धम्मो मंगलमुक्कटुं भवति ९ ॥५॥ 'णिगमणविसुद्धी चोदणा विसंव [य]इत्ति आसंकामुहेण गुरवो भणंति-जति कोति भणेज-तित्थंतरिया वि 30 अहिंसादिगुणजुत्ता इति तेसिं पि धम्मो भविस्सति तत्थ समत्थमिदमुत्तर-ते छक्कायजतणं ण जाणंति, ण वा उग्गमउप्पायणासुद्धं मधुकरवदणुवरोहि भुंजंति, ण वा तिहिं गुत्तीहिं गुत्ता । साहवो पुण १ अनुपरोधवृत्तिता ॥२णवर वृद्ध० ॥ ३ अदत्तं खं० वी० सा० ॥४ण भुंजंति सा. हाटी० ॥५सहावफुल्ले खं. वी. सा हाटी० ॥६ तहा उ सा०॥७°जीवीआ खं०॥ ८ अन्त-प्रान्त-विकृतिविवर्जितेषु ॥ ९णायव्वो वक्सेसोऽयं ख• हाटी.॥ १० मधुकरवद् अनवद्याहारसाधुसाधितः ॥ ११ निगमनविशुद्धिं चोदना विसंवदते इति ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy