SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 10 सुत्तगा० ३-५ णिज्जुत्तिगा० ३८-४७] दसकालियसुत्तं । संतिसाहवो । णेव्वाणसाहणेण साधवः । साहणीयसाहणतुल्लतोवसंहरणत्थं भण्णति-विहंगमा व पुप्फेसु दाणभत्तेसणे रया, विहं-आगासं, विहायसा गच्छंति त्ति विहंगमा, के य ते १ भमरा एत्थाहिकता इति । विहंगमा व पुप्फेसु जहा विहंगमा पुप्फेसु एवं ते दाणभत्तेसणे रता, दाण इति दत्तं गेहंति, भत्त इति “भज सेवायाम्" इति साहुजोगता भण्णति, एसणे इति गवेसण गहण-घासेसणा सूइता, रता इति एसणासु आउत्ता । एस उवसंहारो ७॥ ३॥ उवसंहारविसुद्धी सुत्तफासितनिजुत्तीए भण्णति- 5 अवि भमर-महुकरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवंतो णादिण्णं भोत्तुमिच्छति ॥ ४५ ॥ अवि भमर-महुकरिगणा० गाहा पाढसिद्धा ॥४५॥ एत्ताहे अणंतरनिहुत्तिगाहा सुत्तविहिणा समत्थिज्जति सिस्ससंपच्चायणत्थं, आयभावो य साहुसामण्णो दरिसिजति त्ति गुरवो भणंति ४. वयं च वित्तिं लब्भामो ण य कोति उवहम्मति । अहागडेहिं रीयंति पुप्फेहिं भमरा जहा ॥ ४ ॥ ४. वयं च वित्तिं लन्भामो ण य कोति उवहम्मति । कहं णो उवहम्मति ? दाणभत्तेसणे रय त्ति, उग्गमुप्पायणेसणासुद्धमुंछमाहोरेंतेहिं । पुणरवि एगदेसोदाहरणस्स पतिसमाणणत्थं भण्णतिअहागडेहिं रीयंति पुप्फेहिं भमरा जहा, पवित्तीए अणण्णहाभावं दरिसेति अहासदो, जेण पगारेण पढमं साहुग्गहणं भिक्खग्गहपवित्तीए कयं तहा इदाणीमवि कयं, जहा सरितुसभावपुप्फितेहिं भमरा तहा 15 गोत्तसामण्णेसु पागेसु साहुणो रीयंति तृप्तिमुवलभंति ॥ ४ ॥ अत एव ५. मधुकारसमा बुद्धा जे भवंति अणिस्सिया। नाणापिंडरया दंता तेण वुचंति साहुणो ॥ ५ ॥ त्ति बेमि ॥ ॥ दुर्मपुफियज्झयणं समत्तं ॥ ५. मधुकारसमा बुद्धा जे भवंति अणिस्सिया। मधु कुव्वंतीति मधुकरा तेहिं तुल्ला सरिसा, 20 तस्समाणा बुद्धा जाणगा अणिस्सिया अणभिसंधितदायारो ॥ चोदगो भणति अस्संजतेहिं भमरेहिं जदि समा संजता खलु भवंति । एयं उवमं किच्चा णूणं अस्संजता समणा ॥ ४६॥ अस्संजतेहिं भमरेहिं जदि समा० गाहा । जदि भमरसमा तो अस्सण्णिणोऽसंजता य, जतो एवंगुणा भमरा । गुरवो भणंति-बुद्धगहणेण अणिस्सियगहणेण य तं परिहरितं ॥ ४६॥ अहवा इमं सुत्तफासितणिज्जुत्तिगतमुत्तरं उवमा खलु एस कता पुव्वुत्ता देसलक्खणोवणया। अणिययवित्तिणिमित्तं अहिंसअणुपालणट्टाए ॥४७॥ 25 १सहगरिगणा खं० । महुयरिगणा वी० सा० । मधुकरगणा वृद्ध० ॥ २ आइयंति वी० । आदियंति श्रद्धविवरणे । ३ अहागडेसुरीयंते पुप्फेहिं वृद्धविवरणे । अहागडेसु रीयंते पुप्फेसु हाटी० खं १-२-३-४ जे. शु.। अब पाठभेदे जे• खं २-४ प्रतिषु रीयंति पाठो वर्त्तते ॥ ४ खऋतुस्वभावपुष्पितेषु ॥ ५इयं पुष्पिका खं १ प्रतावेव वर्त्तते ॥ ६ अनभिसन्धितदातारः अन पेक्षितदातारः॥ ७जति खं० । जइ वी.॥ दस० सु०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy