________________
३२
णिज्जुत्ति-चुण्णिसंजुयं
[पढमं दुमपुफियज्झयणं पगती एस दुमाणं० गाहा ॥ ३७॥ जहा दुमा रितुविसेसेण पुष्पेंति न भमरट्ठा तहा
किण्णु गिही रंधती समणाणं कारणा सुविहियाणं १ । मा समणा भगवंतो किलामएज्जा अणाहारा ॥ ३८ ॥ कंतारे दुन्भिक्खे आयके वा महई समुप्पण्णे । रत्तिं समणसुविहिया सव्वाहारं ण भुंजंति ॥ ३९ ॥ अह कीस पुण गिहत्था रत्तिं आयरतरेण रंधति ?। समणेहिं सुविहिएहिं चउविहाहारविरएहिं ॥ ४० ॥ अत्थि बहुगाम-देसा समणा जत्थ ण उवेंति ण वसंति । तत्थ वि रंधति गिही पगती एसा गिहत्थाणं ॥४१॥ पगती एस गिहीणं जं गिहिणो गाम-णगर-णिगमेसुं। रंधति अप्पणो परियणस्स कालेण अट्ठाए ॥४२॥ ऍत्थ य समणसुविहिया परकड-परनिट्टियं विगयधूम। आहारं एसंती जोगाणं साहणट्ठाए ॥४३॥ णवकोडीपरिसुद्धं उग्गम-उप्पायणेसणासुद्धं ।
छहाणरक्खणहा अहिंसअणुपालणट्ठाए ६॥४४॥ किण्णु गिही रंधंती० गाहा ॥ ३८ ॥ अह भणेज-समणअणुकंपणट्ठा पुण्णनिमित्तं च जुत्तमेव गिहत्थाणं पाककरणं, समणट्ठाए पुण पाको ति कहं निरुवलित्ता ? । एत्थं भण्णति-जं भणसि साधुनिमित्तं पाककरणं तं ण, जम्हा-कंतारे दुन्भिक्खे० गाहा पाढगता ॥ ३९ ॥ अह कीसः । इदमवि तहेव ॥४०॥
अस्थि बहगामदेसा॥४१॥ पगती एस गिहीणं० पुव्वगतं ॥४२॥ एत्थ य समण सुवि20 हिता। एसा वि ॥४३॥ णवकोडीपरिसुद्धं । इमाओ णव कोडीओ-ण हणति ण हणावेति हणंत नाणुजा
णेति ३, ण पयति०३, ण किणति०३ । णवकोडीहिं उग्गम-उप्पायणाहि य सुद्धमाहारेति । इमेहिं पुण कारणेहिं"वेर्यण वेयावच्चे०" सिलोगो (१ गाहा) जहा पिंडनिजुत्तीए [ गा० १०२३] । एसा दिटुंतविसुद्धी ६॥४४॥ ___उवसंहारो सुत्तेण भण्णति
३. एमेते समणा मुक्का जे लोके संति-सार्हवो ।
विहंगमा व पुप्फेसु दाण-भत्तेसणे रया ७॥३॥ ३. एमेते समणा० सिलोगो । एवंसद्दो तहासद्दस्स अत्थे, जहा दुमपुप्फरसं भमरा, वकारलोपो सिलोगपायाणुलोमेणं । एते इति साहुणो पञ्चक्खीकरेति अणियतवित्तित्तणेण । समणा तवस्सिणो, "श्रमू तपसि" इति । मुक्का आरंभदोसेणं । जे इति उद्देसे । लोके इति पराहीणवित्तिता दरिसिज्जति । संति विजंति [साहवो] खेत्तंतरेसु वि एवंधम्मताकहणत्थं । अहवा संतिं सिद्धिं साधेति संतिसाधवः । उवसमो वा संती तं सोहेंति
कारणा अहासमयं खं० वी० सा० ॥ २ महया खं०॥ ३ गाम-नगरा समणा ख. वी. सा. वृद्धविवरणे च ॥ ४ तत्थ समणा सुविहिया पर वृद्धविवरणे । तत्थ समणा तवस्सी पर° खं० वी० सा• हाटी० ॥५हरिभद्रपादैः टीकायाम् "इयं च किल भिन्नकर्तृकी" इति निर्दिष्टमस्तीति तेषामभिप्रायेणेयं गाथा न नियुक्तिसत्का। चूर्णि-वृद्धविवरणाभिप्रायेण तु नेयमन्यकर्तृकीति नियुक्तिगाथेयम् ॥ ६ “वेयण १ वेयावच्चे २ इरियट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए ६॥" इति पूर्णा गाथा ॥७ मुत्ता अचू० विना ॥८ साहुणो अचू० विना ॥९ साहेंति-साधयन्ति कथयन्ति इति वा। "तामेव गुणविशिष्टां शान्ति साधयन्तीति [शान्ति] साधवः, अहवा संति-अकुतोभयं भण्णइ, ते चेव साहुणो अप्पमत्तत्तणेणे जीवाणं शान्ति भणति" इति वृद्धविवरणे॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org