SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २ णिज्जुत्तिगा० २९-३७] दसकालियसुत्तं । दिलुतो दिटुंतविसुद्धी य सुत्तफासितनिज्जुत्तीए भण्णति जह भमरो त्ति य एत्थं दिटुंतो होति आहरणदेसे । चंदमुहिदारिगेयं सोमत्तऽवधारण ण सेसं ५॥ ३२॥ जह भमरो त्ति य एत्थं० अद्धगाधा पाढेण गतत्था ५॥ ३२ ॥ दिटुंतविसुद्धीए णिज्जुत्तिमासंकामुहेण सूरिराह एत्थ य भणेन कोती समणाणं कीरती सुविहिताणं । पाकोवजीविणो त्ति य लिप्पंताऽऽरंभदोसेण ॥ ३३ ॥ वासति ण तणस्म कते ण तणं वहति कते मयकुलाणं । ण य रुक्खा संतसाहा फुलेंति कते महुयराणं ॥ ३४ ॥ एत्थ य भणेज कोती समणाणं कीरती सुविहिताणं पाकोवजीविनिमित्तं पाको कीरति त्ति 10 पाकोवजीविणो साहवो वि आरंभदोसेण संबज्झंति ॥ ३३ ॥ उत्तरम्–ण एतं एवं, जम्हा-- वासति ण तणस्स कते. गाधा पाढसमा । एत्थ चोदेति हविं अग्गिम्मि हूतति, सो आदिचं प्रीति, आदिच्चो वरिसेति प्रजावृद्धिनिमित्तं, [ ततो] ओसहीओ संभवंति, तेण ण कहं तणस्स कते १ । सूरिराह-यदि एवं तो सव्वदा हूयति ति न कयाति दुभिक्खं होज, अह दुरिटं किं सव्वत्थ तुलं ? तेण एतं ण किंचि; अह इंदो णिग्धातादीहिं विग्विजति ? अह रितुविसेसेणं ? जम्हा हिमं हेमंते, किं पयाहितकप्पणाए ? तम्हा न तणस्स कते 15 ॥३४॥ इदं च किंच दुमा पुफेती भमराणं कारणा अहासमयं । . मा भमर-महुगेरिगणा किलामएज्जा अणाहारा ॥ ३५॥ किंच दुमा पुष्पेंती० गाहा पाढेण सिद्धा ॥ ३५ ॥ कस्सति बुद्धी-पयावतिणा सत्ताणं वित्ती विहिता तेण दुमा भमराणं अट्ठाए पुप्फंति, तं ण भवति, ते हि दुमनामा-गोतस्स कम्मस्स उदएणं पुप्फ-फलं निव्वाति 120 किंच अत्थि यहू वणसंडा भमरा जत्थ ण उवेंति ण वसंति । तत्थ वि पुष्पेंति दुमा पगती एसा दुमगणाणं ॥३६॥ अत्थि बहू वणसंडा० ॥ ३६ ॥ अह भणेज-जति पगती किमकाले न पुप्फ्रेंति फलिंति वा । आयरियो आह-जं काले पुप्फ-फलं अत एव पगती एस दुमाणं जं उउसमयम्मि आगए संते । पुति पादवगणा फलं च कालेण बंधति ॥ ३७॥ पागोव० ख० वी० ॥ २तिणस्स ख०॥ ३ तिणं खं० ॥ ४ मइकु वी० ॥ ५ सयसाला खं०॥ ६ "एत्यंतरे सीसो चोदेइ, जहा-मेहा पयाविवहिनिमित्तं वासंति, सा य पयाविवड्डी ण तेण विरहिया भवइ, तम्हा जं भणह “वासइ न तणस्स कए" तं विरुज्मइ । एत्य आयरिओ भाह-न तं एवं भवइ, कम्हा ?, जम्हा सुतीओ विरुद्धाओ वीसंति । परे कहयंति जहा-मघवं वास; अण्णे पुण भणति-गमा वासंति; तत्थ जइ इंदो वासति तओ उक्कावात-दिसादाह-निग्घायादीहिं उवघाओ वासस्स न होज्जा; अह पुण गम्भा वासंति तओ तेसिं असण्णीणं णे सण्णा भवति, जहा-लोगस्स अट्ठाए वरिसामि त्ति तणाणं वा अट्ठाए।" इति वृद्धविवरणे॥ ७ विध्यते ॥ ८ किं तु वृद्धविवरणे ॥ ९°महुयरि वी०॥ १० च ण उति वी०॥ ११ पई खं० वी० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy