SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३० णिज्जुत्ति-चुण्णिसंजुयं [पढमं दुमपुफियमयणं उपसंहारे इमं गाहापुव्वद्धं-उवसंहारो देवा जह तह राया वि पणमति सुधम्मं । सोभणे धम्मे ठितं जहा देवा तहा रायाणो विर्भविया पणमंति । णिगमणं गाहापच्छद्धेण भण्णति-तम्हा धम्मो मंगलमुफटुं निगमणं एवं । अतो पूयणहेतु त्ति अहिंसा-संजम तवसाहणो धम्मो मंगलमुक्टिं भवति ५॥२८॥ अयमेव पंचावयवसाहितो अत्थो विसेसत्थं दसावयवेण वित्थारिजति वितियपइण्णा जिणसासणम्मि साहेति साहवो धम्म २। हेऊ जम्हा साभावियं अहिंसादिसु जयंति ३ ॥ २९ ॥ बितियपहण्णा जिणसासणम्मि० गाहद्धं । पंचावयवभणियाए पढमपतिण्णाए इमा वितियपदण्णा । तम्मि भावजिणाणं सासणे ठिता साहवो धम्ममणुवालयंति, पतिण्णासुद्धी । जहा जिणाणं सासणे ठिता विसुद्धं धम्ममणुपालेंति ण एवं परतित्थियसमएसु विसुद्धो अणुपालणोवातो । एत्थ चोदेति-सव्वे पावादिया 10 अप्पप्पणो धम्मं पसंसंति, धम्मसद्दो य तेसु वि । गुरवो भणंति-नणु भणितं "सावजो उ कुतित्थियधम्मोण जिणेहिं उपसत्थो”[नि० गा० २० ] जो वि एतेसिं सासणे धम्मसद्दो सो उवयारतो, णिच्छततो पुण अहिंसा-संजम-तवसाहितो जो सो धम्मो, जहा सीहसदो सीहे पाहण्णेण उवयारेण अण्णत्थ, एसा पतिण्णाविसद्धी २। अहिंसादिगुणजुत्तत्तं हेऊ, तत्थ इमं गाहापच्छद्धं-हेऊ जम्हा साभावियं अहिंसादिसु जयंति जम्हा अहिंसादिसु महन्वतेसु सभावेण जयंति कहमक्खलियसील-चारित्ताण मरणं भवेज १ । एस हेऊ ३ ॥ २९ ॥ 15 हेउविसुद्धी जं भत्त-पाण-उवकरण-वसहि-सयणा-ऽऽसणादिसु जयंति । फासुयमकयमकारियमणणुमतमणुदिसितभोती ॥ ३० ॥ जं भत्तपाणउवकरण. अद्धगाहा । जेण अहिंसादिविसुद्धिनिमित्तं भत्त-पाण-उवकरण-वसहिसयणा-ऽऽसणादिसु संजमोवकरणेसु जयंतीति । किमिदं ? एत्थ इमं गाहापच्छद्धं-फासुयमकय20 मकारियमणणुमतमणुद्दिसितमोती, धम्मोवकरणाणि एवंविहाणि भुंजंति ॥ ३० ॥ कुतित्थिया पुण अप्फासुय-कय-कारित-अणुमय-उद्दिट्ठभोईणो हंदि ।। तस-थावरहिंसाए जणा अकुसला उ लिप्पंति ॥३१॥ अप्फासुयकयकारित० गाहा । हेतुविसुद्धी ४ ॥ ३१ ॥ दिलुतो25 २. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । ___ण य पुप्फ किलामेति सो य पीणेति अप्पयं ॥२॥ २. जहा दुमस्स पुप्फेसु भमरो आवियती रसं । जहा इति उवमा । दुमो वणितो पुष्पाणि य । तेसु भमरो आवियति पियति । रसो सारो । एस दिटुंतो एगदेसेण-चंदमुही दारिकेति, अतीवसोमता अवधारिजति ण सेसं, एवं भमरदिटुंते अणियतवित्तित्तणं अकिलामणकरणं च घेप्पति । एस दिलुतो । दिटुंतविसुद्धी 30 सुत्तेण भण्णति-ण य पुप्फ किलामेति सो य पीणेति अप्पयं । ण य पुप्फाणं किलामणं करेति अप्पाणं च पीणेति त्ति दिटुंतविसुद्धी ॥२॥ १ वैभविका ऋद्धिमन्तः॥ २ साभाविएसुऽहिंसा खं० वी० । साभाविएहिऽहिंसा हाटीपा• (1)॥ ३ फासुय. अकय-अकारिय-अणणुमय-अणुदिट्ठभोई य खं० वी० सा•॥ ४ भोयणो वी० ॥ ५६ इति चतुःसंख्याद्योतकोऽक्षराहः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy