SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १ णिज्जुत्तिगा० २६-२८] दसकालियसुत्तं । २९ खदिरो नियमेण वणस्सती, वणस्सती पुण खदिरो सज्ज-ऽज्जुणादी वा । एवं जीवो नियमेण अस्थि, अत्थि पुण जीवो घडो वा । वंसतो गतो॥ लूसए त्ति दारं-एको तउसभरिएण सगडेण णगरं पविसति । धुत्तेण भण्णति-जो एतं सगडं तउसभरितं सव्वं खाति तस्स तुमं किं देसि १ । तेण भण्णति-तं मोदगं देमि जो णगरदारेण न नीसरति । धुत्तेण सक्खीसमक्खं सव्वतउसाणि दंतेहिं उडुक्कियाणि, मोदगं मग्गति । सागडितो भणति-ण खइयातिं । करणे 5 ववहारो-खइयाइं, न विक्कयं गच्छंति । जितो मग्गिज्जति । सतेण वि रूवयाण ण मुच्चति । अण्णेण से धुत्तेण उवदि8विसोदेण घेत्तुं ठावेहि ससक्खितं णगरद्दारेण मोदगं । सो सेतं ण णीति । तहाकते पडिजितो ॥ लूसणं-विणासणं, पुव्वमुत्तरं लूसितमिति लूसओ । जीवचिंताए वि सहसा सामस्थतो वा सव्वभिचारं हेतुं भणित्ता उवचयहेऊहिं समत्थेति । एस हेतू । उवण्णासोवणतो त्ति दारं । दिटुंतो समत्तो ॥ पतिण्णा हेतुपुत्वो दिट्ठतो भवति त्ति तप्पसंगेण सव्वावयवविगप्पा दरिसिजंति-धम्मपसंसा पत्थुता, सो य 10 धम्मो पंचावयवेण दसावयवेण वा साधिज्जति । पंचावयवेण ताव धम्मो गुणा अहिंसादिया उ ते परम मंगल पतिण्णा १ । देवा वि लोगपुज्जा पणमंति सुधम्ममिति हेऊ २॥२६॥ धम्मो गुणा अहिंसादिया उ० गाहा । अहिंसादिसाधितो स इति ते एव अहिंसादिगुणा धम्मो, आदिगहणेणं संजम-तवगहणं । अहिंसा-संजम-तवसाहितो धम्मो मंगलमुक्किटं भवतीति पतिण्णा। पतिण्णाऽणंतर हेऊ, 15 सो पढम सुत्तालावगगतो भण्णति-देवा वि तं नमसंति जस्स धम्मे सदा मणो। सुत्तप्फासियनिजत्तीगाहापच्छद्धेण विसेसिजति-देवा वि लोगपुज्जा पणमंति सुधम्ममिति हेऊ । देवा लोगेण इंवाइमहामहेसु पूँतिजंति, ते वि अहिंसादिगुणट्ठियं णमंसति । को पुण सुधम्मो ? त्ति भण्णति-जस्स धम्मे सया मणो, धम्मे अहिंसादिगुणसाहणे जस्स [सया ] अविरहितो जावजीवं मणो ॥२६॥ हेऊ गतो । दिढतो भण्णति इमाए अद्धगाहाए दिटुंतो अरहंता अणगारा य बहवे य जिणसिस्सा। वैत्तऽणुवत्ते णज्जति जंणरवतिणो वि पणमंति ३॥ २७॥ दिलुतो अरहंता अणगारा य बहवे य जिणसिस्सा। अरहंताण पुव्वमुद्देसो पूज्यतमा इति । अणगारा समणा गोतमादयो य जिणसिस्सा देवेहिं पूइता । चोदणा-कहं णजति तित्थगरा ससिस्सवग्गा देवेहिं पूतिया ? गाहापच्छद्धं समत्थणं-वत्तऽणुवत्ते गजति जं णरवतिणो वि पणमंति, वत्तं-चिरातीतं 25 तं अणुवत्तेण साधिज्जति, जेण अज वि राय-रायमचा निमित्तसत्थकुसलाण तवस्सिवग्गस्स [य] पूया सक्कार-पजुवासणं करेंति । एस दिलुतो। आह चोदगो-पच्चक्खं वत्थु दिटुंतो भवति, ण य तित्थगरा पञ्चक्खा, आगमाऽणुमाणसाधिता, तेण ण दिटुंतोऽयं, भण्णति-ण अधुणा सुत्तं उप्पण्णं, तक्कालियमेव वत्तऽणुवत्तेण नजति त्ति य ॥ २७ ॥ दिटुंतो गतो। उवसंहारो देवा जह तह राया वि पणमति सुधम्मं है। तम्हा धम्मो मंगलमुकटं निगमणं एवं५॥ २८॥ १खादति ॥ २ लाग्छितानि दष्टानि वा ॥ ३ खादितानि ॥ ४ विशोपकेन-कपर्दिकाया विंशतितमेनांशेन ॥ ५ खयं न निर्गच्छति ॥ ६ पूज्यन्ते ॥ ७ वत्तऽणुवसेणऽजति इत्यपि पदविच्छेदः साधुरेव ॥ ८ "क" इति चतुःसंख्यासूचकोऽक्षराङ्गः ॥९°मुकट्टमिईणिगमणं च ५ खं० वी० । 'मुछिट्टमिई य निग्गमणं ५ सा०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy