SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८ णिज्जुत्ति-चुण्णिसंजुयं [ पढमं दुमपुफियज्झयण जावओ-एक्को जवा किणति । अण्णेण पुच्छितो-किं जवा किणसि १ । भणति-जेण मुहा ण लभामि । जीवचिंताए जो भणेज-कहं जीवो न दिस्सति ? । भणति-जम्हा अणिदियगज्झो तम्हा णो दिस्सति । एत्थेव वाणिणीए उदाहरणं-एगा वाणियभजा दुस्सीला 'जतो ततो गच्छतु' त्ति पति भणति-जाहि वाणिज्जेणं। सो भणति-भंडमोलं गत्थि। ताए [ मा] चिरं करेउ' त्ति भणितो-उट्टलेंडाइं उज्जेणि नेहि, दीणारेण एक्केक्कं 5 विक्किणसु । सो सगडं भरेऊण गतो, वीहीए ठविताई, ण कोति गेण्हति । मूलदेवेण दिह्रो पुच्छितो । कहिए णातं-एस वराओ महिलाए वंचिओ । भणितं च तेण-अहं एताणि विक्तिणावेमि. मोलस्स अद्धं देहि । भणति-देमि त्ति । ततो मूलदेवेण कह वि सउणजुत्तजाणविलग्गुष्पतितेण णिसिं णगरोवरि-महसंतिं करेह, जस्स चेडरूवस्स गलए उट्टलिंडिया नत्थि तस्स जीवितं नत्थि । लोएण भीतेण दीणारिकातिं कीताई । दिण्णमद्धं । मूलदेवेण भणितो-तव महिला धुत्ती, ताए एवं 'सिट्टितो सि । भणति-मा एवं भणसु, सा 10 पुण्णमंतिया । मूलदेवेण भणितं एहि जामु, जति ण पत्तियसि । गया अण्णातलेस्साए । मूलदेवेण कयलिपत्तेहिं वेढेत्ता 'मा नजिहिति' ति देवपडिमाकतो कैम्मारएण वहावितो गतो। तीए वि धुत्ताणं आगमणत्थं देवकुलं कतं तस्स कोणे पडिमाए थाणं मग्गितं । दिण्णं । सा महिला विडो य आगतो, मनं पिवंताई गायंति इमं ईरिमंदिरि पत्तहारतो, गततो मज्झ कंतो वणिजारतो । वरिसाण सयं पजीवउ, मा घराई एउ ॥१॥ मूलदेवेण वि उग्गीतं15 कयलीवणपत्तवेढिता !, देउलस्स कोणे । जं मद्दलएण गिजति, तं सुणेहि देव !॥१॥ एवं जापित इति जावतो । सूरोदए निग्गंतूण पभाए आगतो। संभंता अब्भुट्टिता । पच्छा सव्वं संभारियं उवालद्धा य ॥ एवं सीसो केति पदत्थे असद्दहंतो देवता-विजाईहिं सद्दहावेतव्यो । तहा वादी वि कुत्तितावणादीहिं णिजिणितव्यो, जहा सिरिगुत्तेण छलुओ। गओ जावओ ॥ थावए उदाहरणं-एक्को परिव्वायतो भणति लोगमज्झमहं जाणामि । जत्थ पुच्छितो तत्थ कीलगं 20 निहणिऊण भणति-जति विपञ्चओ तो मिणह । सावरण अण्णेसिं समक्खं पुच्छितो भणति-एतं मज्झ । अण्णत्थ वि पुच्छितो भणति-एतं मज्झं । सावरण भणितं-जदि एतं मज्झं तं ण भवति विवजतो वा, पुवावरविरुद्धमिति थावतो। जीवचिंताए वि सो पक्खो घेत्तव्यो जस्स परो उत्तरं ण भणति । एसो थावतो ॥ वंसके-एक्केण गामेल्लएण कट्ठसगडेण णगरं जंतणं अंतरे तित्तिरी मता लद्धा । तं सगडे पक्खिवित्ता गरे पविसंतो णगरधुत्तेण पच्छितो-कहं सगडतित्तिरी लब्भति। तेण भणितं-तैप्पणादयालिताए । धुत्तेण सा 25 आहणिऊणं सगडं सतित्तिरीयं णीयं । गामेलओ सचिंतओ अच्छति । अण्णेण विडेण पुच्छितो-किं चिंतेसि ? । तेण सव्वं कहितं । विडो भणति-जाहि पदेसिणिं वेढेत्ता भण-विसिढे पि ता तप्पणाडुगालियं देहि । दिण्णाए 'अंगुली दुक्खति' ति महिलाए आडतालावेहि । तं महिलं ससक्खियं हत्थे घेत्तुं भण-तप्पणाडुतालिता सगडतित्तिरीए कीता । तेण जहोवएसं कतं । धुत्तेण संण्होरं जेमावेत्ता सगडभरो विसज्जितो, णियत्तिया भन्ना । एवं प्रतिव्यंसित इति वंसतो। जीवचिंताए वि जति कोति अभिमुंजेजा-आरिहताणं 30जीवो अस्थि वा णत्थि वा ?, जदि अस्थि घडो वि,अस्थि उभयमवि अत्थि त्ति एकमवि घडो जीवो य, अह णत्थि त्थियपक्खावलंबणं तं च दुटुं । सो भण्णति-वच्छ ! एस एव अणेगंतवातो णियमा-ऽणियमविसेसेण, जहा १ दैनारिकाणि दिनारमूल्यानीत्यर्थः ॥ २ शिष्टोऽसि शिक्षितोऽसीत्यर्थः ॥ ३ कर्मकारकेण-कर्मकरेण ॥ ४ लक्ष्मीमन्दिरे पत्रधारकः गतो मम कान्तः वाणिज्यकारकः । वर्षाणां शतं प्रजीवतु मा गृहाणि एतु ॥ ५कुत्रिकापणादिभिः-विश्ववस्तुभण्डारापणादिभिः निर्जेतव्यः॥ ६ मता ॥ ७ तप्पणादुयालिता भोजनविशेषः, सक्तुप्रधानं वा भोजनम् ॥ ८शीतीकरणार्थ आचालय ॥ ९ तर्पणाचालिका ॥ १० सण्होरं सलज्जम् ॥ ११ आर्हतानां-जैनानाम् ॥ १२ नास्तिकपक्षावलम्बनम् ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy