SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 10 सुत्तगा० १] दसकालियसुत्तं। जीवचिंताए तारिसं ण उल्लावेतव्वं जं दुस्साधितवेताल इव अप्पवहाए । जहा कोति भणेज-एगिंदिया जीवा, जम्हा तेसिं फुडो उस्सास-नीसासो [१ ण] दीसति, दिटुंतो घडो, घडस्स निजीवस्स उस्सासनिस्सासो नत्थि, तहा एगिदियाणं उस्सास-निस्सासो नत्थि तम्हा । एवमाइ विरुद्धं ण भणितव्वं ॥ दुरुवणीत ति दारं-तचण्णिओ मच्छए मारितो रण्णा दिट्ठो भणितो-किं मच्छए मारेसि । भणति-अविलंको न सकेमि पातं । मज पिएसी। भणति-महिला ढोयं ण देति । महिला विते? किं जातपुत्तमंडं छड्डेमि १ । णं पुत्ता वि ते । किं ताई ? खत्तं खणामि । खत्तं पि खणसि १ । किं वाऽकम्म खोट्टिपुत्तागं १। खोट्टिपुत्तो सि १ । कुलपुत्तो को वा बुद्धसासणे पव्वयति ॥ एरिसं ण वत्तव्वं जेण सयं भंडावियति सासणपीला वा। जीवचिंताए तहा सव्वणयविसुद्धमभिधेयं जहा जओ भवति । दुरुवणीयं गतं । समत्तमाहरणतद्दोस त्ति दारं ॥ उवण्णासोवणए चउविहे, तं०-तव्वत्थुगे १ तदण्णवत्थुए २ पडिणिभे ३ हेऊ ४। तव्वत्थुते उदाहरणं-एगम्मि देवकुले पहिया मिलिया भणंति-केण किंचि दिढे १ । एको भणति-मए [किं पि] दिटुं, जति एत्थ सावगो णस्थि तो साहामि । तेहिं भणियं-नस्थि । भणति-मए पुव्वं समुद्दतीरे रुक्खो महइमहालओ दिट्ठो, तस्स साहाओ समुदं थलं च पत्तातो, जाणि से पत्तातिं जले पडंति ताणि जलचराणि भवंति थले थलचराणि । वातिया भणंति-अहो! देवस्स विभूती । एक्कोऽत्थ सावतो भणति-जाणि मज्झे पडंति ताणि कह १ । सो खत्थो भणति-मए पुव्वं भणितं जति सावतो नत्थि तो कहेमि ॥ एवं कुसुइकहाए 15 ततो चेव किंचि वत्थु घेत्तव्वं जेण तुहिक्का भवंति। जीवचिंताए वि जति वैसेसियादी भणेजा-एगतेण णिच्चो जीवो, जम्हा अरूवी, दिलुतो आगासं, जहा आगासमरूवी निचं तहा जीवो वि । सो भण्णति-जति अरूवित्तं णिच्चत्तणे कारणं बुद्धिरपि ते णिचा आवण्णा, ण य तदत्थि, तम्हा अणेगंतितो हेतू । गतं तव्वत्थुयं ॥ सदण्णवत्थुयं ति दारं । जति कोति भणेज-जस्स वाइणो अण्णो जीवो अण्णं सरीरं तस्स अण्णसद्दो तुल्लो20 जीवे सरीरे य, तेण अण्ण इति भणंतस्स जीव सरीराणं एगत्तं भवति । एवं तज्जीव सरीरवादिणा चोदिते उत्तरम्जदि अण्णसहसारिसेण जीव सरीरएगत्तं मण्णसि एवं ते सव्वभावाणं एगत्तं पावति, जम्हा अण्णो देवदत्तो अण्णो जण्णदत्तो, अण्णसद्दो समाणो ति किमुभयमेकं भवति ?, एवं सव्वभावेसु, तम्हा सिद्धं 'अण्णो जीवो अण्णं सरीरं' । गतं तदण्णवत्थुगं ॥ पडिणिभे ति दारं । उदाहरणं-परिव्वातो सोवण्णेणं खोरेणं भिक्खं हिंडति । सो भणति-जो असुयं 25 सुणावेति तस्सेयं देमि । सावरण भणितं तुझ पिता मज्झ पिऊ धारेति अणूणतं सतसहस्सं । जदि सुतपुव्वं दिजतु अह ण सुतं खोरयं देहि ॥१॥ एवं समत्थमुत्तरं दातव्वं । जीवचिंताए जो भणेज-[जं] अस्थि तं पहाणं । सो वत्तव्यो-जति जं अत्थि तं पहाणं एवं घडो अत्थि सो वि ते पहाणं एवमादि । पडिणिभं गतं ॥ हेउ ति दारं, सो चउविहो-जावओ थावओ वंसओ लूसओ । १ अत्रार्थे हारिभद्रीवृत्तिगतमिदं पद्यमवधेयम्कन्याऽऽचार्याऽधना ते !, ननु शफरवधे जालमनासि मत्स्यान् !, ते मे मद्योपदंशान् , पिबसि ?, ननु युतो वेश्यया, यासि वेश्याम् । कृत्वाऽरीणां गलेऽधि, क नु तव रिपवो ?, येषु सन्धि छिनमि, चौरस्त्वम् !, यूतहेतोः, कितव इति कथं ? येन दासीसुतोऽस्मि ॥१॥ २ खत्यो सङ्गितः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy