SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [पढमं दुमपुफियज्झयणं पुच्छावारं । कूणिएण सामी पुच्छितो-चक्कवट्टिणो अपरिचत्तकाम-भोगा कालं किच्चा कहिं गच्छंति है। सामी मणति-सत्तमीए पुढवीए । सो भणति-अहं कहिं उववज्जीहामि १ । सामिणा भणियं-छट्ठपुढवीए । सो भणति-अहं सत्तमीए किं न उववन्जामि ? । सामी भणति-सत्तमि चक्कवट्टी गच्छति । भणति-अहं किं न चक्कवट्टी ? मम वि चउरासीतिं दंतिसयसहस्सा । सामी भणति-तव किं रयणा अस्थि ? । सो कित्तिमाणि 5 रयणाणि कारवेत्ता ओयवेउमारद्धो। तिमिसगुहं पविसिउमारद्धो कयमालएण वारितो-वोलीणा चक्कवट्टी पारस वि, तुमं विणस्सिहिसि । ण ठाति । कयमालएण हतो छडिं गतो ॥ एवं बहुस्सुया कारणाणि पुच्छितव्वा, ततो सक्काणि समायरणीयाणि, णासक्काणि । पुच्छह पुणो पुणो आदरेण धारेह कुणह य हियाई । दुलहा संदेहवियाणएसु कुसलेसु संसग्गी ॥१॥ 10 जीवातिचिंताए णाहितवादी भण्णति-नत्थि त्ति को हेऊ १ । भणेज-अपञ्चक्खत्तणं । भण्णति-भवता चम्ममएण चक्खुणा समुद्दजलपत्थपरिमाणं न लब्भति तं किं ण होज १ तम्हा पञ्चक्खत्तणमहेऊ । पुच्छा गता ॥ हिस्सावयणे-गागलिगादयो जहा पव्वतिता तावसा य, आवस्सगविहिणा [हाटी० पत्र २८९ ] गोयमसामिस्स अद्धिती । भगवता भणियं-चिरसंसट्ठो सि मे गोतमा !। तण्णिस्साए अण्णे अणुसासिया दुमपत्तए अज्झयणे । एवं असहणादओ अण्णे मद्दवातिसंपण्णनिस्साए अणुसासेतव्वा । जीवचिंताए नैत्थितो 15 अण्णावदेसेण पण्णविन्जति, अण्णहा राग-दोस त्ति ण पडिवजेज्जा । अण्णो एवं भण्णति-जस्स सव्वभावा सुण्णा तस्स दाण-दमातीणं किं फलं १ । एवमण्णावदेसेणं पण्णविनति । णिस्सावयणं गतं । एवं आहरणतसे ॥ आहरणतहोस त्ति दारं । तं चउव्विहं, तं०-अहम्मपयुत्ते १ पडिलोमे २ अत्तोवण्णासे ३ दुरुवणीते ४ । ___ अहम्मपउत्ते उदाहरणं-चाणक्केण उच्छादिते गंदे चंदगुत्ते ठिते जहा सिक्खाए [भाव० नि गा० ९५० हाटी० पत्र ४३३] णंदपुरिसेहिं चोरग्गाहो मिलितो णगरं मुसत्ति । चाणको अण्णं चोरग्गाहं मग्गति, 20 परिव्वायगनेवच्छेण णगरमण्णातो हिंडति । नलदामकोलियस्स य चेलिक्कं मक्कोडएण खतितं । तेण तं विलं खणित्ता दई । चाणको तहिं भणति-[किं एतं डहसि ? । कोलिओ भणति-] जदि से मूला ण उप्पाडिजंति तो पुणो वि खातिस्संति । चाणको चिंतेति-एस णगरपुरिसे समूले उद्धरिहि-त्ति चोरग्गाहो कतो । तेण दुट्ठा वीसंमिता-अम्हे सहिता मुसामो । तेहिं अण्णे वि अक्खाया-बहुता सुहं मुसीहामो त्ति । ते सव्वे मारिया ॥ एवं अहम्मपउत्तं ण उल्लावेतव्वं, ण कातव्वं । जीवचिंताए वि पावयणीयं कजं णाऊण सावज पि कज्जेन, 25 जहा छलएणं सो परिव्वातो “मोरी उलि." [माव० मूलभाष्य गा० १३८ हाटी• पत्र ३१९] एवमादीहिं विजाहिं जिओ । एवमादी अहम्मपउत्तं ॥ पडिलोमे त्ति दारं-तत्थ अभय-पजोयाणं हरण-पडिहरणोदाहरणं जहा सिक्खाए [आव० हाटी० पत्र ६७४-७५] । जीवचिंताए जदि परवाती एवं भणेजा-दो रासी जीवा अजीवा । तत्थ भणितव्वं न याणसि, तिण्णि रासी । ततियं ठावेत्ता जित्ते भण्णति-बुद्धी तव परिभूता, दो चेव रासी । एवमादी पडिलोमे ॥ 30 अत्तोवण्णासे ति दारं-एगस्स रण्णो तलागं रजस्स आधारभूतं, तं भरितं भरितं भिजति । राया भणति-केण उवाएण ण भिजेज १ । तत्थेगो मणूसो भणति-जदि कविलपिंगलो पिंगलदाढिओ पुरिसो जीवंतो भेदे निक्खम्मति तो ण भिजति । राया भणति-को एरिसो १ । कुमारामचेण भणियं-एवंलक्खणो एस चेव । निक्खतो । एरिसं ण उल्लावेतव्वं जं अप्पवहाए होति । १ उपपत्स्ये ॥ २ साधयितुम् ॥ ३ उत्तराध्ययनसूत्रे दशममध्ययनम् ॥ ४ नास्तिकः ॥ ५ परिव्राजकनेपथ्येन नगरमज्ञातः ॥ ६ बालपुत्रः ॥ ७बहुकाः ॥ ८“मोरी णउलि बिराली वग्घी सीही उलूगि ओवाई । एयाओ विज्जाओ गेह परिवायमहणीओ॥" इति पूर्णा गाथा ॥ ९ निखन्यते ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy