SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २४ णिज्जुत्ति-चुण्णिसंजुयं [पढमं दुमपुफियजायणं सव्वजीवाणं आहारादीयातो दस सण्णाओ पढिजंति, तहा “सव्वजीवाणं अक्खरस्स अणंतभागो निचुग्याडिओ" [नन्दि० सू०४२] त्ति भणितं, अक्खरं पुण विण्णाणमेव, “जति पुण सो वि वरिन्जेज तेण जीवो अजीवत्तं गच्छेज्जा, सुट्ठ वि मेहसमुदए होति पहा चंद-सूराणं ।" [नन्दि० सू० ४२] । तहा “सव्वविसुद्धे उवओगे अणुत्तरोववातियाणं, उवरिमगेवेजाणं असंखेजगुणहीणे, एवं असंखेज्जयगुणहाणीए जाव पुढविकायिया" [ ], अण्णे सव्वत्थ अणंतगुणहीणे भणंति, तम्हा ते वि अव्वत्तेण उवओगेण उवओगलक्खणो त्ति जीवो एव ।। ठवणाकम्मे त्ति दारं-तं च किंचि णिभं काऊण अभिरुइतस्स अत्थस्स परूवणं, जहा पोंडरीयजायणे पोंडरीयणिभेण परमतदूसणं सव्वणयविरु(सु)द्धपवयणोवदेसो य एवमादि ठवणाकम्मं । ठवणाकम्मे उदाहरणं-मालागारो पुप्फे घेत्तूण वीहिं जाति । सन्नाडोप्पीलितेण सिग्धं वोसिरित्ता घुप्फपुडिया तोवरिं पल्लत्थिता । लोगो पुच्छति-किं पुप्फे छड्डेसि १ । भणति-देवेण अहं एत्थ सन्निहितो ति 10निदरिसणं दिण्णं । अपरिक्खएहि तं परिग्गहितं । अज वि पाडलिपुत्ते हिंगुसिवं देउलं ॥ एवं जति किंचि पावयणीतं उड्डाहं [केणइ कतं पैमादेण तं तहा पच्छादेतव्वं जेण पवयणओभावणा [ण] भवति । जहा ओहनिज्जुत्तीए (१) "ओद्धंसितो य मरुतो साहू पत्तो जसं च कित्तिं च ।" [कल्पभा० गा० १७१६ पत्र ५०६] । एवं जीवादिचिंताए जदि परवादी भासमाणस्स छलं लहेज तस्स तं छलवयणं णयदिट्ठीए तहा वामोहेतव्वं 15 जहा निरुत्तरो भवति ॥ पडप्पण्णविणासीदारं-एगरस वाणितस्स बहुतीओ भगिणी-भागिणेन्जिमादीओ। घरसमीवे [राउलगा] णाडगायरिया संगीतं करेंति तिसंझं । ताओ महिलातो गीयसद्देण तेसु अज्झोववण्णातो कम्मं ण करेंति । वाणिएण चिंतितं-विणढे को उवातो १ । मित्तस्स कहितं । सो भणति-सघरसमीवे वाणमंतरं करेहि । कतम्मि पाडहियाणं मोलं दाऊण संगीतवेलाए पडहे पाडावेति भेरि-झलरि-संखप्पारण । गंधव्वायरिया 'संगीतविग्यो' ति 20 राउलं उवट्ठिया । वाणियतो सद्दावितो । किं विग्धं करेहि ? । भणति-पराए भत्तीए देवस्स पडहे दवावेमि । राया भणति-अण्णत्थ ठाह, किं देवस्स पूयाविग्घेण कतेण १॥ एवं आयरिएण सीसेसु कहिंचि अज्झोववजमाणेसु उवातो कातव्यो तद्दोस निरोहणत्थं । जीवचिंताए वि णोहितवादीणं अदूरयो जीवस्स अस्थिभावो पण्णविजति, तत्थ जति कोति भणेज-सव्वे भावा नत्थि किं पुण जीवो? । सो भण्णति-एयं ते सव्वभावपडिसेहगं वयणं किं अस्थि णत्थि ? जति अस्थि तो जं भणसि 'न सन्ति सव्वभावा' तं न भवति, अह नत्थि पडिसेहवय25 णाभावे अस्थिपक्खसिद्धी । सो एवमादीहिं हेऊहिं पडिहणितव्यो । पडुपण्णविणासी गतं । समत्तमाहरणमिति ॥ ___ आहरणतद्देस त्ति दारं । तं चउन्विहं, तं जहा-अणुसट्ठी १ उवालंभो २ पुच्छा ३ णिस्सावयणं ४ । अणुसट्ठीए उदाहरणं चंपाए जिणदत्तस्स धूता सुभद्दा रूविणी तचण्णियसलेण दिट्ठा, अज्झोववण्णो मग्गति । 'अमिगहियमिच्छादिहि' ति ण लभति । साधुसमीवं गतो धम्म पुच्छति । कहिते कवडसावगधम्म पगहितो, उवगओ 30 य से सम्भावो । [साहूणं] आलोएति-मए दारियानिमित्तं कवडं आरद्धं, अण्णाणि अणुव्वयाणि देह । दिण्णाणि । १"अक्खरं णाम चेयणं ति वा उवयोगो त्ति वा अक्खरं ति वा एगट्ठा" इति वृद्धविवरणे ॥ २ “जहा पुंडरीयज्झयणे पुंडरीयं परूवेतूण अण्णाणि मयाणि दूसियाणि, णिव्वयणं च सव्वणयविसुद्धं पवयणमुट्टि, एवमादि टवणाकम्मं भण्णइ" इति वृद्धविवरणे ॥ ३ मलोत्सर्गबाधोत्पीडितेन ॥ ४ पुष्पपुटिका उपरि पर्यस्ता ॥ ५ प्रावचनिकम् ॥ ६ “पमायेणं ताहे तहा पच्छादेतव्वं जहा पजते पवयणुब्भावगा भवति" इति वृद्धविवरणे ॥ ७ अध्युपपन्नाः-रागवत्यः ॥ ८ अध्युपपद्यमानेषु रागभावमापद्यमानेष्वित्यर्थः ॥ ९ नास्तिकवादिनामदूरतः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy