________________
सुत्तगा० १] दसकालियसुत्तं ।
२३ आणत्ता गता कट्ठछिंदगा । तेहिं सलक्खणो महादुमो दिट्ठो, धूवो दिण्णो-जेणेस परिग्गहितो सो दरिसावं देउ जा न छिंदामो, अण्णहा छिंदामो। वाणमंतरेण अभयस्स अप्पा दरिसितो-अहं एकखंभे पासादं सव्वोउयपुप्फ फलं च आरामं करेमि, सव्वरुक्खसमिद्धं मा छिंदहा । ण छिण्णो । कतो [पासादो]। ____ अण्णया एक्काए मातंगीए अंबडोहलो, भत्तारं भणति-आणेहि । अकालो अंबयाणं, रायारामाओ ओणामणीए ओणामेत्ता गहिता अंबा, उण्णामणीए उण्णामिता । रण्णा दिटुं-पदं ण दीसति, कहमंतेउरे ण माणूसो पविट्ठो ? जस्स एसा सत्ती सो अंतेउरमवि विणासज्जा । अभयं भणति-सत्तरत्तभंतरे चोरमणुवणेतस्स पत्थि जीतं । अभतो गवेसति । एगत्थ य गोजो रमिउकामो । लोगो मिलितो। तत्थ अभतो भणति-जाव आढवेति गोजो ताव अक्खाणगं सुणेह
___ एगम्मि दरिद्दसेट्टीकुले वडुकुमारी रूविणी । सा वरकामा देवं अञ्चेति । एक्कम्मि आरामे चोरिउं पुप्फाणि उच्चेंती आरामिगेण दिवा । कविउमारद्धो । सा भणति-मा मे विणासेहि, तव वि भगिणी भागिणेजी वा अस्थि 110 भणति-एक्कहा मुयामि, जदि जद्दिवसं परिणिज्जसि तदिवसं भत्तारं अमिलिता मम सगासं एहि । 'एवं होउ' त्ति विसजिता । परिणीया. तलिमे भत्तारस्स सम्भावो कहितो. विसजिता आरामं जाति । अंतरे चोरेहिं गहिता. तेर्सि पि सव्वं कहियं, मुक्का गच्छति । अंतरा रक्खसो छण्हं मासाणं आहारत्थी णीति । सम्भावे सिढे मुक्का गता आरामितस्स सगासं । दिट्ठा-कतो सि आगता ? । भणति-सो समओ । कहं मुक्का सि भत्तारेणं १ । सव्वं कहेति । 'अहो ! सच्चपतिण्णा, एत्तिएहिं मुक्कं कहं दुहामि ?' ति मुक्का । पडिएंती सव्वेसि मज्झेण आगता । सव्वेहिं मुक्का । 15 भत्तारसगासमक्खुता आगता ।
__ अभतो जणं पुच्छति-एत्थ केण दुक्करं कतं १ । ईसालुया भणंति-भत्तारेण । छुहालुया-रक्खसेण । पारदारिया-मालागारेणं । हरिएसो भणति-चोरेहिं । सो गहितो 'एस चोरो' ति । अहवा अंबकोइलियाओ कुकुडएहिं ओक्कतल्लियाओ हरिएसेहिं णिज्जाइयातो । 'एस चोरों' त्ति रण्णो उवणीतो । पुच्छितो, सब्भावो कहितो । रण्णा भण्णति-जति णवरं एताओ विजाओ देहि तो न मारेमि । देमि त्ति । आसणत्यो पढिउमावाहेति, ण 20 वहंति । राया भणति-किं ण वहंति ? । पाणो भणति-अविणयगहिता, अहं भूमित्थो तुमं आसणे । तस्स अण्णं आसणं दाउं णीयतरे ठितो, सिद्धा । जहा अभएण उवाएण भावो णातो एवं सेहाणं पव्वावणे भावो नातव्यो । "अट्ठारस पुरिसेसुं०" एतं पंर्चकप्पे ॥
जीवचिंताए वि सेहादीणं उवाओ दरिसिज्जति-पच्चक्खतो अणुवलब्भमाणो जीवो सुह-दुक्खादीहिं साहिजति अस्थि ति, पञ्चक्ख तो] वि विजमाणो घडो दव्वतो कडियोसिणिजति (१), खेत्ततो गामातो 25 णगर, कालओ हेमंताओ वसंतं जाति, भावतो पागेण सामतातो रत्तत्त; एवं जीवो वि कम्मर्सहगतो दव्वतो देवसरीरपरिचागे मणुस्ससरीरजोगलक्खणो अत्थेसो जीवो, दिटुंतो वेतिधम्मेण कुंभो, कुंभदव्ववत्थुत्ते सति चेतण्णविरहितमिति ण केणति जीवो त्ति भण्णति, तम्हा उवयोगलक्खणो अस्थि जीव इति । किंचजो चेति कायगतो जो सुह-दुक्खस्सुवायतो निचं । विसयसुहजाणओ वि य सो अप्पा होति नायव्वो॥१॥
] 30 चोदगो भणति-तव छज्जीवणियाए (ढविकातियादतो जीवा भणिहिति, तत्थ एगिदिया उवओगविरहिता घडसमाण त्ति न जीवा । गुरखो भणंति हेउगतं साहणं छजीवणियाए, इहाऽऽगमप्पहाणं भण्णति
१जीवितम् ॥ २ नाटकादिकारी गायकः ॥ ३ आम्रकोकिलिकाः-आम्रविट् कुर्कुटैः अवकृताः-हदिता इत्यर्थः । यद्वा आम्रकोकिलिकाः-आमछल्लिखण्डाः कुकुंटैः ओकतल्लियाओ-चर्वित्वा निष्कासिताः वान्ता वा ॥ ४ पंचकप्पे इति पञ्चकल्पभाष्ये इत्यर्थः ॥ ५ वैधाण ॥ ६ पृथ्वीकायिकादयः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org