SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २२ णिज्जुत्ति-चुण्णिसंजुयं [ पढमं दुमपुस्फियज्जयण सप्पा य गंधणा अगंधणा य । अगंधणा उत्तमा माणिणो । सो अगंधणो अग्गिं पडितो, न पिबति । मतो रायपुत्तो। रण्णा रुद्वेण घोसावियं-जो सप्पसीसमाणेति तस्स दीणारं देमि । लोगो दीणारलोभेण सप्पे मारेति । तं खमगसप्पकुलं जातीसरं रत्तिं चरति ‘मा दिया दहीहामो'। वालग्गाहीहिं सप्पे मग्गंतेहिं रत्तिं परिमलेण खमगसप्पविलं दिदं । दारट्टिएहिं ओसहीहिं आवाहितो विदितकोवविवागो 'मा अभिमुहो डहिहामि' ति पतीवं निग्गच्छंतो पुंछादारभ कप्पितो जाव सीसं । सो देवतापरिग्गहितो । तीए रण्णो दरिसणं दिण्णं-मा सप्पवहं करेहि, पुत्तो ते भविस्सति । णागदत्तं च से णामं करेहि । खमगसप्पो सम्मं पाणपरिच्चागेण रायपुत्तो जातो नागवत्त इति । जातिसरो खुडलओ चेव तहारूवाणं थेराणं अंतिए पव्वतितो । तिरियाणभाव तणेण छुहालू दोसीणवेलाए आढत्तो ताव मुंजति जाव सूरत्थमणं, उवसंतो धम्मसद्धिओ य । तत्थ गच्छे चत्तारि खमगा-चाउमासितखमतो तेमासिय० दोमासिय० एगमासितो । रतिं देवया वंदिया आगता, एक्कमासितो बारमूले, तदणु दोमासितो, तदणु10तेमासितो, तदणु चाउम्मासितो, पंचमओ खंडतो, ते वोलेउं खुडओ वंदितो । खमगा रुट्ठा । निग्गच्छंती चाउमासितेण वत्यंते घेनुं भणिता-कडपूयणे ! तवस्सिणो न वंदसि १ दोसीणविद्धंसणं वंदसि । सा मणति-मावखमगं वंदामि, ण पूया-सक्कारमाणिणो। ते वेगंतेण सामरिसिता। देवता चेलगरक्खणत्थं पडिचोयणत्थं च सण्णिहिता चेव । बितियदिवसे चेल्लओ दोसीणमाणेतुमालोएत्ता चाउम्मासितं णिमंतेति । तेसिं तदिवसं पारणगाणि, तेण पडिगहगे से निमुढं । मिच्छा दुक्कडं, तुभ मते खेलमलतो ण दिण्णो ति । तमणेण उप्परातो खेलमलए छूटं । एवं तेमा16 सिय-दोमासिएहिं जाव मासिएण अ । फेडेता कुसणियलंबणं गेण्हंतो खमएहिं हत्थे गहितो। तस्स चेल्लगस्स अदीणस्स विसुद्धपरिणामस्स केवलमुप्पणं । देवया भणति-कोषाभिभूता कहं तुम्भे वंदियव्वा ? । [ताहे ते खमगा संवेगमावण्णा-मिच्छा मे दुक्कडं, अहो ! बालस्स माहप्पं, अम्हेहिं पुण आसातितो । तेसि पि सुहअज्झवसाणाणं केवलमुप्पण्णं । एवं कोहा वि अवातो कातव्यो । जीवचिंताए वि सेहादीणं अवातो दरिसिज्जति संवेगत्थं सम्मत्तथिरीकरणत्थं च । जहा-जस्स वादिणो 20 जीवो सव्वहा निच्चो तस्स सुह-दुक्ख संसार मोक्खा ण संभवंति, कूडत्यो सुहादीहिं अविपरिणामी आगासतुल्लो त्ति, जस्स वा खणभंगो तस्स सह कम्मणा पतिक्खणनिरोह समुप्पाते को सुहादिसंबंधो १ । किंचसुह-दुक्खसंपओगो ण संभवति णिच्चपक्खवातम्मि । एगंतुच्छेयम्मि य सुह-दुक्खविकप्पणमजुत्तं ॥१॥ [दशवै० नि० गा० १० हाटी पत्र ४०] । इह पुण अणेगंतपक्खावलंबणम्मि जीवो दव्वट्ठताए निच्चो पज्जवट्ठताए अणिच्चो, दिलुतो सुवणं-जहा 25 सुवण्णमंगुलीयत्तेण विणलु कुंडलभावेण संभूतं सुवण्णदव्वमवहितं, तहा जीवदव्वमवहितं मणुस्सादिपज्जवेण संभूतं विणटं देवादिणा उप्पाय-विगम-हितिजुत्तं ति सुह-दुक्ख-संसार मोक्खा तस्स संभवंति ॥ उवाए त्ति दारं, सो दव्वादि चतुव्विहो । देव्योवातो-जहा धातुवातिता उवादेण सुवण्णादि करेंति तहा संघादिकज्जे जोणिपाहुडादीहिं दव्वोवाए दरिसेति, पडिणीयपडिघायणत्थं वा । खेत्तोवातो-जहा पुत्ववेतालीओ अवरवेताली णावाए गम्मति एवं विज्जादीहिं अद्धाणाती आवती नित्यरितव्वा । कालोवातो-जहा णालियाए 30 कालो णज्जति तहा सुत्त-ऽत्थन्भासेण एत्तिओ कालो गओ त्ति कजे जाणितव्वं ॥ भावोवाते उदाहरणं-सेणितो राया भन्जाए भण्णति-एगखंभं मे प्रसाद कोहि । तेण वडतिणो १ प्रतीपम् ॥ २ दोषीनवेलायाः-प्रथमालिकाभोजनाद् आरब्धः तावत् ॥ ३ धम्मसंठिओ य वृद्धविवरणे ॥ ४क्षपका:-तपखिनः ॥५ञ्जालकः ॥ ६ तेऽप्येकान्तेन सामर्षिताः ॥ ७ निष्टयूतम् ॥ ८ मया खेलमालकः ॥ ९क्षिप्तम् ॥ १० आशातितः॥ ११ण जजए णिचवायपक्खम्मि खे० । ण पविस्सइ णिश्चवायपक्खम्मि वी० । ण विजई निचवायपक्खम्मि सा. हाटी.॥ १२ द्रव्योपायः यथा धातुवादिकाः उपायेन ॥ १३ वर्षकिनः ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy