SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [पढमं दुमपुप्फियज्झयणं गोयरे ति गहणाविसेसेण दरिसिजति -- एगम्मि सेट्टिकुले वच्छओ केण वि सामिसालप्पमाएण दिवसं खुह-पिवासिओ सव्वालंकारविभूसियाए वहुए दिण्णं चारिं पाणियं च पडिच्छति तीसे रूवे अण्णेसु य विसएसु अरत्त-दुट्ठो, एवं साहुणा गोयरगएणं दायगसरीरे अण्णत्थ वा अरत्त-दुट्टेणं भक्खं घेत्तव्वं ३। तये त्ति "चत्तारि घुणा पण्णत्ता" ठाणालावगा [स्था० ४ सू० २४३ पृ० १०५-1] भाणितव्वा, तयक्खायी 5 णामेगे णो सारक्खाती चउभंगो ४, एवामेव चत्तारि भिक्खागा पण्णत्ता ४ । उंछे त्ति तं चउव्विहं, णाम-ठवणातो तहेव, दव्बुंछं उंछवित्ती मोदीणं, भावे अण्णाएसणं ५। मेसे त्ति जहा मेसो थिमितं पिबति, एवं साहुणा वि दायओ बीयादिसंघटणे न डहरप्फरेण वारेयव्यो जहा मुज्झति, किंतु उवाएण सणियं 'परिहराहि' ति ६ । जलोय त्ति जलोया वि एमेव, अयं विसेसो-जइ वि दायओ पुव्वं केणेति कारणेण पदोसमावण्णो तं पि 10 उवएसवयणेहिं निदोसं करेति जहा जलुगा ७।। सप्पे त्ति घासेसणाविसेसेणं, जहा सप्पो सर ति बिलं पविसति तहा साहुणा अरत्त-दुटेणं हणुयाओ हणुयं असंकामेंतेण भोत्तव्वं, जहा वा सप्पो एगंतदिट्ठी एवमेसणाए "उवयुजिऊण पुव्वं तल्लेसे०” [ओघ० नि० गा० २८७ पत्र ११६-२] गाधा ८॥ वणे ति आलंबणविसेसेणं जहा 'वणो मा फुट्टिहिति' त्ति मक्खणादिदाणं एवं जीवस्स सरीरद्वितिनिमित्तमाहारो, 15 ण रूवादिहेतुं ९। अक्खे ति आलंबणफलनिरूवणं-जहा अक्खो जत्तासाहणत्थमन्भंगिजत्ति तहा संजमभरवहणट्ठमाहारो १० । उसु त्ति अप्पमायफलवण्णणं-जहा कयजोगो वि रहितो उवउत्तो लक्खं विंधति ण अणुवउत्तो, एवमुवउत्तो हिंडतो साधू संजमलक्खं लमति ११। पुत्ते ति वच्छगदिटुंतातो फुडयरोपसंहारपुव्वकारिसु दिटुंतो दरिसिज्जति त्ति, जीवसरीरमतो ति पुत्तमंस20 तुल्लो वि आहारो कारणत्थमाहारेतव्वो, जहा सुंसुमापिति-भायादीहिं १२। ___ गोले ति गहणेसणाए अतिभूमीगमणिरोहत्थं भण्णति-जतुगोलमैणया कातव्वा, जतुगोलतो अग्गिमारोवितो विपिरति, दूरत्थो असंतत्तो रूवं ण निव्वत्तेति, साहू वि दूरत्थो अदीसमाणो मिक्खं न लभति एसणं वा न सोहेति, आसण्णे अप्पत्तियं भवति तेणीतिसंका वा, तम्हा कुलस्स भूमिं जाणेज्जा १३।। उदये ति दुमपुफियादिपयाणमत्थो सदिटुंतो सफलो य नियमिजति-जहा कोति वाणियतो दिसानिग्गतो 28छ रयणाणि विढवेत्ता 'चोराडवीते असमत्थो नित्थारेउं छिण्णचीवरवसणो फुट्टपत्थरहत्थो कहिंचि ठवियरयणो उम्मत्तगवेसो रयणवाणियओ त्ति कयाभिण्णाणो गच्छंतो समुप्पण्णकोउहल्लेहिं गहियविसज्जिओ तिक्खुत्तो भाविए 'पिसाओ' ति परिच्छिन्नो, रयणहत्थो तेणेव विहिणा पहावितो पिपासाभिभूतो खेलरं मत-कुहितसत्तवसा-रुहिरमिस्सपाणियमुपगम्म पाण-रयणनित्थारणत्थं अणस्सायंतो उदयं पातुं सरयणोतिण्णो रयणविणिओगफलं पत्तो, एवं रातीभोयणवेरमणछट्ठाणि पंचमहव्वयरयणाणि विसयचोरविघट्टियसंसाराडवीए अंत-पंत - फासुयाहारकयपाणधारणो 30 नित्यारेत्ता मोक्खपुरमुवगम्म सुही भवति १४ ॥१५॥ १ स्थानाङ्गसूत्रस्य आलापका इत्यर्थः ॥ २ मायिनाम् ॥ ३ अज्ञातैषणम् , अज्ञातपिण्डैषणमित्यर्थः ॥ ४ दायकः ॥ ५ केनचित् ॥ ६ रथिकः ॥ ७ फुडयरोसंपहार मूलादर्शे ॥ ८ जीवशरीरमयः ॥ ९ एतदुदाहरण झाताधर्मकथाङ्केऽष्टादशे सुंसुमाशाताध्ययने द्रष्टव्यम् ॥ १० °मयणा मूलादशैं। जतुवृत्तमणिका इत्यर्थः ॥ ११ अग्निमारोपितः 'विधिरति द्रवीभवति ॥ १२ स्तेनादिशङ्का । १३ चौराटव्याम् ॥ १४ उन्मत्तकवेषः ॥ १५ खल्लर-खिल्लूर-छिल्लरशब्दा देश्या एकार्थकाः॥ १६ सरत्नोऽवतीर्णः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy