SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १ णिज्जुत्तिगा० १६] दसकालियसुत्तं गोणं णामं दुमपुप्फियं ति । नामनिष्फण्णो गतो । सुत्तालावगनिष्फण्णो पत्तलक्खणो वि ण निक्खिप्पति, इतो अत्थि ततियमणुओगद्दारमणुगमो त्ति, इह तत्थ य समाणत्यो निक्खेवो त्ति तहिं णिक्खिप्पिहिति, एवं लहु सत्यं भवति असम्मोहकारगं च। अणुगमो त्ति दारं, सो दुविहो-सुत्ताणुगमो वा १ निज्जुत्तिअणुगमो वा २ । निज्जुत्तिअणुगमो तिविहो, तं जहा-निक्लेवनिज्जुत्तिअणुगमो १ उवग्यायनिज्जुत्ति० २ सुत्तफासियनिज्जुत्ति० ३। निक्खेवनिज्जुत्तिअणुगमो. दसनिक्खेवप्पमिती भणितो । उवग्घायनिज्जुत्तीअणुगमो-उद्देसे णि० गाहा [भाव नि० गा० १४०-४१ पत्र १०५] । तित्थगरस्स सामाइयकमेण उवग्याते कए अजसुधम्म-जंबु-प्पभवाण य दसकालियकमेण पभवचिंताती जाव मणओ एस उवग्घाओ । सुत्तप्फासियनिज्जुत्ती सुत्तसहगय ति सुत्ते उच्चारिते तदत्थवित्थारणी भविस्सति । इयाणि सुत्ताणुगम-सुत्तफासियनिज्जुत्ति-सुत्तालावयनिप्फण्णनिक्लेवाणं पंढमसण्णत्थाणं पडिसमाणणत्थमत्थवित्थरागारभूतं सुत्तं उच्चारेतव्वं अक्खलितादिअणियोगद्दारविधिणा जाव णोदसवेयालियपयं वा । तं च इमं मंगलनिहाणभूतं 10 दसकालियपढमसुतं धम्मो मंगलमुकिट्ठ अहिंसा संजमो तवो० एतस्स वक्खाणं । वक्खाणलक्खणमुपदिस्सतिसंहिता य १ पदं चेव २ पदत्थो ३ पदविग्गहो ४ । चालणा य ५ पसिद्धी य ६ छव्विहं विद्धि लक्खणं ॥१॥ [ अनुयो० सू० १५५ पत्र २६१] संहिता अविच्छेदेण पाढो, जहा "धम्मो मंगल०" आ सिलोगसमत्तीतो १। पदविभागो इदाणिं-धम्मो इति पदं, मंगलं इति पदं, उक्टिं इति, अहिंसा इति, संजमो इति, तवो इति, देवा इति, अवीति, तमिति, णमंसंतीति, जस्स इति, धम्मे इति, सदा इति, मणो इति २। पदविभागाणंतरं पदत्यो-धारेति दुग्गतिमहापडणे पतंतमिति धम्मो । विसिट्टधम्मफलगमणं मंगलं । उग्गयतरं उकिटें प्रधानम् । अहिंसा पाणातिवातवजणं । संजमो समिति-गुत्तीसु उवरमो । तवो अट्ठविहकम्मकिट्टतावणमणसणाति । विशेषण क्रीडायुक्ता इति देवा । अविसद्दो अणेगेसु अत्थेसु, इहं संभावणे, किं 20 संभाविजति ? संसारिसत्तणिकायप्पहाणा देवा ते वि, किं पुण सेसा १ । किं करेंति ? ति पडिणिहिसिज्जति-तं णमंसंति । कयरं ? ति उद्देसवयणं, जस्स निद्देसवयणं । जस्स निद्देस - उद्देसवयणातो पढमसिलोगे वि संभवतिकिं जस्स ? मण्णति, धम्मे सदा मती, सदा सव्वकालं मती चित्तं मतिसमाहरणं । जस्स धम्मे सव्वकालं चित्तं तं देवा वि णमंसंति ३। पदविग्गहावसरो-सो पुण समासपदाणं भवति, इह पत्तेयत्थाणि पदाणि ति न भवति ४ ॥१॥ सुत्ताणु-25 गमो गतो । एस एव सुत्तत्यो वित्थारिजति । चोयणातो वा आसंकामुहेण वा आयरियो विसेसेति । किंच कत्थति पुच्छति सीसो कहिंचरपुट्ठा कहिंति आयरिया। सीसाणं तु हितट्ठा विपुलतरागं तु पुच्छाए ॥१६॥ कत्थति पुच्छति सीसो० गाहा । इमं पुण सतमेव धम्मपदवित्थारणत्यमाणवेंति गुरवो ॥ १६ ॥ अयं सुत्तालावयनिप्फण्णो निक्खेवो । अतो परं सुत्तफासियनिजुत्ती 15 30 १ से १ णिदेसे य २ णिग्गमे ३ खेत ४ काल ५ पुरिसे य ६ । कारण ७ पञ्चय ८ लक्खण ९ णए १० समोयारणा ११ ऽणुमए १२ ॥१४०॥ किं १३ कइविहं १४ करस १५ कहिं १६ केसु १७ कहं १८ केचिरं हवइ कालं १९ । कइ २० संतर २१ मविरहिय २२ भवा २३ गरिस २४ फासण २५ णिरुत्ति २६ ॥१४१॥ २ प्रथमसंन्यस्तानां प्रतिसमाप्त्यर्थमर्थविस्तरागारभूतम् ॥ . ३ अनशनादि ॥ ४ भणति मूलादर्श ॥ ५ विउलयरायं तु वी०॥ ६ खयमेव ॥ दस० सु. २ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy