________________
णिज्जुत्ति-चुण्णिसंजुयं
[पढमं दुमपुफियज्झयणं
आयारे धिति करणिज त्ति ततियज्झयणं खुड्डियायारो भणितो ३ । आयारो पुण छक्कायदया पंच महव्वयाणि [ति] खुड्डियायाराणंतरं धम्मपण्णत्ती ४ ॥९॥
तदणु धम्मे धितिमतो आयारट्ठियस्स छक्कायदयापरस्स णासरीरो धम्मो भवति, पहाणं च सरीरधारणं पिंडो त्ति पिंडेसणावसरो । अहवा छज्जीवणियाए पंच महव्वया भणिता ते मूलगुणा, उत्तरगुणा पिंडेसणा, कहं ? 5 "पिंडस्स जा विसोधी०" [व्यव० भा० उ० ३ गा० २८९] अतो छज्जीवणिकायाऽणतरं पिंडेसणा । छज्जीवणितोवदिट्ठसव्वमहव्वयसंरक्खणं ति वा तदणंतरं पिंडेसणा-पाणातिवातरक्खणं ताव “उदओलेण हत्थेणं दवीए मायणे०" [भ० ५ उ० १ गा० ३३] एवमादि, मुसावादे “तवतेणे वतितेणे" [अ० ५ उ० २ गा० ४४ ], [अदिण्णादाणे] "कवाडं णो पणोलेज्जा ओग्गहं से अजातिया।" [अ० ५ उ० १ गा० १८ ], मेहणे "ण चरेज वेससामंते" [अ० ५ उ० १ गा० ९], पंचमे "अमुच्छितो भोयणम्मी" [म० ५ उ० २ गा० २५] मुच्छा परिग्गहो सो निवारिज्जति ५। 10छट्टे आयारकहा पुव्वेण अभिसंबज्झते-गोयरग्गगयमणेसणं पडिसेहितो कोति आयारं पुच्छेजा तत्थ "गोयरग्गपविट्ठो उ न निसीएज कत्थति । कथं वा ण पबंधेज" [अ० ५३० २ गा० ८] त्ति ण कहेति, भणति तु-जति अत्थित्तं गुरुसगासं एह ते सविसेसं कहयंति, ततो जायकोउहल्ला एंति "रायाणो रायमचा य०" [अ० ६ गा० २] सिलोगो ६॥१०॥
___ तदणु सव्वदोसपरिसुद्धं गुरवो वयंति वक्कमिति वक्कसुद्धीए अवसरो ७ । आयारपणिहीसंबंधो15 गुरवो अक्खेवणादिकहाकुसला 'आयारहरणीयो य लोगो' त्ति रायातीए आमतेउं भणंति-सोम्ममुहा !
"आयारपणिहिं लटुं०" [५० ८ गा० . ] सिलोगो ८ । णवमज्झयणसंबंधो-तेसिं कोति सवणाणतरमायारं पडिवज्जेज्जा तस्स गुरुसमाराहणत्थमुपदिसति विणयसमाहिं, अवि य – “विणतो सासणे मूलं०" [आव० नि० गा० १२२८ ] ९ । सभिक्खुयं न केवलमणतरेण णवहिं वि अज्झयणेहिं अभिसंबज्झति, कहं ? जो धम्मे धितिसंपण्णो आयारत्थो छक्कायदयावरो एसणासुद्धभोगी आयारकहणसमत्थो विचारियविसुद्धवक्को आयारे पणिहितो 20विणयसमाहियप्पा स भिक्खु त्ति सभिक्खुयं १० ॥११॥
सेसत्थसंगहत्थं मउडमणित्थाणीयाणि दो चूलज्झयणाणि । रतिवक्कचूलिया-जम्मि ठितो भिक्खू भवति एस आयारसमुदओ धम्मो, धम्मट्ठिओ विसायं काहिति त्ति सीयणे दोसा पढमाए दरिसिया १। बितियाए असीयणगुणा फलं च सकलस्स धम्मप्पयासस्स "सुरक्खितो सव्वदुहाण मुञ्चति ॥ त्ति बेमि" [चू० २ गा० १६ ] २॥१२॥
देसकालियस्सेह (१ स्स उ इहं) पिंडत्थो वण्णितो समासेणं ।
एत्तो एक्केकं पुण अज्झयणं कित्तयिस्सामि ॥१॥ ____एयाणि दुमपुस्फियादीणि सभिक्खुयावसाणाणि दस अज्झयणाणि । तत्थ पढमज्झयणं दुमपुफिया, तस्स चत्तारि अणुओगद्दारा । तं० - उवक्कमे निक्खेवे अणुगमो णयो । तत्थ उवक्कमो जहा आवस्सए, णिक्खेवो य ओहनिप्पण्णो । नामनिप्पण्णो-दुमपुफिय त्ति, दुपयमभिहाणं दुमे ति पदं पुप्फे ति पदं । दुमे निज्जत्तिगाधा
णामदुमो ठवणदुमो दव्वदुमो चेव होति भावदुमो।
एमेव य पुप्फस्स वि चउब्विहो होति णिक्खेवो ॥ १३ ॥ णामदुमो ठवणदुमो० । णाम-ठवण-दव्वाणि जहा आवस्सए, णवरं दुमाभिलावेण । जाणगसरीरभवियसरीरतव्वतिरित्ता रुक्खा विगप्पेण भाणितव्वा । भावदुमो दुविहो-आगमतो नोआगमतो य । आगमतो जो
१ धर्मप्रयासस्य इत्यर्थः ॥ २ दसवेयालियस्स उ इहं पिंडत्थो वृद्धविवरणे। दसकालियस्स एसो पिंडत्थो हाटी० नियुक्ति गा० २५॥ ३ वन्नयिस्सामि वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org