SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १ णिज्जुत्तिगा० ४-१२] दसकालियसुत्तं । चोदस(दस)पुव्वी वि कारणे, मम वि इमं कारणं- एयस्स अणुग्गहो तो निज्जूहामि । तहेव आढत्ता निज्जूहिउँ । ते वि दस वि अज्झयणा निज्जूहिजंता विकाले निज्जूढा वावसेसे दिवसे तेण दसवे] कालियं ति ॥४॥ जं व पडुच्च [त्ति] गतं । जत्तो त्ति दारं, एत्थ निजुत्तिगाधाओ आयप्पवायपुव्वा णिज्जूढा होइ धम्मपण्णत्ती। कम्मप्पवायपुव्वा पिंडस्स तु एसणा तिविधा ॥५॥ सच्चप्पवातपुव्वा णिज्जूदा होति वक्कसुद्धी उ । अवसेसा णिज्जूढा णवमस्स उ ततियवत्थूतो ॥ ६॥ बितिओ वि य आदेसो गणिपिडगातो दुवालसंगातो। एवं किर णिज्जूढं मणगस्स अणुग्गहट्ठाए ॥७॥ आयप्पवायपुव्वा० गाहा । सच्चप्पवात । बितिओ वि य आदेसो । आयप्पवायपुव्वातो 10 धम्मपण्णत्ती निज्जूढा, सा पुण छजीवणिया। कम्मप्पवायपुवाओ पिंडेसणा । आह चोदगोकम्मप्पवायपुव्वे कम्मे वणिजमाणे को अवसरो पिंडेसणाए १ । गुरवो आणति - असुद्धपिंडपरिभोगो कारणं कम्मबंधस्स, एस अवकासो । भणियं च पण्णत्तीए- "आहाकम्मं णं भंते ! भुंजमाणे कति कम्म०" [भग० श० । उ० ९ सू० ७९] सुत्तालावओ विभासितव्वो ॥५॥ सच्चपवायाओ वकसुद्धी । अवसेसा अज्झयणा पञ्चक्खाणस्स ततियवत्थूतो ॥६॥ 15 बितियादेसो बारसंगातो जं जतो अणुरूवं ॥ ७॥ जत्तो ति गतं । जावन्ति दारं, तं निद्दिसति-दुमपुफियादीणि सभिक्खुकावसाणाणि दस रतिवक्कचूलियातो चूलुत्तरचूलातो ॥ जावंति गतं । जह ठविय ति दारं, एत्थ इमाओ पंच निज्जुत्तिगाहाओ पढमे धम्मपसंसा सो य इहेव जिणसासणम्मि त्ति १। बितिए धितीए सक्का काउंजे एस धम्मो त्ति २॥८॥ ततिए आयारकहा उ खुडिया ३ आयसंजमोवातो। तह जीवसंजमो वि य होति चउत्थम्मि अज्झयणे ४ ॥९॥ भिक्खविसोधी तव-संजमस्स गुणकारिया तु पंचमए ५। छठे आयारकहा महती जोग्गा महयणस्स ६॥१०॥ वयणविभत्ती पुण सत्तमम्मि ७ पणिहाणमट्ठमे भणियं ८। णवमे विणओ९समे समाणियं एस भिक्खु त्ति १० ॥११॥ दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं १। बितिए विवित्तचरिया असीयणगुणातिरेगफला २॥१२॥ पढमे धम्मपसंसा०। पंच वि संहियाणुक्कमेण उच्चारेत्ता अणुपुव्वेणं अत्थो विवरिज्जति–णवधम्मस्स 30 असम्मोहत्थं पढमज्झयणे धम्मो पसंसिजति, सो य इहेव जिणसासणे एवं णियमिजति १ । बितिए पहाणं एवं धम्मकारणं ति धितिपरूवणं, कधं ? “जस्सै धिती तस्स तवो.”[ ]२॥८॥ १°णायरे वी० ॥२ “जस्स धिती तस्स तवो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंतपुरिसा तवो वि खलु दुल्लहो तेसि ॥" इति पूर्णा गाथा वृद्धविवरणे ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy