________________
णिज्जुत्ति-चुण्णिसंजुयं
[पढमं दुमपुफियज्झयणं जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया।
सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥४॥ जेण व जं व पडुच्चा० गाधा । जेणं ति कत्ता निद्दिट्ठो, गोरवठ्ठावणनिमित्तं सिस्साणं, 'महापुरिसेणं भणियं' ति आयरेण सत्थं पढंति । 5 वद्धमाणसामिस्स सामायियकमेण निग्गमे भणिये, तयणु गणहराणं सुधम्मसामि-जंबुणामप्पभवाण य । पभवस्स कयाइ चिंता जाया - को अव्वोच्छित्तिसमत्थो गणहरो होजा ? । सगणे कओवओगो अपेच्छमाणो संघे य घरत्येसु उवओगो कतो । उवउत्तो पासति रायगिहे सेजंभवं बंभणं जण्णे दिक्खियं, 'ऎसेवऽत्थु' ति अवधारए । रायगिहं गंतुं संघाडगं वावारेति -- अज्जो ! जण्णवाडं भिक्खवाए गंतुं धेम्मलामेह,
तत्थ तुन्भे अतिच्छाविजिहिह ताहे भणेजह “अहो ! तत्तं न ज्ञायते" । तेहिं जहासंदिट्ठमणुट्ठियं । तेण 10 सेज्जं भवेण दारमूलट्ठिएणं सोउं चिंतियं -एते उवसंता तवस्सिणो असंतं न वयंतीति । अज्झावगमुवगंतुं
भणति-किं तत्त्वम् । सो भणति-वेदास्तत्त्वम् । तेण असिं कडिऊण भणियं-कहय, सीसं ते छिदामि जति ण कहेसि । उवज्झाएण भणियं - "एयं परं सीसच्छेदे कहेतव्वं" ति एस पुण्णो समयो तं कधेमि-आरुहंतो धम्मो तत्त्वम् , जेण एयस्स जूवस्स हेट्ठा रयणमयी अरहंतपडिमा वेदमंतेहिं धुव्वति । ताहे सो उवज्झायस्स पाएसु पडिउं जन्नोवक्खेवं च से दातुं निग्गतो ते साधुणो गवेसंतो [गओ] आयरियसगासं । गुरवो साधू य वंदित्ता 15 भणति-को धम्मो ? । आयरिया उवयुत्ता- 'इमो सो' त्ति णातो । साहुधम्मे कहिते पव्वतितो, अणुक्कमेण चोदसपुवी जातो । जेण व एतं गतं ।
जदा पव्वइतो तदा से भज्जा गम्भिणी, तं दर्दू लोगो सयणो य परितप्पति-तरुणी अपुत्ता य, किंचि वा ते पोट्टे ?-त्ति पुच्छंति । सा भणति - मणागं लक्खेमि । समते दारतो जातो । गते बारसाहे सयणेण नामं कतं
जम्हा पुच्छिते ते 'मणागं' ति भणियं तम्हा मणगो। अट्ठवरिसितो जातो मायरिं भणति-को मम पिता ? । सा 20 भणति-सेयंपडतो पव्वइतो । सो णासित्ता पिउपासं पट्टितो । तदा आयरिया चंपाए विहरति । सो चंपं गतो।
गुरूहि सण्णाभूमिं निग्गतेहिं दिवो । वंदिता य तेणं । दिढे गुरूण सिणेहो जातो, तस्स वि दारगस्स । आभट्ठो गुरूहिं- भो दारग! कतो आगम्मति ? । सो भणति-रायगिहाओ। तत्थ तुमं कस्स पुत्तो णत्तुओ वा । भणति-सेजंभवो बंभणो तस्स अहं पुत्तो, सो पव्वतितो। तेहिं भणियं-तुमं किं आगतो? । भणति-पव्वइस्सं, तं ता तुन्भे जाणही । ते भणंति-जाणामो । आह-सो कहिं ? । ते भणंति -सो मम मित्तो सरीरभूतो, पव्वयाहि 25 मम मूले, तं पि पेक्खिहिसि । तेण भणियं -एवं होउ । पव्वावितो य । आयरिया आगंतुं पडिस्सए इरियापडिक्ता
आलोएंति-सच्चित्तो पडुपण्णो अज्जो सो (अजेसो) पव्वावितो । गुरवो उवउत्ता- एयस्स किं आउं? । णायंछम्मासा । अद्धितीकया चिंतेंति-इमस्स थोवं आउं, आयाराती गंथा समुद्दभूया आयतजोगा य, एस तवस्सी अणायसिद्धंतपरमत्थो कालं करेहिति, किं कायव्वं १ । चिंतियं च णेहिं-चैरिमो चोदसपुव्वी अवस्सं निज्जूहति,
१जावतिय वी.। एनं पाठमेदमनुसृत्यैव वृद्धविवरणे व्याख्यानं वर्तते । तथाहि - "जेण निज्जूढं सो भाणितव्यो १ ज वा पडुश्च निज्जूढं २ [जत्तो वा णिज्जूढाणि ३] जइ वा णिज्जूढाणि ४ जाए वा परिवाडीए अज्झयणाणि ठवियाणि ५, पंच कारणाणि भाणियव्वाणि ।" इति ॥ २ अव्यवच्छित्तिसमर्थः ॥ ३ गृहस्थेषु ॥ ४ एस वऽत्थु मूलादर्श । एष एवास्तु इति अवधारयति ॥ ५ धर्मलाभयत । ६ अतिक्रामयिष्यथ ॥ ७ स्तूयते ॥ ८ यज्ञोपक्षेपम् ॥ ९ समये दारको जातः ॥ १० अष्टवार्षिको जातः मातरं भणति ॥ ११ श्वेतपटः प्रव्रजितः । स नष्ट्वा पितृपार्श्व प्रस्थितः ॥ १२ आभाषितः ॥ १३ सचित्तः पटुप्रज्ञ आर्यः स (अद्यैषः) प्रवाजितः ॥ १४ अधृतीकृतः ॥ १५ “तं चोदसपुब्बी कहिं पि कारणे समुप्पण्णे णिज्जूहइ, दसपुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहइ, ममं पि इमं कारणं समुप्पणं तो अहमवि णिजहामि" इति वृद्धविवरणे हारिभद्रीवृत्तौ च ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org