SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 5 10 15 णिज्जुत्ति-चुण्णिसंजयं [ वितिया विवित्तचरिया चूलिया कलहविवणा । चसदो अणिएयवासातीण चरियाविसेसाण अणुक्करिसणत्थो । सव्वा वि एसा विहारचरिया इस पत्था विहरणं बिहारो जं एवं पवत्तियव्वं, एतस्स विहारस्से चरणं विहारचर्या, इसिणं पसत्था इति रिसयो गणधरादयौ तेसिं, भगवता एसा चरिया पसंसिता । एवमायरंता रिसयो भवतीति वा एवं इसिणं पसत्था । एसा अक्खरभावण त्ति पदत्यो ३ । पदविग्गहो - समासपदे संभवति तदिह णत्थि ४ | 20 २६४ इदाणिं सुत्तत्यवित्थरणं निज्जुत्तीर करणीयमिति तीसे अवकासो, [तें] पुण सव्वसुत्तेसु जत्थ वक्सेसत्थाणीयं किंचिदणुपसंग हितमवस्सभणितव्वं च । इह तं अप्पेण विसेसेण भवितव्यमिति भण्णति- * अणिएतं पतिरिक्कं अण्णातं सामुदाणियं उंछं । अप्पोवधी अकलहो विहारचरिया इसिपसत्था ।। ३ ।। २६९ ।। अक्खरत्थो सुत्तभणितो । केणति विसेसेण विवरिजति -- अणिकेतं जं ण घरत्यतुल्लेसु आरंभेसु पवत्तति । पतिरिक्कं जं विवित्तसेनासणसेवी । अण्णातं जं ण तत्रस्सिमादिपगासणेण सति वा असति वा तम्मि गुणे । सामुदाणियं उंछं जं सीलंगाणि संघायतति फासूयत्तणेण । अप्पोवधी जं संजमोवघातीणं उवगरणाणं अधारणं । अकलहग्गहणेण सव्वकसायणि जयसूयणं । एसा अणेगागारा विहारचरिता इसीहिं इसीण वा पसत्था इसि - पसत्था ।। ३ ।। २६९ ॥ णणु निज्जुत्तिगाहाए पुणरुत्तीकरणमिति पचालणा ५ । पञ्चवत्थाणं - घरे [ण] वसितव्वमिति दव्वतो अणियेतं, घरत्यारंभेसु [ण] वट्टितव्वमिति भावतो अणियेतं । एवं सव्वपदेसु दव्त्र-भावगतो विसेसो । जधासंभवमेसा आजोजणा ६ ॥ ५ ॥ अणियेयवासी-विहार चरिया सविसेस पडिपादणत्थमिदमुण्णीयते । जधा -- ५४७. इण्णोमाणविवज्जणा य, उस्सण्णदिट्ठाहेडं भत्त-पाणं । Jain Education International संसट्टकप्पेण चरेज्ज भिक्खू, तज्जायसंसट्ट जती जँयेज्जा ॥ ६ ॥ ५४७. आइण्णो माणविवज्जणा य० इन्द्रवज्रा । आतिष्णमिति अञ्चत्थ पडिपूरियं, तं पुण रायकुलसंखडिमादि, तत्थ महाजणविमदे पविसमाणस्स हत्थ - पादादिदूमण - भाणभेदादी दोसा । उक्खेव-णिक्खेवा-ऽऽगमणातीणिय दायकस्स 'ण सो वेति' त्ति तव्विवज्रणं । ओमाणं पुण अवमं ऊणं माणं ओमाणं, ओमो वा माणो जत्थ संभवति तं ओममाणं ओमाणं । पत्थुतं पुण सपक्खेण वा संजतादिणा परपक्खेण वा चरगादिणा 25 पविसमाणेण 'बहूण दातन्त्र मिति तमेव भिक्खामाण मूणीकरिंति दातारो, 'कैतो पहुप्पति ? 'त्ति वा अवमाणणमारभंते, अतो तस्स विवज्जणं । चसदेण विहारचरिया इति अणुक्करिसिज्जति । उस्सण्णसदो प्रायोवृत्तीए वट्टति, जधा --" देवा उस्सण्णं सातं वेदणं वेदेति, आहच्च अस्सातं " [ ] ति । दिट्टं आहडं "दिट्ठाहडं 1 १ स आचरणं मूलादर्श ॥ २ यासावसेस' मूलादर्श ॥ ३ आइण्ण-ओमा सं २ जे० शु० ॥ ४ ओसन्न २-४ ० ॥ ५ हरं भत्त' अचूपा० ॥ ६ पाणे सर्वासु सूत्रप्रतिषु ॥ ७ जपज्जा खं २ अचू० विना ॥ ८ रायकुलकुलसंख' मूलादर्श ॥ ९ कतो दुप्पटु ति मूलादर्श | १० दिट्ठाहडं जं जत्थ उपयोगो कीरइ आइ [ति] घरंतराओ । परतो गोणिसाहाभिहडं, वारणे एयं । उस्सण्णं दिवाह भत्त-पाणं गेण्हेज्ज त्ति" इति वृद्ध विवरणे । " इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुध्यति, त्रिगृहान्तरादारत इत्यर्थः " इति हारि० वृत्तौ । त्रिगृहान्तरात् परत आनी भक्त पानं गृहान्तरनोनिशीयम्, त्रिगृहान्तरादारत आनीतं पुनर्ने गृहान्तरनोनिशीथमिति ज्ञेयम् ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy