________________
निज्जुत्तिगा०२६९, सुत्तगा० ५४७-४९] दसकालियसुत्तं ।
२६५ जत्थ उ जोगो कीरति आरा तिघरंतरातो, परतो वि णोणिसीहाभिहडं । कारणे एतं उस्सण्णविट्ठाहडं भत्त-पाणं गेण्हेज ति वक्सेसो । केसिंचि पाढो-"हरं भत्त-पाणं" तेसिं उद्देसितं क्रीतमाहरं च आतिण्णोमाणमिव विवजणीयं । संसट्ठकप्पेण चरेज भिक्खू, संसर्ट संगुटुं ईसिं सम्मिस्सं, एवं घेतव्वमिति एस कप्पो, एतेण चरेज एस उवदेसो, एवं भवति भिक्खू । संसट्टमेव विसेसिज्जति "तज्जायसंसह जती जयेज्जा," तज्जायमिति जातसद्दो प्रकारवाची, तज्जातं तधाप्रकारं, जधा आमगो गोरसो आमगस्सेव गोरसस्स 5 तजातो, कुसणादि पुण अतजातं, एवं सिणेह-गुल-कट्टरादिसु वि । तत्थ असंसट्टे पच्छेकम्म-पुरेकम्मादिदोसा, अतज्जातसंसटे संसज्जतिमा-ऽसंसज्जिमदोसा, अतो संसट्ठमवि तज्जायसंसर्ट चरेजा। जती जतेज ति एवं अट्ठ भंगा अणुक्करिसिजंति, तं जधा-संसट्ठो हत्थो संसट्ठो मत्तो सावसेसं दवं, एवं अट्ठभंगा। तत्थ पढमो भंगो पसत्थो, सेसेसु वि चारेऊण गहणमग्गहणं वा । एवं जती जतेज ॥६॥ आतिण्णोमाणविवजणमणंतरमुपदिटुं। वियडपसंगे पुण नियमेण आतिण्णदोसा पोग्गले य कुच्छियावमाणदोसा इति तप्परिहरणत्थमिदमुण्णीयते५४८. अमज-मंसासि अमच्छरीया, अभिक्खणं निव्विगतीगता य ।
अभिक्खणं काउस्सग्गकारी, सम्झायजोगे पयतो भवेज्जा ॥७॥ ६४८. अमज्ज-मंसासि अमच्छरीया. उपेन्द्रवज्रोपजातिः । मदनीयं मदकारि वा मज्जं-मधु-सीहुपसण्णादि, मंसं प्राणिसरीरावयवो, तं पुण जल-थल-खचराण सत्ताण, तमुभयं जो भुंजति, सो मज्ज-मंसासी, 'साधूण [ण] तहा भवितव्वं' इति अकारेण पडिसेधो कीरति अमज-मंसासी । मच्छरो क्रोधो, सो विसेसेण 15 मजपाणे संभवति, विणा तु मजेण अमच्छरिया भवेजा इति वक्सेसो। विकृति विगति वा णेतीति विगती, मन्नमंसे पुण विगती, तदवसरेण सेसविगतीओ वि नियमिजंति-अभिक्खणं निश्विगतीगता य अप्पो कालविसेसो खणो, तत्थ अभिक्खणमिति पुणो पुणो निम्विइयं करणीयं, ण जधा मज-मंसाणं अचंतपडिसेधो तहा विगतीणं । केयि पढंति-"अभिक्खणिव्वीतियजोगया य” तेसिं अभिक्खणं णिन्वितियजोगा पडिवजितव्वा इति अत्थो । जधा णिन्वितियता तधेव अभिक्खणं काउस्सग्गकारी, काउस्सग्गे सुद्वितस्स कम्मनिजरा भवतीति 20 गमणा[-ऽऽगम]ण-विहारादिसु अभिक्खणं काउस्सग्गकारिणा भवितव्वं । जधा काउस्सग्गो उस्सितुस्सितो पयत्तवतो तहा सज्झायजोगे पयतो भवेना वायणातिपंचविधो सज्झायो, तस्स जधाविधाणमायंबिलादीहिं जोगो, तम्मि वा जो उज्जमो एस चेव जोगो, तत्थ पयतेण भवितव्वं । भवेजा इति अंते दीवगं सव्वेहि अभिसंबज्झते—अमजमंसासी भवेजा एवमादि । एत्य चोदणा-नणु पिंडेसणाए भणितं—“बहुअहितं पोग्गलं अणिमिसं वा बहुकंटगं" [सुतं १७१] इति बहुयद्वितं निसिद्धमिह सव्वहा, विरुद्धं तत्थ । इह परिहरणं से इमं उस्सग्गसुतं, 25 तं कारणियं, जता कारणे गहणं तदा परिसाडीपरिहरणत्यं सुद्धं घेत्तव्वं, ण बहुयट्टितमिति ॥७॥ मन्नं पातुकामस्स पीते वा सज्झायादिसु वा सयणादीहि उपयोग इति तेसु ममीकारनिसेधणनिमित्तं भण्णति
५४९. ण पडिण्णवेजा सयणा-ऽऽसणाई, सेजं निसेजं तह भत्त-पाणं ।
गामे कुले वा णगरे व देसे, मंमत्तिभावं ण कहिंचि कुज्जा ॥ ८॥
१°क्खणं निम्वियए य हुज्ज खं २ संशोधितः पाठः । 'खणिवीतियजोगया य अचूपा । 'कखणं णिब्वितिया [य] जोगो युद्धपा० ॥ २ बहेज्जा ख १॥ ३ ममत्तभावं खं १ जे. अचू० विना ॥ दस० सु०३४
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org