SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ५४४-४६, निज्जुत्तिगा० २६८] दसकालियसुत्तं । २६३ परक्कमो बलं आयारधारणे सामत्थं, आयारे परक्कमो जस्स अस्थि सो आयारपरक्कमवान्, मतुलोवे कते आयारपरक्कमो साधुरेव तेण, एवं आयारपरक्कमेणं। संवरसमाधिबहलेणं, संवरो इंदियसंवरी णोइंदियसंवरो य, संवरे समाधिबहुलो संवरे जं समाधाणं ततो अविकंपणं, बहुं [लाति-] गण्हति संवरे समाधिं बहुं पडिवजति संवरसमाधिबहुलो, तेण संवरसमाधिबहुलेण। किं करणीयं ? इति, भण्णति--चरिया गुणा य णियमा य होति साधूण दट्टव्वा, चरिता चरेत्तमेव मूलुत्तरगुणसमुदायो, गुणा तेसिं सारक्खणनिमित्तं भावणातो, 5 णियमा पडिमादयो अभिग्गहविसेसा, ते वि सत्तिओं दट्ठव्वा इति भणीहामि। चसद्देोभयं चरिया-णियमाणगभेदविकप्पणत्थं । होति दट्टव्वा तेण संभवंति । साधूण इति साधुणा, एसा तृतीया। तेण आयारपरक्कमवता संवरसमाधिबहुलेण चरिता-नियम-गुणा साधुणा अभिक्खणमालोएऊण विण्णाणेण जहोवदेसं कातव्या, एवं सम्मं दिट्टा भवंति ॥ ४॥ साधु त्ति वा संजतो ति वा भिक्खु नि वा एगहें, तेण भिक्खुं भणामि । तस्स भिक्खुस्स णामादिदारघोसणं काऊणं इमाए सुत्तफासियगाहाए उक्करिसिजति दव्वं सरीर भविओ भावेण तु संजतो इहं तस्स । औगहिता पग्गहिता विहारचरिता मुणेतव्वा ॥२॥ २६८॥ दव्वं सरीर० एसा निज्जुत्तिगाधा । तत्थ दवभिक्खं जाणगसरीर-भवियसरीर-तव्वतिरित्तं अणिओगदारक्कमेण वण्णेऊण भावेण तु संजतो भावभिक्खू जो संजमे ठितो इहं तस्सेति तस्स भावभिक्खुस्स इह अज्झयणे । ओगंहिता पग्गहिता० एतं गाहापच्छद्धं अज्झयणपिंडत्थोवदरिसणहेतुगं। उग्गहिता इति समीवभावेण 15 गहिता, जं पढमवयोपडिवण्णा एतं भणितं । पग्गहिता जं विसेसेण जधाभणितं गहिता। का पुण सा१ विहारचरिता विहरणं विहारो मासकप्पादी, तम्मि चरिता जधाभणिताणुट्ठाणं मुणेतच्या उवदेसवयणं एवं जाणितव्वा ॥२॥ २६८ ॥ 'आयारे परक्कमवता संवरसमाधिबहुलेण साधुणा चरिता गुणा य णियमा य दट्टव्वा' इति भणितं । तेसिं चरिया-नियम-गुणाण विसेसोवदरिसणायेदमुण्णीयते५४६. अणिएयवासो समुदाणचरिया, अण्णातउंछं पतिरिकया य। 20 अप्पोवधी कलहविवजणा य, विहारचरिया इसिणं पसत्था ॥५॥ ५४६. अणिएयवासो समुदाणचरिया० इति वृत्तम् । एतरस उवोग्घातो जो अणंतरसुत्तेण संबंधो भणितो । अणिएयवासो ति पदं, समुदाणचरिय ति पदं एवमादि २। पदत्थो पुण-'अणिएयवासोति णिकतं घरं तत्थ ण वसितव्वं उज्जाणातिवासिणा होतवं “अणिययवासो” वा जतो ण णिच्चमेगत्थ वसियव्वं किंतु विहरितव्वं । समुदाणचरिया इति मज्जायाए उग्गमितं-एगी- 25 भावमुवणीयमिति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचर्या । उंछं दवउंछं वित्तिमादीण, तमेव समुदाणं पुन्व-पच्छासंथवादीहिं ण उप्पादियभिति भावतो अण्णातउंछं। पतिरिकं रित्तगं, दवपतिरिकं जं विजणं, भावे रागादिविरहितं, तब्भावो पतिरिकया। उवधाणमुवधी, तत्थ दवओ अप्पोवधी जं एगेण वत्थेण परिसित एवमादि, भावतो अप्पकोधादिधारणं सपक्ख-परपक्वगतं । कोवाविट्ठस्स भंडणं कलहो, तस्स विविधं वजणा १य खं० वी. सा. हाटी०॥ २ उग्गहिता खं० वी० सा०॥ ३ अणिययवासो खं ३ अचूपा० वृद्धपा० हाटी० अव० । अणिएयवासो हाटीपा० अवपा० ॥ ४ विरहितव्वं । समुदाणचर्या इति मूलादर्शे ॥ ५ज चजणं मूलादर्श ॥ ६व्वअया पोषधी मूलादर्शे ॥ ७ दिवारणं वृद्ध० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy