SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६० णिज्जुत्ति- चुण्णिसंजयं [पढमा रइत्रक्का चूलिया कतनिच्छतो जहेज्ज देहं ण य धम्मसासणं जहेज्ज ति चयेज्ज, देहो सरीरं, ण् इति प्रतिषेधे, चसद्दो अवधारणे, सासिनति-णाये पडिवानिति जेण तं सासणं, धम्मस्स धम्म एव वा सासणं धम्मसासणं । एवं तवसायो देहसंदेहे विधम्मसासणं ण छड्डेज | धम्मधितिवणियणिच्छ्यं तं तारिसं ण प्पचलेंति इंदिया तमिति पडिनिसवयणं विम्हए वा । तारिसमिति देहविणासे वि धम्मापरिचागिणं ण प्पचलेति ण विकंपयंति धम्मचरणातो, 5 के ण प्पचलेंति ? इति, इंदिया सद्दादयो इंदियत्था इति तदभिसंबंधेण पुल्लिंगाभिघाणं । जधा के कं ण विचालयंति ? इति भण्णति - उवेंत वाया व सुदंसणं गिरिं उवेंता उवागच्छंता वाता पादीणादयो ते इव सुदंसणं गिरिं सुदंसणो सेलराया मेरुः । जथा वाता उवेंता मेरुं ण पचार्लेति तहा तं सुणिच्छितमाणसमिदियत्था ण पचालेंति ॥ १८ ॥ इदाणिं सुविदियङ्कारसङ्काणेण संजमे अरतिमुज्झिऊण धितिसंपण्णेण जं करणीयं तदुपदेसत्थं भण्णति 10 - ५४१. इच्चेव संपस्सिय बुद्धिमं णरो, आयं उवायं विविधं वियाणिया । कायेण वाया अदु माणसेण, तिगुत्तिगुत्तो जिणवयणमधिते ॥ १९ ॥ त्ति बेमि ॥ इवक्का नाम चूला पढमा समत्ता ॥ ५४१. इच्चैव संपस्सिय बुद्धिमं णरो० वृत्तम् । इतिसदो उवप्पदरिसणत्थो, जं इह अज्झयणे आदावारम्भ उपदि तमालोकयति । एवसद्दो अवधारणे पञ्चवलोगणे णियममाह । संपस्सिय एकीभावेण अवलोकेऊण बुद्धी जस्स अत्थि सो बुद्धिमं भवति णरो मणुस्सो, 'पुरुसुत्तरिया धम्मा' इति तस्स गद्दणं । एवमा15 लोगेऊण आयं उवायं विविधं वियाणिया आयो पुण्ण-विष्णाणादीण आगमो, उवायो तस्स साधणे आणुपुव्वी, तं आयं उवायं च विविधं अणेगागारं जाणिऊण । एवं संपस्सितूण आयोवायकुस लेण सव्वहा इमं धारणीयंकायेण वाया अदु माणसेण कायो सरीरं वागिति अभिधाणं माणसं मण एव, एतेहिं तिहिं विकरहिं जहोवदेसपवत्तण-णियत्तणेण । एतेहिं चैव सुणियमितेहिं एवं तिगुत्तिगुत्तो जिणस्स भगवतो तित्थगरस्स वयणं उवदेसो तं जिणवयणं अधिट्टते अधितिट्ठति, जं तत्थ अवत्थाणं करेति । अधिट्टए इंति भगवतः सूत्रकारस्स उवदेस20 aणं ॥ १९ ॥ इति- बेमिसदा पुत्र्ववण्णितत्था || णया तहेव ॥ संजमधितिपडिवायणहेतुं अट्ठारसत्यपडिलेहा । जिणवयणोवत्थाणं च होंति रतिवक्कपिंडत्था ॥ १ ॥ रतिवक्कं समत्तं ॥ Jain Education International १ नरे जे० ॥ २ महिद्वेज्जासि ॥ त्ति बेमि सर्वासु सूत्रप्रतिषु ॥ ३ रइवक्का पढमचूला समत्ता खं १ । रबक्कज्झयण समत्तं खं २-३ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy