SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ [बितिया विवित्तचरिया चूलिया] धम्मे धितिमतो खुड्डियायारोवत्थितस्स विदितछक्कायवित्थरस्स एसणीयपिंडधारितसरीरस्स समत्तायारावत्थितस्स वयणविभागकुसलस्स सुप्पणिहितजोगजुत्तस्स विणीयस्स दसमज्झयणोपवण्णितगुणस्स समत्तसकलभिक्खुभावस्स विसेसेण थिरीकरणत्थं विवित्तचरियोवदेसत्यं च उत्तरतंतमुपदिटुं चूलितादुतं--रतिवक्कं१ चूलितार य। तत्थ धम्मे थिरीकरणत्था रतिवक्कणामधेया पढमचूला भणिता । इदाणिं विवित्तचरियोवदेसत्था बितिया चूला माणितव्वा । तीसे पढम-5 पदसंकित्तणे चूलिया इति णाम । एतेण अणुक्कमेण आगतं बितियं चूलियज्झयणं । तस्स इमा उवग्घातनिज्जुत्तिपढमगाहा । तं जहा अधिगारो पुव्वुत्तो चतुब्विहो वितियचूलियज्झयणे। सेसाणं दाराणं अधक्कम घोसणा होति ॥१॥२६७॥ आधिकारो पुवुत्तो० गाधा । अधिकरणमधिकारो; तस्स वत्थुस्स अंगीकरणं, सो पुव्वुत्तो पुव्वभणित एव 10 रतिवक्कणामाए पढमचूलाए। सो पुण चतुव्विहो णामादि इहावि तधेव भणितव्यो । तम्मि परूविते ततो बितियचूलियज्झयणे सेसाणं नामादीणं निदेसादीणं च दाराणं अधक्कमं घोसणा होति, अधक्कममिति जो जो अणुक्कमो तेण घोसणमिति जं तेसिं दाराणं अत्थेण स्पर्शनम् ॥१॥२६७॥ गतो नामनिप्फण्णो। दो सुत्तफासियगाधाओ सुत्ने चेव भणिहिति ति एतेण पुण उवग्यातेण इमं चूलियज्झयणपढमसुत्तमागतं तं जधा५४२. चूलियं तु पवक्खामि सुतं केवलिभासितं । जं सुणेत्तु सपुण्णाणं घम्मे उप्पज्जती मती ॥१॥ ५४२. चूलियं तु पवक्खामि० सिलोगो । तत्थ अप्पा चूला चूलिया, सा पुण सिहा । सा चतुविहा अणंतरज्झयणोववण्णिता । तुसद्दी भावचूलाविसेसणे । तं पकरिसेण वक्खामि पवक्खामि । श्रूयत इति श्रुतम् । तं पुण सुतनाणं केवलिभासितमिति सत्थगौरवमुप्पायणत्थं भगवता केवलिणा भाणितं, ण जेण केणति, तव्वयणं पुण सद्धासमुप्पायणत्थमिति भण्णति । जं सुणेत्तु जं चूलियत्थवित्थरं सोऊण सपुण्णाणं सह पुण्णेण सपुण्णा, 20 तिसिं सपुण्णाणं] । तं पुण (१ संपुण्णं) पुणाति-सोधयतीति पुण्णं सात-सम्मइंसणाति । धम्मे उप्पजति संभवति मती चित्तमेव । तं सद्धाजणणं चूलियसुतनाणं सोऊण सपुण्णाणं 'करणीयमेयं 'ति विसेसेण चरित्तधम्मे मती संभवति ॥१॥ पतिण्णा-पढमसिलोगे भणितं "चूलितं सुतं केवलिभासितं पवक्खामि"त्ति, अभिणवधम्मस्स सद्धाजणणत्थं तत्थ चरिता-गुण-नियमगतमणेगहा माणितव्वं । एवं तु सुहमत्यपडिपायणमिति णिदरिसणं ताव इमं भण्णति-- ५४३. अणुसोयपट्ठिते बहुजणम्मि पडिसोतलडलक्खेण । पडिसोतमेव अप्पा दातव्यो होतुकामेण ॥ २॥ 25 १ फासणा खं० वी० सा० ॥ २ “उद्देसे णिइसे य" तथा " किं कइविहं कस्स कहिं०" इत्येते द्वे गाथे बोद्धव्ये ॥ ३ चर्या-गुणनियमगतमनेकधा । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy