SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २५९ सुत्तगा० ५३६-४०] दसकालियसुत्तं। ५३८. इमस्स ता णेरयियस्स जंतुणो, दुहोवणीतरस किलेसवित्तिणो। पलिओवमं झिज्जति सागरोवमं, किमंग पुण मञ्झ इमं मणोदुहं ? ॥१६॥ ५३८ इमस्स ताणेरयियस्स० वृत्तम् । इमस्सेति अप्पणो अप्पनिदेसो। ता इति तावसहस्सावधारणत्थस्स अत्थे, इमस्सेव ताव, किमुत बहूणं संसारिसत्ताणं ? रयियस्स जंतुणो त्ति जता अधमेव णरएसूबवण्णो तस्सेवंगतस्स दुक्खाणि णरयोवगाणि दुक्खेहिं वा तप्पायोग्गेहिं णरगमुवणीतस्स, अतो दुहोवणीतस्स णिमसमेत्तमवि । णत्थि सुहमिति किलेसवित्तिणो तथागतस्स पलिओवमहितिएसु उववण्णरस तप्पभूतो कालो तहा वि झिनति, किं बहुणा ? ततो पभुततरं सागरोवममवि। किं पुण किमंग तु, अधवा अंग इति आमंत्रणे, संजमे अरतिसमावण्णमप्पाणमामन्त्रयति थिरीकरेति य। मज्झ इति मम इममिति जं अरतिमयमप्पणो पञ्चक्खं मणोदुहमिति मणोमयमेव ण सारीरदुक्खाणुगतं ॥ १६॥ ओहावणागुप्पेहाणियमणत्थमालंबणमणंतरुद्दिष्टुं जं तस्स सावसेससंगहत्थमिदं भण्णति५३९. ण मे चिरं दुक्खमिणं भविस्सति, असासता भोगपिवास जंतुणो। णे मे सरीरेण इमेणऽवेस्सती, वियरसती जीवितपजवेण मे ॥ १७ ॥ ५३९. ण मे चिरं दुक्खमिणं भविस्सति० वृत्तम् । ण इति पडिसेहसदो । मे इति अप्पणिद्देसो, यदुक्तं मम । चिरं दीहकालं। दुक्खमिति जं संजमे अरतिसमुप्पत्तिमयं । भविस्सतीति आगामिकालणिदेसो। तं एतं मम संजमे अरतिमयं दुक्खं णातिचिरकालीणमिति सुसहं । जण्णिमित्तं च अहं संजमातोऽवसप्पितुं ववसामि सा 15 असासता भोगपिवासा जंतुणो इमस्स मम जीवस्स । ण मे सरीरेण इमेणऽवेस्सतीति एत्थ काकुगम्यो जतिसदस्स अत्थो, जति दुक्खमिणं [इमेण] उपादत्तकेण सरीरगेण ण अवगच्छिहिति तहा वि अवस्समेव वियरसती जीवितपजवेण मे. वियस्सतीति विगच्छिहिति. परिगमणं पज्जयो अंतगमणं. तं पुण जीवितस्स पन्जायो मरणमेव । जति इमेण सरीरेण एतस्स अरतिदुक्खस्स अंतो ण कनिहिति तहा वि केत्तियमेव पुरिसायुमिति तदंते अरतिदुक्खस्स अंत एवेति अरतिमधियासेना। सरीरेणेति तृतीया, जं सरीरेण 20 सहगतं सरीरं सरीरिदुक्खाणि य समाणमिति भणितं होति । एवमिति सव्वं जाणिऊण रमेज तम्हा परियाए पंडिए [सुतं ५३४] ॥१७॥ संजमे रतिनिमितमालंबणमणतरुद्दिटुं। तस्स सुद्धस्साऽऽलंबणस्स फलोवदरिसणत्थमिदमारब्भते-- ५४०. जस्से+मप्पा तु भवेज निच्छितो, जहेज देहं ण य धम्मसासणं। तं तारिसं ण प्पचलेंति इंदिया, उर्वत वाया व सुदंसणं गिरिं ॥ १८ ॥ ५४०. जस्सेवमप्पा तु भवेज निच्छितो० वृत्तम्। जस्मेति अणिविट्ठणामधेयस्स एवमिति प्रकारोवदरिसणं भगवान् अजसेजंभवो आह। जस्स एतेण प्रकारेण आमरणाए वि संजमे अरतिआधियासणं प्रति अप्पा इति चित्तमेव, तुसदो संजमे रयं विसेसेति, भवेज त्ति प्रार्थनं उवेदेसो वा निच्छितो एकग्गकतववसातो। सो एवं 25 १ सवत्तिणो खं १.४ जे० शु०॥ २न चे सरी खं २ शु० हाटी० अव०॥ ३ अवेस्तई खं ३ जे० शुपा० । अविस्सई खं १। अवेसई खं २-४॥ ४ अण्गगमणं मूलादर्शे ॥ ५ होतिमिति। एव मूलादर्शे ॥ ६ पिडिए मूलादर्शे ॥ ७°व अप्पा खं १-४ जे०॥ ८चएज देहं न उ खं २-३ शु० हाटी० अव । चइज्ज देहं न हुखं १-४ जे०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy