SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५८ णिज्जुत्ति-चुणिसंजुयं [ पढमा रइवक्का चूलिया मिति जणो परिभवति णागं, णामो पुण सप्पो । तधा तं 'दुविहित-कुसीलसमण-पच्चोगलितोऽयम्' एवमादि]दुव्यपणेहिं हीलेंति॥१३॥ ओधाइयस्स इहभवलजणगदोसो भणितो। इदाणि इह परत्थ य णेगदोससंभवाणत्थमुण्णीयते। जधा--- ५३६. इहेवऽधम्मो अयसो अकित्ती, दुण्णाम-गोतं च पिधुजणम्मि । चुतस्य धम्माता अधम्मसेविणा, मंभिण्णवित्तम्म य हे?तो गती ॥ १४ ॥ ५३३. इहवऽधम्मो अयसो० इन्द्रवत्रा । इह इमम्मि मणुस्सभवे । एवसद्दोऽवधारणे । एतं अवधारिम्नतिअच्छतु ता पग्लोगो, णणु इहेव दोसा अधम्मो अयसो अकित्ती, जं समणधम्मपरिचाग-छकायारंभेण अपुण्णमाचरति एस अधम्मा, सामण्णगुणपरिहाणी अयसो, एस समणगभूतपुव्व इति दोसकित्तणमकित्ती। जधाणुरूवस्स भूमिभागस्स गुणेहिं वायणमिह जसो, जणमुखपरंपरेण गुणसंसद्दणं कित्ती, अयं जस-कित्तीविसेसो। किंच-दुण्णाम10 गोतं च पिधुजणम्मि कुच्छितं णाम दुग्णामं पुराणातिगं, जो णियमारूढो तं मुंचति अवस्सं णीयजातीयो वित्ति दुगातं। दुस्सद्दो कुच्छितत्थो एगत्थपउत्तो उभयगामी। महत्ताविरहितो सौमण्णजणवतो पिहुजणो। एते अधम्मादयो ओधावितस्स पिधुजणे वि दोसा इति संभाविनंति, किं पुण उत्तमजणे ?। तस्स एवंदोसदूसितस्स चुतस्स धम्मातो परिभट्ठस्स धम्मातो सरीरसुह-पुत्त-दारभरणपरिमूढस्स विसेंसेण पाणातिवातादि अधम्मसेविणो। संभिण्ण वित्तस्स, वृत्तं सीलं समेच्च भिण्णं संभिण्णं । चसद्दो पुव्वुद्दिद्रुकारणसमुच्चये । तस्स धम्मपरिचुतस्स अधम्मसेविणो 15 समवलंबितसंभिण्णचारित्रस्य च रयणप्पभादिसु कम्मभारगुरुतया अधोगमणमिति हेट्टतो गती ॥ १४ ॥ अयं च समणभावपरिचागे अधम्मोऽजसोऽकित्ती दुग्णाम-गोत-दुग्गतिगमणेहिंतो पावयरो पञ्चवातो त्ति तदुब्भासणत्थमुण्णीयते-- ५३७ मुंजित्तु भोगाणि पसज्झ चेतसा, तधाविधं कट्टु असंजमं बहुं । गतिं च गच्छे अणभिज्झितं [दुहं], बोधीय से णो सुलभा पुणो पुणो ॥१५॥ ५३७. भुंजित्तु भोगाणि० वृत्तम् । भुजित्तु अब्भवहरणादिणा उवजीविऊण, दारा-ऽऽभरण-भोयणऽ20 च्छादणादीणि भोत्तव्वाणि भोगाणि । वैरि-दायाद-तक्करादीण एगदव्वाभिणिविट्ठाण बलकारण, एवं पसज्म विसयसंरक्खणे य हिंसा-मोसादिनिविद्वेण चेतसा, तस्स हिंसादियस्स अणुरूवं तधाविधं, करेऊण कह, अपुण्णमसंजमो तमुवचिणिऊण बहुं । अह मरणसमये गतिं च गच्छे अण [भिज्झितं दुहं] गतिं णरगादिकं तं एतेण सीलेण गच्छेन्जा, अभिलासो अभिज्झा, सा जत्थ समुप्पण्णा तं अभिज्झितं, तबिवरीयं अणभिज्झितं अणभिलसितमणभिप्रेतं [दुहं दुक्खरूवं] गतिं गच्छे। तस्स तहापमादिणो बोधी य से णो सुलभा पुणो पुणो 25 आरुहंतस्स उवलद्धा बोही य से णो सुलभा । चसदेण अणभिज्झितगतिगमणातिसंसूयणं । पुणो पुणो इति ण केवलमणन्तरभवे, किंतु भवसतेसु वि॥१५॥ जाणि आधाणुप्पेहीमतीथिरीकरणत्थमट्टारस पदाणि दुस्समाए दुप्पजीवं १ [सुत्तं ५२४] एवमादीणि समासतोऽभिहिताणि, तेसिमत्थवित्थरणत्थं जदा [य] जधती धम्म [सुत्तं ५२५] एवमादयो सिलोगा भणिता। जं पुण इमे य मे दुक्खे णचिरकालोवट्ठादी भविस्सति ४ [सुत्तं ५२४] ति आलंबणं तदुपदेसत्थमिदमारब्भते १ मधेजं च सर्वासु सूत्रप्रतिषु हाटी० अव० । मधेयं च खं ३॥ २ चित्तस्स उ खं २ जे० ॥ ३ सामान्यजनबजः ॥ ४ अणहिज्जियं सर्वासु सूत्रप्रतिषु ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy