SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ५३१-३५ ] दसका लियसुतं । २५७ 1 मतो, तेण देवलोगसमाणो तु । तुसद्दो विसेसणे, अरतेहिंतो परियायते विसेसयति । परियाओ पुव्वभणितो । मसिणं ति तत्थ ठिता महरिसिणो भवति । एवं सद्धासमणुगताणं परियागरताणं । तव्विवरीयाणं अरताणं, तुसद्दी तहेव, रतेहिंतो अरते विसेसेति । निदरिसणं मणोदुक्खा णुगमेण - महाणिरयसालिसो महाणिरयो जो सन्भावणिरयो, ण तु मणुस्सदुक्खे उवयारमत्तं, असत्तमादी वा महाणिरयो, तेण सारिस्सं जस्स सो महाणिसारिस्सो, साaaii महाणिरयसालिसो ॥ ११ ॥ एवं तस्स अरतस्स सामण्णपरियाए सामण्णे रताण 5 अनाणं च सुहं दुक्खं च सहोपमाणेण भणितं । एतस्स चेव अत्थस्स उवसंहरणोवदेसत्थमुण्णीयते- ५३४. अमरोवमं जाणिय सोक्खमुत्तिमं रयाण परियाए तहाऽरताणं । णिरैयोवमं जाणिय दुक्खमुत्तमं रैमेज्ज तम्हा परियोंए पंडिए ॥ १२ ॥ ५३४. अमरोवमं जाणिय सोक्ख० वृत्तम् । मरणं मरो, ण जेसिं मरो अत्थि ते अमरा, अमराण सोक्खं अमरसोक्खं, अमरसोक्खेण उवमा जस्स तं अमरसोक्खोवमं, उत्तरपदलोवे कते 10 अमरोवमं । जाणिय यदुक्तं जाणिऊण । सुहभावो सोक्खं तं उत्तिमं उक्तिरमण्णसुद्देहिंतो । तं पुण कस्स ? उच्यते-रयाण परियाए । एवं देवलोगसमाणं सोक्खं धितीमतो सामण्णे । इदाणिं तहाऽरताणं ति उत्तरेण वयणेण संत्रज्झति, तं पुण इमं - णिरयोवमं जाणिय दुक्खमुत्तमं, तहेति तेण प्रकारेण, जधा ता देवसोक्खसरिसं तहेव अरताण णरगवासोवमं दुक्खमुत्तमं जाणिऊण रमेज्ज सामण्णे धिइमुप्पाएन । तम्हा इति तुवणं या-रयाण सुह- दुक्ख परिण्णाणहेऊ । एतेण कारणेण परियाए रमेज्ज । एवं सति पंडितो भवति 15 ॥ १२ ॥ एवं परियाए ताणं सोक्खं अरताणं दुक्खमिति जाणिऊण इहभव एव परपरिभवपरिहारिणा धम्मे रती करणीयति तदत्थमिदमुपदिस्सति — ५३५. धम्मातो भट्ठ सिरीयो ववेतं, जण्णग्गि विज्झायमिवऽप्पतेयं । हीलेंति णं दुव्विधियं कुंसीलं, दादुद्धितं घोरविसं व णागं ॥ १३ ॥ ५३५. धम्मातो भट्ठ सिरीयो ववेतं वृत्तम् । दसविधो समणधम्मो पुच्ववणितो, ततो चुतं एवं 20 धम्मातो भट्ठ । सिरी लच्छी सोभा वा, सा पुण जा समणभावाणुरूवा सामण्णसिरी, ततो ववेतं ववगतं सिरीयो ववेतं, तमेवं धम्मसिरीपरिच्चत्तं । सिरीविरहे से दितो – जण्णग्गि विज्झायमिवऽप्पतेयं जधा मधमुहेसु समिधासमुदाय - वसा - रुहिर-महु-घतादीहिं हूयमाणो अग्गी सभावदित्तीओ अधिगं दिप्पति, हवणावसाणे य परिविज्झाणमुरंगारावत्थो भवति अप्पतेयो, एवं ओधावितो वि समणधम्मसिरीपरिञ्चत्तो अप्पतेयो भवति । अतो तमेवंविसिद्धं संतं हीलेंति णं दुब्विधियं कुसीलं ही इति लज्जा, लज्जामुपणयंति हीति, 25 यदुक्तं ड्रेपयन्ति, एवंगतं एतं हीलणं, विहितो उप्पादितो, दुहु विधितो दुव्विहितो, किं ते उप्पाद जो एवं णिंदाभायणं १ । तमेवंगतं हीलेंति सीलपरिच्चागिणं कुसीलं । जधा को पतावहीणो हीलिजइ ? त्ति निदरिसणं- दादुद्धितं घोरविसं व णागं अग्गदंतपरिपस्सदसणविसेसो दाढा, सा अवणीया जस्स सो दाढुद्धितो, तं दादुद्धितं, घोरं विसं जस्स सो घोरविसो, जधा पुव्वं घोरविसं पच्छा आहितुंडिगादीहि समुद्धितविसदाढं । वसद्दो उवमारूवस्स इवसदस्स अत्थे । जधा तं दाढसहितमतिधोरविसमुत्तरकालमुद्धृतदाढं ' निव्विसोऽय - 30 Jain Education International १°मोत्तमं जे० । 'मुत्तमं अचू० वृद्ध० जे० विना ॥ २ नरयो' खं २ हाटी० अव० ॥ ३ तम्हा रमेजा प सं ३ जे० ॥ ४ या पं० ॥ ५ सिरीओ अवेयं खं ४ जे० अव० ।। ६ कुसीला खं १-२-३ शु० हाटी० अव० ॥ दस० सु० ३३ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy