________________
२५६ णिज्जुत्ति-चुण्णिसंजुयं
[पढमा रइवका चूलिया ५३१. पुत्त-दारपंरिक्किण्णो मोहसंताणसंतयो ।
पंकोसण्णो जहा णागो स पच्छा परितप्पति ॥९॥ ५३१. पुत्तदारपरिकिण्णो० सिलोगो । पुत्ता अवच्चाणि दारा भजा, पुत्त-दुहिता-भज्जातीहिं संबंधीहिं परिकिण्णो परिवेढितो । तेहिं परिकिण्णो दंसण-चारित्तमोहणमणेगविधं कम्मं अविष्णाणं च मोहो तस्स संताणो 5 अवोच्छित्ती तेण मोहसंताणेण समधिट्टितो मोहसंताणसंतयो। निदरिसणं--पंकोसण्णो जहा णागो पंको चिक्खल्लो तम्मि खुत्तो पंकोसण्णो, जधा इति जेण प्रकारेण णागो इति हत्थी । जधा परिजिण्णो हत्थी अप्पोयग पंकबहुलं पाणियत्थाणमवगाढा अणुवलब्भ पाणियं पारं च 'किमहमवइण्ण ?' इति परितप्पति, तथा सो ओहाइओ पच्छा थेरभावे पुत्त-दारभरणवावडो परिहीणकामभोगासंगो उत्तरकालं समंतयो तप्पति ॥९॥ थेरभावपरिहीणुच्छाहो
पुत्त-दारभरण-पोसणासमत्थो धातुपरिक्खयपरिहीणकामभोगपिवासो पञ्चागतसंवेगो संजमाधिकारणट्टचेट्टो बहविधमणु10 तप्पमाणो विसेसेण इमं ओधावणपच्छाणुतावगतं चिंतयति । जधा
५३२. अज याहं गणी होंतो भावितप्पा बहुस्सुतो।
जति हं रमंतो परियाये सामण्णे जिणदेसिते ॥१०॥ ५३२. अन्ज याहं गणी होतो० सिलोगो। अज सो गणी सूरिपदमणुप्पत्तो अहमज्ज होतो। सम्मदंसणेण बहुविहेहि य तवोजोगेहि अणिच्चयादिभावणाहि य भावितप्पा। परिसमत्तगणिपिडगज्झयणस्सवणेण य विसेसेण य 15 बहुस्सुतो। अतिपण्णा एसा क्रिया इति भण्णति--जति हं रमंतो जदि त्ति [अतिक्रान्तक्रियामासंसति, अहमिति अप्पाणमेव निद्दिसति, रमंतो इति रतिं विदंतो। परियाओ णाम तहाप[व]जपरिणती, अधवा प्रवज्यासहस्स अवभंसो परियाओ। बहुविधाओ पव्वजाओ ति विसेसिजति--सामपणे सो य समणभावो तत्थ। पुणो विसेसोजिणदेसिते, ण बोडिग-णिण्हगादिसच्छंदगाहे ॥१०॥ जरापरिणतोधावितपच्छाणुताववयणनिदरिसणपसंगेणा
णंतरसिलोगसुत्तं। इमं तु भगवतो अजसेजंभवस्स तदपराणं च गुरूण ओहाणुप्पेहीसिस्समतिथिरीकरणत्थमामंतण20 पुव्वं वयणं
५३३. सोम्ममुहा!
देवलोगसमाणो तु परियाँओ महेसिणं ।
रताण अरताणं तुं महाणिरयसाँलिसो ॥ ११ ॥ ५३३. सोम्ममुहा ! । देवलोगसमाणो तु० सिलोगो। देवाणं लोगो देवलोगो, सो पुण देवदत्तणमेव, 25 तेण समाणो तत्तुल्लो । जधा पधाणेसु देवलोगेसु विसेसेण माणसाणि दुक्खाणि न संभवंति तथा पबनाए वि घिति
१ एतत्सूत्रश्लोकात् प्राक् सर्वासु सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिको दृश्यते--जया य कुकुडूंबरस कुतत्तीहि विहम्मद । हत्थी व बंधणे बद्धो स पच्छा परितप्पड ॥ नायं सूत्रलोकः अगस्त्यचूर्णी वृद्धविवरणे हरिभद्रसूग्वृित्तौ च व्याख्यातोऽस्ति । यद्यपि मुद्रितहरिभद्रवृत्तौ अस्य सूत्रश्लोकस्य व्याख्या वर्तते, किञ्च प्राचीनतमेप्वादशेषु नोपलभ्यतेऽस्य व्याख्या । अवचूरीकृता सुमतिसाधुना तु एष श्लोको व्याख्यातो दृश्यत इति ॥ २ परिकिण्णो खं ३ अचू• विना सर्वासु सूत्रप्रतिषु । परीकिण्णो वृद्ध० ॥ ३ ज ताऽहं वृद्ध० हाटी० अव० । अज्जत्ते हं वृद्धपा० ॥ ४°याओ य महेसिणो जे०॥ ५ च सर्वासु सूत्रप्रतिषु हाटी. अव० ॥ ६ हानरय° खं २ शु० वृद्ध० हाटी० अव० ॥ ७ सारिसो खं ४ वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org