SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ५२६-३०] दसका लियसुतं । २५५ ५२८. जता य पूतिमो होति० सिलोगो । जतासदो चसदो य पुव्वभणिता । पूयिमो पूयणारिहो यदुक्तं पूज्यो होति जं एवं स भवति । ओहावणाणंतरं च पच्छा स भवति अतधाभूतो अपूतिमो । पूयणसुहलालितो तस्साभावे राया व रज्जप भट्ठो राया इव राया व, जधा कोति मंडलिकं महामंडलिकं सव्वभूमिपत्थिवत्तणं वा पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणति कारणेण ततो रज्जातो अच्चत्थं भट्टो पन्भट्ठो परितप्पति, तथा सो पूजणीयो अपूयणीयत्तमुवगतो समणधम्मपन्भट्ठो पच्छा परितप्पति ॥ ६ ॥ जधा रायत्थाणपरिब्भंसातो तहा अण्णतो 5 महामणुस्सत्थाणातो अवसातिनमाणरस महादुक्खमेव भवति त्ति निदरिसंतेहि भण्णति ५२९ जता य माणिमो होति० सिलोगो । जता इति सह चसद्देणोववण्णितं । तत्थ माणिमो महणणजोग्गो माणणीयो । जता सो सीलप्पसादेण महतामवि माणणीयो, अतहाभूतो पच्छा स भवति [ अमाणिमो 10 अमाणणीयो,] तदाऽस्मात् माणणीयभावविगमात् सेट्ठि व्व कबडे छूढो रायकुल लद्धसम्माणो समाविद्धचेणो वणि गाममहत्तरो य सेट्ठी, चीड-चौबग-कूडस क्खिसमुब्भावित दुव्ववहारोंरंभं कब्बडं, जहा सेट्ठी तम्मि छूढो विभवहरणा-ऽयसमितो परितप्पति । अधवा कब्बडं कुणगरं, जत्थ जल-थलसमुब्भवविचित्तभंडविणिओगो तिमि एत्थ वसितव्वं 'ति रायकुलणिओगेण छूढो कयवियाभावे विभवोपभोगपरिहीणों जधा सो, तधा साधुधम्माभिनंदिणा जणेण पुव्विं माणितो धम्मपरिब्भट्ठो माणणाभावे स पच्छा परितप्पति । अंजलि पग्गह- 15 सिरकम्मा - Ssसणप्पदाणादि महंततरे जोग्गं वंदणं, वैत्थ-भत्तादिप्पदाणमुभयजोग्गं पूयणं, सदाणगुणुक्कित्तणामुण्णतिकरणं जुवजोग्गं माणणं, वंदण- पूयण- माणणाणं अध विसेसो ॥ ७ ॥ धम्मपरिच्चागाणंतरं वंदण-पूयणमाणणविरहितस्स जधा पच्छातावदुक्खं भवति तमुवदि । उत्तरकालमवि वयोपरिणाम-तग्गतकिले सोवद रिसणत्थं भण्णति ५२९, जता य माणिमो होति पच्छा होति अमाणिमो । सेट्टि व कब्बडे छूढो स पच्छा परितप्पति ॥ ७ ॥ - Jain Education International ५३०. जता य थेरयो होति समतिक्कंतजोव्वणो । मँच्छो गलं गिलित्ता वा स पच्छा परितप्पति ॥ ८ ॥ ५३०. जता य थेरयो होति० सिलोगो । जता जम्मि काले । चसो पुव्वभणितपच्छातावकारणसमुच्चये । पढमवयपरिणामेण थेरयो होति दूरसमतिक्कंतजोब्वणो । निदरिसणं-से मच्छो गलं गिलित्ता वा जलचरसत्ताविसेसो मच्छो णाम थोवेोवजीवि व्व बडिसामिसबद्धलोभेण गलमब्भवहरिऊण गलगे सुतिक्खलो हकीलगविद्धो थलमुवणीयो गलगिलणातो पच्छा परितप्पति । एवं सो बलिसा - ऽऽमिसत्थाणीयमंदकामभोगाभिलासेण 25 धम्मपरिचागी पच्छा परितप्पति ॥ ८ ॥ थेरभावे जधाजातीयाणि विसेसेण दुक्खाणि संभवंति तदुपदर्शनार्थ भण्णति १ सेट्ठीव क° खं ४ जे० । सेट्टी वा क सं १ ॥ २ वाडवोवगकूड वृद्ध० ॥ ३ 'रारंभो मूलादर्श ॥ ४ 'कयभावविव्भयोभोग मूलादर्श ॥ ५ " वत्थ पत्तादिप्पयाण " वृद्ध० ॥ ६ परिमाणत मूलादर्श | ७ मच्छो व्य गलं गिलित्ता स खं १-२-३-४ जे० शु० हाटी० भव० । खं ४ व । जे० गिलं । शु० गलिं ॥ ८ थोत्रोच जीवोवजिव्व पडिसा मूलादर्श | 20 For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy