SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २५४ णिज्जुत्ति-चुण्णिसंजुयं [पढमा रवइक्का चूलिया जता य जधती धम्म०मिलोगो। जता इति जम्मि चेव काले, चसदो पुव्वभणितकारणसमुच्चये, धम्मो सुतधम्मो चरित्तधम्मो य, तं जता जधति परिचयति । ण अजे अणजा मेच्छादयो, जो तधा चट्ठितो सो अणज इव अणजो। तं किमत्थं परिचयति ? माणुस्सगकाम-भोगनिमित्तं भोगकारणा। से तत्थ, से इति जो धम्मपरिचागकारी तत्थेति तीए लहुसगकाम-भोगलिच्छाए मुच्छिते गढिते अज्झोववण्णे बाले इति जे मंदविण्णाणे आतती 5 आगामी कालः तं णाववुज्झति, आततिहितं आयतिक्षममित्यर्थः णावबुज्झति ण परियच्छति । केयी भणंति-.. आयती गौरवं तं णाववुज्झति जधा-मम सामण्णपरिभट्ठस्स एवं मंदा आयतीति ॥ ३॥ अणवबुद्धायतीको य कामभोगमुच्छितो धम्म परिचतिऊण ५२६. 'जदा य ओधातियो होति इंदो वा पंडितो छमं । सव्वधम्मपरिभट्ठो स पच्छा परितप्पति ॥ ४ ॥ 10 ५२६. जदा य ओधातियो० सिलोगो। जदा य जम्मि काले । चसहो पुवकारणसमुच्चये ओधावणं अवसपणं, तं पुण पव्वजातो जता अवसरितो भवति । तस्स ओहातिधस्स सतो अवत्थंतरनिदग्मिणत्थं भण्णति-इंदो वा पडितो छमं इंदो सक्को देवेसो, वा इति उवमा, पडितो परिभट्टो, छमा भूमी तत्थ पडितो। जंघा धिधं इंदस्स महतो विभवातो पचुतस्स भूमिपडणं तथा तस्स परमसुहहेतुभूतातो जिणोवदिहातो धम्मातो अवधावणं । एवं च सव्वधम्मपरिभट्ठो जं चिरमवि वतधारणं कतं जावजीवितपइण्णालोवे तं निप्फलं, कतं पुण्णं सव्वं परिभट्ट 15 भवति । अहवा जे लोइया पुण्णपरिकप्पणविसेसा तेहिंतो वि परिभो सवधम्मपरिभट्टो। पमातित्तणेण सायगधम्मातो वि भट्ठो। काम-भोगसाधणविरहितो रागोदयावसाणे स पच्छा परितप्पति स इति धम्मपरिचागी पच्छा इति उत्तरकालं सारीर-माणसेहिं दुक्खेहिं सव्वतो तप्पति परितप्पति॥४॥ ओहाइयस्स इहभव एवाणेगदोसणिदरिसणत्थं पुणो भण्णति ५२७. जता य वंदिमो होति पच्छा होति अवंदिमो । 20 देवंता वा चुता ठाणा स पच्छा परितप्पति ॥ ५ ।। ५२७. जता य वंदिमोहोति सिलोगो। जता इति एस निवातो, यस्माद् एतस्स अत्थे वट्टति । चसद्दो इंदस्स छमापडणसमुच्चये, तहाजातीयं चेव इदमवि। वंदिमो वंदणिजो, 'सीलत्थितोऽय ' मिति राय-रायमत्तादीणमवि वंदणारिहो। तहाहोऊण सीलपरिक्खलणाणंतरं पच्छा 'सीलगुणविरहितो' इति होति अवंदिमो सक्कार समुचितो ण । तदलाभे देवता वा चुता ठाणा देवता इति पुरंदरं मोत्तूण अण्णो देवविसेसो सट्ठाणातो परिपडतो 25 माणसं महादुक्खमणुभवति । वासद्दो उवमाणत्थस्स इवसदस्स अत्थे, तेण जधा सा देवता देवताठाणातो चुता एवमेव सो ओधावितो संजमावसप्पणातो अणंतरं पच्छा माणसातिगेण दुक्खेण समंततो तप्पति ॥ ५॥ इंद-देवतापडणातो अपञ्चक्खातो फुडतरं पञ्चक्खमोधावणदोसनिदरिसणमुब्भावितेहिं भण्णति५२८. जता य पूतिमो होति पच्छा होति अपूतिमो । राया व रज्जपन्भट्ठो स पच्छा परितप्पति ॥ ६ ॥ १ जया ओहाविओखं ३ जे० विना सर्वान सूत्रप्रतिषु हाटी• अव० ॥ २ पलितो जे० ॥ ३ यथा ह्यत्र ॥ ४ देवया व चुयट्ठाणा सं १-२-४ जे हाटी, अवः । देवया व चुया ठाणा शु० । देवया वऽभुयट्ठाणा खं: ॥ ५ अवंदणीओ मूलादर्श ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy